Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ki, 13, 4.1 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ /
Rām, Ki, 23, 17.1 udbabarha śaraṃ nīlas tasya gātragataṃ tadā /
Rām, Ki, 28, 28.1 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam /
Rām, Ki, 32, 11.2 dadhivaktrasya nīlasya supāṭalasunetrayoḥ //
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Ki, 40, 2.1 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram /
Rām, Ki, 53, 10.2 yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ //
Rām, Su, 2, 28.2 vāliputrasya nīlasya mama rājñaśca dhīmataḥ //
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Su, 58, 11.1 panasasyoruvegena nīlasya ca mahātmanaḥ /
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 7.1 agre yātu balasyāsya nīlo mārgam avekṣitum /
Rām, Yu, 4, 8.1 phalamūlavatā nīla śītakānanavāriṇā /
Rām, Yu, 4, 27.1 purastād ṛṣabho vīro nīlaḥ kumuda eva ca /
Rām, Yu, 4, 32.1 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ /
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 40.1 gajo gavākṣo gavayo nalo nīlaśca vānaraḥ /
Rām, Yu, 21, 24.1 putro hutavahasyātha nīlaḥ senāpatiḥ svayam /
Rām, Yu, 28, 25.1 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ /
Rām, Yu, 29, 10.2 hanūmān aṅgado nīlo maindo dvivida eva ca //
Rām, Yu, 31, 17.2 ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā //
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 33, 9.2 nikumbhena mahātejā nīlo 'pi samayudhyata //
Rām, Yu, 33, 32.1 nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham /
Rām, Yu, 33, 33.2 bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca //
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 35, 2.1 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham /
Rām, Yu, 36, 3.1 nīladvividamaindāśca suṣeṇasumukhāṅgadāḥ /
Rām, Yu, 37, 2.1 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ /
Rām, Yu, 46, 30.2 dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān //
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Rām, Yu, 46, 35.2 prajaghāna hayānnīlaḥ prahastasya manojavān //
Rām, Yu, 46, 40.1 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ /
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 46, 48.1 hate prahaste nīlena tad akampyaṃ mahad balam /
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 47, 66.2 rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt //
Rām, Yu, 47, 67.2 śarair ādīpayāmāsa nīlaṃ haricamūpatim //
Rām, Yu, 47, 68.1 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ /
Rām, Yu, 47, 70.1 nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram /
Rām, Yu, 47, 73.2 anyāṃśca vividhān vṛkṣānnīlaścikṣepa saṃyuge //
Rām, Yu, 47, 76.2 jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha //
Rām, Yu, 47, 81.2 dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ //
Rām, Yu, 47, 86.1 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ /
Rām, Yu, 49, 32.2 uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā //
Rām, Yu, 49, 35.1 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ /
Rām, Yu, 54, 3.2 nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam //
Rām, Yu, 54, 29.1 ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ /
Rām, Yu, 55, 15.1 nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate /
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 55, 21.1 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave /
Rām, Yu, 58, 19.2 hanūmān api vijñāya nīlaścāpi pratasthatuḥ //
Rām, Yu, 58, 20.1 tataścikṣepa śailāgraṃ nīlastriśirase tadā /
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 59, 38.1 kumudo dvivido maindo nīlaḥ śarabha eva ca /
Rām, Yu, 60, 38.1 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau /
Rām, Yu, 61, 1.2 sugrīvanīlāṅgadajāmbavanto na cāpi kiṃcit pratipedire te //
Rām, Yu, 61, 10.1 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam /
Rām, Yu, 114, 42.1 prahastam avadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ /
Rām, Yu, 115, 34.2 maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje //
Rām, Yu, 116, 74.1 tato dvividamaindābhyāṃ nīlāya ca paraṃtapaḥ /
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //