Occurrences

Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Yogaratnākara

Rasamañjarī
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 3, 58.2 rambhāsūraṇajair nīrair mūlakotthaiśca melayet //
RMañj, 6, 68.1 samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
Rasaratnākara
RRĀ, R.kh., 3, 7.2 taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
Rasendracintāmaṇi
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 6, 54.1 tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
Rasendrasārasaṃgraha
RSS, 1, 60.1 śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam /
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
Ānandakanda
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 214.2 piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet //
ĀK, 1, 4, 346.1 tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā /
ĀK, 1, 4, 425.2 ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye //
ĀK, 1, 4, 493.2 sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ //
ĀK, 1, 7, 79.1 ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye /
ĀK, 1, 9, 99.1 punarnavāgnijaṃbīrabhavair nīrair vimardayet /
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 119.2 tamādāya varānīrair bhāvayecca trisaptadhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 9, 154.1 kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 155.1 kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
ĀK, 1, 9, 184.2 tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ //
ĀK, 1, 23, 72.2 aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam //
ĀK, 1, 23, 208.2 kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet //
ĀK, 2, 1, 128.1 kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
Yogaratnākara
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
YRā, Dh., 398.2 rambhāsūraṇajair nīrair mūlakaiśca sumelayet //