Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kāmasūtra
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haribhaktivilāsa
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 12, 7, 4.1 yatrāmartyā apsv antaḥ samudre turūr nīlī turvaśī puṇḍarīkā /
Mahābhārata
MBh, 1, 89, 28.1 ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau /
Manusmṛti
ManuS, 10, 89.2 madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā //
Amarakośa
AKośa, 2, 123.1 nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā /
AKośa, 2, 143.1 nīlī kālā klītakikā grāmīṇā madhuparṇikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 43.2 śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu //
AHS, Kalpasiddhisthāna, 2, 13.1 bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 24, 35.1 nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 38, 23.2 virecanaṃ trivṛnnīlītriphalākalka iṣyate //
Harivaṃśa
HV, 23, 74.2 nīlī ca keśinī caiva dhūminī ca varāṅganā //
HV, 23, 95.1 ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāmasūtra
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
Nāradasmṛti
NāSmṛ, 2, 1, 59.1 nīlīkauśeyacarmāsthikutapaikaśaphā mṛdaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 22.1 nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā /
Su, Sū., 44, 26.2 cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā //
Su, Cik., 2, 90.1 trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ /
Su, Cik., 13, 35.2 paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena //
Su, Cik., 19, 68.1 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca /
Su, Cik., 25, 28.2 nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca /
Su, Ka., 6, 15.1 bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ sugandhikām /
Tantrākhyāyikā
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 247.1 asāv api kṛcchreṇāyuḥśeṣatayāsmān nīlīkalaśāt samuttasthau //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
Viṣṇusmṛti
ViSmṛ, 66, 3.1 na vāso nīlīraktam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 229.1 nīlī tiktā rase coṣṇā kaṭivātakaphāpahā /
Garuḍapurāṇa
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 89, 36.2 tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca //
Hitopadeśa
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Rasamañjarī
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 6, 224.1 sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /
Rasaprakāśasudhākara
RPSudh, 5, 34.2 nīlīguṃjāvarāpathyāmūlakena subhāvayet //
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
Rasaratnasamuccaya
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
Rasaratnākara
RRĀ, Ras.kh., 5, 29.2 nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi //
RRĀ, Ras.kh., 5, 33.2 niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam //
RRĀ, Ras.kh., 5, 51.2 nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam //
RRĀ, Ras.kh., 7, 27.1 śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, V.kh., 2, 17.2 guñjā kośātakī nīlī ākhukarṇī triparṇikā //
RRĀ, V.kh., 7, 12.1 unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /
RRĀ, V.kh., 7, 15.1 tiktakośātakī nīlī viṣamuṣṭīndravāruṇī /
RRĀ, V.kh., 11, 15.2 gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam //
RRĀ, V.kh., 11, 22.2 nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //
RRĀ, V.kh., 18, 2.1 pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /
RRĀ, V.kh., 18, 170.1 nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 9.1 mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 15.1 nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /
Rasendracintāmaṇi
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 8, 254.2 nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī //
Rasendracūḍāmaṇi
RCūM, 8, 4.1 phaṇirnīlī prapunnāṭaḥ samaṅgāmalakī tathā /
RCūM, 10, 26.1 triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
Rasendrasārasaṃgraha
RSS, 1, 91.3 pāṭhā tāmalakā nīlī jālinī padmacāriṇī //
Rasārṇava
RArṇ, 5, 5.1 pāṭhā cāmalakī nīlī jvālinī padmacāriṇī /
RArṇ, 11, 133.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
Rājanighaṇṭu
RājNigh, Śat., 3.2 śaṇo 'mbaṣṭhā dvidhā nīlī dvidhā gojihvikā smṛtā //
RājNigh, Śat., 79.1 nīlī nīlā nīlinī nīlapattrī tutthā rājñī nīlikā nīlapuṣpī /
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.1 bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā /
Ānandakanda
ĀK, 1, 4, 431.2 pāṭhā vandhyā tālamūlī nīlī trividhacitrakam //
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
ĀK, 1, 9, 136.1 nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 10, 103.1 nīlī kanyā kākamācī hayagandhā śatāvarī /
ĀK, 1, 16, 40.1 tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam /
ĀK, 1, 16, 80.1 nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ /
ĀK, 1, 16, 97.2 bhṛṅgī nīlī varā kṛṣṇāyasaṃ madanabījakam //
ĀK, 1, 23, 744.1 kañcukī nīlisindūrī pāṭhā nāgabalā yathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 157.2 sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //
ŚdhSaṃh, 2, 12, 191.1 nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 23.0 lepārthaṃ dravyāṇyāha nīlīmityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 24.0 nīlīsthāne tila iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Dhanurveda
DhanV, 1, 183.1 śubhrāyāḥ śarapuṅkhāyā jaṭā nīlī jaṭā tathā /
Haribhaktivilāsa
HBhVil, 2, 171.1 amantratilakācāmo nīlīvastravidhāraṇam /
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
Yogaratnākara
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //