Occurrences

Mahābhārata
Amarakośa
Daśakumāracarita
Harṣacarita
Sāṃkhyakārikābhāṣya
Ṛtusaṃhāra
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 66, 12.1 nīrajātaśca bhagavān somo grahagaṇeśvaraḥ /
Amarakośa
AKośa, 1, 263.1 ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 7, 91.0 tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
Garuḍapurāṇa
GarPur, 1, 124, 7.1 tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake /
GarPur, 1, 161, 20.1 nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram /
Gītagovinda
GītGov, 1, 10.1 chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana /
Hitopadeśa
Hitop, 4, 11.2 tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
Rasamañjarī
RMañj, 1, 34.1 jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /
RMañj, 2, 11.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram //
RMañj, 2, 12.2 bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //
RMañj, 2, 23.2 nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //
RMañj, 3, 40.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 3, 58.2 rambhāsūraṇajair nīrair mūlakotthaiśca melayet //
RMañj, 5, 12.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
RMañj, 5, 42.1 tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /
RMañj, 5, 54.2 rajastadvastragalitaṃ nīre tarati haṃsavat //
RMañj, 5, 56.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /
RMañj, 5, 57.1 kākodumbarikānīre lohapatrāṇi secayet /
RMañj, 5, 58.2 kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //
RMañj, 6, 68.1 samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /
RMañj, 6, 100.1 tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /
RMañj, 6, 102.1 samudraphalanīreṇa vijayāvāriṇā tathā /
RMañj, 6, 104.2 guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //
RMañj, 6, 105.2 śastreṇa tālumāhatya mardayedārdranīrataḥ //
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
Rasaprakāśasudhākara
RPSudh, 11, 24.2 mardayennimbunīreṇa śuddhavastreṇa gālayet //
Rasaratnasamuccaya
RRS, 2, 63.2 amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //
RRS, 2, 158.2 patitaṃ sthālikānīre sattvamādāya yojayet //
RRS, 11, 57.2 kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā //
RRS, 12, 13.1 vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 46.2 rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena //
RRS, 12, 47.2 ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam //
RRS, 12, 72.1 śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet /
RRS, 12, 136.2 sarvaṃ jambīranīreṇa dināni trīṇi mardayet //
RRS, 13, 67.2 bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut //
RRS, 14, 62.1 mahājambīranīrasya prasthadvandvena peṣayet /
Rasaratnākara
RRĀ, R.kh., 3, 7.2 taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //
RRĀ, R.kh., 3, 12.1 piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
RRĀ, V.kh., 2, 31.1 pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ /
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
Rasendracintāmaṇi
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 6, 54.1 tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 195.2 guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //
Rasendracūḍāmaṇi
RCūM, 10, 124.1 patitaṃ sthālikānīre sattvamādāya yojayet /
RCūM, 14, 50.2 jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //
Rasendrasārasaṃgraha
RSS, 1, 48.2 jambīranimbunīreṇa mardito hiṅgulo dinam //
RSS, 1, 58.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram /
RSS, 1, 59.1 bhujaṅgavallīnīreṇa mardayetpāradaṃ dṛḍham /
RSS, 1, 60.1 śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam /
RSS, 1, 147.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham //
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 179.0 tathaiva nimbunīreṇa tataścūrṇodakena ca //
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
RSS, 1, 253.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
RSS, 1, 284.1 tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet /
RSS, 1, 341.2 rajastadvastragalitaṃ nīre tarati haṃsavat /
RSS, 1, 342.2 kanyānīreṇa saṃmardya yāmayugmaṃ ca saṃpuṭet /
Rasādhyāya
RAdhy, 1, 184.2 piṣyo jambīranīreṇa hemapattraṃ pralepayet /
Rasārṇava
RArṇ, 9, 2.3 sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 1.2 āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca //
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
Ānandakanda
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 214.2 piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet //
