Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 56.1 krodho vicityaḥ surasaḥ śrīmān nīlaśca bhūmipaḥ /
MBh, 1, 177, 10.1 sūryadhvajo rocamāno nīlaścitrāyudhastathā /
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 5, 4, 21.2 nīlaśca vīradharmā ca bhūmipālaśca vīryavān //
MBh, 5, 19, 23.1 tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 168, 14.1 kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ /
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 52, 12.2 tadanantaram evāsīnnīlo nīlāyudhaiḥ saha //
MBh, 6, 89, 14.1 anūpādhipatiścaiva nīlaḥ svabalam āsthitaḥ /
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 30, 24.1 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk /
MBh, 7, 131, 83.2 karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca //
MBh, 12, 4, 6.2 kapotaromā nīlaśca rukmī ca dṛḍhavikramaḥ //
MBh, 13, 17, 80.2 nīlastathāṅgalubdhaśca śobhano niravagrahaḥ //
MBh, 13, 151, 26.2 śṛṅgavānmandaro nīlo niṣadho dardurastathā //
MBh, 14, 43, 4.2 śveto nīlaśca bhāsaśca kāṣṭhavāṃścaiva parvataḥ //
Rāmāyaṇa
Rām, Ki, 13, 4.1 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ /
Rām, Ki, 23, 17.1 udbabarha śaraṃ nīlas tasya gātragataṃ tadā /
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Ki, 53, 10.2 yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ //
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 7.1 agre yātu balasyāsya nīlo mārgam avekṣitum /
Rām, Yu, 4, 27.1 purastād ṛṣabho vīro nīlaḥ kumuda eva ca /
Rām, Yu, 4, 32.1 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ /
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 40.1 gajo gavākṣo gavayo nalo nīlaśca vānaraḥ /
Rām, Yu, 21, 24.1 putro hutavahasyātha nīlaḥ senāpatiḥ svayam /
Rām, Yu, 28, 25.1 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ /
Rām, Yu, 29, 10.2 hanūmān aṅgado nīlo maindo dvivida eva ca //
Rām, Yu, 31, 17.2 ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā //
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 33, 9.2 nikumbhena mahātejā nīlo 'pi samayudhyata //
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 37, 2.1 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ /
Rām, Yu, 46, 30.2 dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān //
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Rām, Yu, 46, 35.2 prajaghāna hayānnīlaḥ prahastasya manojavān //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 47, 68.1 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ /
Rām, Yu, 47, 73.2 anyāṃśca vividhān vṛkṣānnīlaścikṣepa saṃyuge //
Rām, Yu, 47, 76.2 jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha //
Rām, Yu, 47, 86.1 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ /
Rām, Yu, 49, 35.1 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ /
Rām, Yu, 55, 15.1 nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate /
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 58, 19.2 hanūmān api vijñāya nīlaścāpi pratasthatuḥ //
Rām, Yu, 58, 20.1 tataścikṣepa śailāgraṃ nīlastriśirase tadā /
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 59, 38.1 kumudo dvivido maindo nīlaḥ śarabha eva ca /
Rām, Yu, 114, 42.1 prahastam avadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
AgniPur, 10, 8.2 akampanaṃ prahastaṃ ca yudhyantaṃ nīla āvadhīt //
Harivaṃśa
HV, 23, 134.2 sahasradaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā //
Kūrmapurāṇa
KūPur, 1, 21, 11.2 sahasrajit tathā jyeṣṭhaḥ kroṣṭur nīlo 'jito raghuḥ //
KūPur, 1, 43, 9.2 nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ //
KūPur, 1, 43, 36.1 kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca /
Liṅgapurāṇa
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 20.1 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ /
LiPur, 1, 49, 55.1 nīlaḥ kaṇṭakaśṛṅgaś ca śataśṛṅgaś ca parvataḥ /
LiPur, 1, 52, 50.2 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ //
LiPur, 1, 63, 88.1 nīlo bādarikaścaiva sarve caite parāśarāḥ /
LiPur, 1, 65, 105.1 nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ /
LiPur, 1, 65, 116.1 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ /
LiPur, 1, 68, 2.2 sahasrajitsuto jyeṣṭhaḥ kroṣṭur nīlo 'jako laghuḥ //
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 103, 23.1 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
LiPur, 2, 18, 19.1 nīlaśca lohitaścaiva pradhānapuruṣānvayāt /
Matsyapurāṇa
MPur, 43, 7.1 sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo'ntiko laghuḥ /
MPur, 49, 78.1 nīlo nāma mahārājaḥ pāñcālādhipatirvaśī /
MPur, 50, 1.2 ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ /
MPur, 119, 15.1 sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ /
Suśrutasaṃhitā
Su, Utt., 1, 32.1 parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ /
Viṣṇupurāṇa
ViPur, 2, 2, 11.2 nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ //
ViPur, 4, 19, 38.1 pārān nīlaḥ //
Bhāratamañjarī
BhāMañj, 5, 561.2 vindānuvindau nīlaśca prakhyātāḥ syandanottamāḥ //
BhāMañj, 6, 22.2 uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ //
BhāMañj, 7, 119.2 ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ //
BhāMañj, 7, 122.1 avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
Garuḍapurāṇa
GarPur, 1, 53, 2.1 mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ /
GarPur, 1, 54, 10.1 nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ /
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
Rājanighaṇṭu
RājNigh, Prabh, 3.1 karañjaḥ ṣaḍvidho 'ṅkolo nīlaḥ sarjāśvakarṇakau /
RājNigh, Prabh, 76.1 nīlas tu nīlavṛkṣo vātāriḥ śophanāśano nakhanāmā /
RājNigh, Āmr, 117.1 śṛṅgī yakṣāvāso yakṣataruḥ pādarohiṇo nīlaḥ /
RājNigh, 13, 179.1 nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /
RājNigh, 13, 180.1 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /
RājNigh, 13, 182.2 rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
Tantrāloka
TĀ, 8, 64.2 nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ //
Ānandakanda
ĀK, 2, 1, 323.2 mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau //
ĀK, 2, 8, 139.2 nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ //
ĀK, 2, 8, 148.2 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.2 indranīlo mahānīlo nīlaśca kṛṣṇanīlakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 35.2 mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān //
SkPur (Rkh), Revākhaṇḍa, 146, 79.1 piṅgaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate /
SkPur (Rkh), Revākhaṇḍa, 146, 83.1 tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //