Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 31, 7.1 nīlānīlau tathā nāgau kalmāṣaśabalau tathā /
MBh, 1, 61, 56.1 krodho vicityaḥ surasaḥ śrīmān nīlaśca bhūmipaḥ /
MBh, 1, 177, 10.1 sūryadhvajo rocamāno nīlaścitrāyudhastathā /
MBh, 2, 28, 11.2 tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ //
MBh, 2, 28, 18.1 nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat /
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 3, 186, 103.1 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim /
MBh, 3, 267, 19.1 nalanīlāṅgadakrāthamaindadvividapālitā /
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 3, 273, 13.2 maindadvividanīlāśca prāyaḥ plavagasattamāḥ //
MBh, 3, 274, 3.1 tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ /
MBh, 5, 4, 21.2 nīlaśca vīradharmā ca bhūmipālaśca vīryavān //
MBh, 5, 19, 23.1 tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 168, 14.1 kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ /
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 7, 7.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa ca /
MBh, 6, 7, 35.1 nīlāt parataraṃ śvetaṃ śvetāddhairaṇyakaṃ param /
MBh, 6, 7, 49.2 gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa /
MBh, 6, 8, 2.2 dakṣiṇena tu nīlasya meroḥ pārśve tathottare /
MBh, 6, 8, 18.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu /
MBh, 6, 9, 2.2 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu /
MBh, 6, 52, 12.2 tadanantaram evāsīnnīlo nīlāyudhaiḥ saha //
MBh, 6, 52, 13.1 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ /
MBh, 6, 89, 14.1 anūpādhipatiścaiva nīlaḥ svabalam āsthitaḥ /
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 6, 90, 31.2 dadhre nīlavināśāya matiṃ matimatāṃ varaḥ //
MBh, 6, 90, 33.1 saptamena ca bhallena nīlaṃ vivyādha vakṣasi /
MBh, 6, 90, 34.1 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam /
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 7, 30, 21.1 nīla kiṃ bahubhir dagdhaistava yodhaiḥ śarārciṣā /
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 30, 24.1 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk /
MBh, 7, 30, 27.2 ācāryaputreṇa hate nīle jvalitatejasi //
MBh, 7, 131, 83.2 karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca //
MBh, 12, 4, 6.2 kapotaromā nīlaśca rukmī ca dṛḍhavikramaḥ //
MBh, 12, 149, 95.1 citādhūmena nīlena saṃrajyante ca pādapāḥ /
MBh, 13, 17, 80.2 nīlastathāṅgalubdhaśca śobhano niravagrahaḥ //
MBh, 13, 151, 26.2 śṛṅgavānmandaro nīlo niṣadho dardurastathā //
MBh, 14, 43, 4.2 śveto nīlaśca bhāsaśca kāṣṭhavāṃścaiva parvataḥ //