ĀK, 1, 4, 346.1 tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā /
ĀK, 1, 4, 425.2 ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye //
ĀK, 1, 4, 493.2 sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ //
ĀK, 1, 7, 37.2 kulatthatriphalānīrakodraveṣu pṛthakpṛthak //
ĀK, 1, 7, 57.1 piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam /
ĀK, 1, 7, 79.1 ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye /
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 65.1 muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati /
ĀK, 1, 9, 68.2 pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet //
ĀK, 1, 9, 73.1 dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
ĀK, 1, 9, 99.1 punarnavāgnijaṃbīrabhavair nīrair vimardayet /
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 119.2 tamādāya varānīrair bhāvayecca trisaptadhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 9, 142.1 śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe /
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 9, 154.1 kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 155.1 kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
ĀK, 1, 9, 165.1 palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 184.2 tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ //
ĀK, 1, 23, 72.2 aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam //
ĀK, 1, 23, 208.2 kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet //
ĀK, 2, 1, 128.1 kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
ĀK, 2, 1, 144.2 ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //
ĀK, 2, 3, 13.2 śvetakumbhodbhave nīre ḍhālayetsaptavārakān //
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
Āryāsaptaśatī
Āsapt, 1, 52.2 nimnānurūpanīrā kalindakanyeva gaganatalam //
Āsapt, 2, 34.1 akaruṇa kātaramanaso darśitanīrā nirantarāleyam /
Āsapt, 2, 244.2 ghanajālaruddhamīnā nadīva sā nīramātreṇa //
Āsapt, 2, 300.1 nīrāvataraṇadanturasaikatasambhedameduraiḥ śiśire /
Āsapt, 2, 392.1 pathikavadhūjanalocananīranadīmātṛkapradeśeṣu /
Āsapt, 2, 667.2 prabalo vidārayiṣyati jalakalaśaṃ nīralekheva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 95.1 mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /
ŚdhSaṃh, 2, 11, 98.2 adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //
ŚdhSaṃh, 2, 11, 102.1 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /
ŚdhSaṃh, 2, 11, 103.1 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vinikṣipet /
Abhinavacintāmaṇi
ACint, 1, 76.1 kṣuṇṇaṃ dravyaṃ palaṃ samyak ṣaḍbhir nīrapalaiḥ plutam /
ACint, 1, 77.1 kṣuṇṇaṃ dravyapalaṃ samyak taptanīre caturguṇe /
ACint, 2, 14.2 kanyānīreṇa saṃmardya radhvā tu bhūdhare pacet /
Bhāvaprakāśa
BhPr, 7, 3, 131.1 mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /
BhPr, 7, 3, 215.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.2 tannistarellaghutvena nīre tarati haṃsavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.3 dinauktikaṃ pādikaṭaṅkaṇaṃ ca jambīranīre vaṭakīkṛtaṃ tat /
Haribhaktivilāsa
HBhVil, 5, 41.2 sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset /
Rasakāmadhenu
RKDh, 1, 1, 114.1 etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /
RKDh, 1, 1, 162.1 nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /
RKDh, 1, 1, 233.2 vimardya nimbunīreṇa lepayedvā tadarthakṛt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.3 trirātraṃ sthāpayennīre tat klinnaṃ mardayeddṛḍham /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 10.1 punar jambīranīreṇa guḍena ca samanvitam /
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
Rasasaṃketakalikā
RSK, 2, 39.2 kṣipenmīnākṣikānīre yāvattatraiva śīryate //
RSK, 4, 108.2 mardayennimbunīreṇa yāvadaikyaṃ hi jāyate //
Rasataraṅgiṇī
RTar, 2, 59.2 binduśo yatsrutaṃ nīraṃ tat parisrutam ucyate //
RTar, 4, 35.1 nīrapūritagarbhe tu pātre pātraṃ niveśayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 74.1 tadeva nīraṃ pāpānāṃ śoṇitaṃ parivartate /
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 61.1 rajastadvastragalitaṃ nīre tarati haṃsavat /
YRā, Dh., 62.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ //
YRā, Dh., 122.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ //
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
YRā, Dh., 230.1 mṛtkuṇḍe nikṣipennīraṃ tanmadhye ca śarāvakam /
YRā, Dh., 398.2 rambhāsūraṇajair nīrair mūlakaiśca sumelayet //
YRā, Dh., 404.2 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe //
YRā, Dh., 405.2 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati //