Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
Mahābhārata
MBh, 3, 39, 17.2 nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ //
MBh, 14, 49, 46.1 śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā /
Rāmāyaṇa
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Divyāvadāna
Divyāv, 17, 408.1 taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni //
Liṅgapurāṇa
LiPur, 1, 44, 22.2 tasyāgrataḥ pādapīṭhaṃ nīlavajrāvabhāsitam //
LiPur, 1, 49, 9.1 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam /
LiPur, 1, 51, 1.3 hemavaiḍūryamāṇikyanīlagomedakāntibhiḥ //
LiPur, 1, 81, 20.1 āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam /
Matsyapurāṇa
MPur, 119, 9.2 pattrair marakatair nīlair vaiḍūryasya mahīpate //
Suśrutasaṃhitā
Su, Cik., 9, 33.2 apyasādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnā nīlaṃ niyacchati //
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Utt., 6, 28.2 śophānvitaṃ lohitakaiḥ sanīlair etādṛg amlādhyuṣitaṃ vadanti //
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 60.2 indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā //
Bhāratamañjarī
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
Madanapālanighaṇṭu
MPālNigh, 4, 59.2 gomedavajravaiḍūryanīlagārutmatādayaḥ //
Rasamañjarī
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
Rasaprakāśasudhākara
RPSudh, 7, 1.2 vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
Rasaratnasamuccaya
RRS, 4, 4.2 vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
RRS, 4, 6.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
RRS, 4, 7.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RRS, 4, 49.1 śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /
RRS, 4, 49.2 kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 4, 52.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 14, 60.2 dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt //
Rasaratnākara
RRĀ, Ras.kh., 2, 100.2 saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam //
RRĀ, V.kh., 18, 170.2 indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //
RRĀ, V.kh., 18, 172.1 drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 19, 16.3 nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //
Rasendracintāmaṇi
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
Rasendracūḍāmaṇi
RCūM, 12, 1.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
RCūM, 12, 2.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RCūM, 12, 45.2 mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //
RCūM, 12, 47.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
RCūM, 13, 52.1 nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /
Rasārṇava
RArṇ, 16, 16.2 etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //
Ratnadīpikā
Ratnadīpikā, 1, 5.4 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca //
Ratnadīpikā, 1, 8.1 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ viduḥ /
Ratnadīpikā, 3, 19.2 nīlaṃ vā padmarāgaṃ vā ratnaṃ tenaiva lakṣyate //
Ratnadīpikā, 4, 1.1 caturdhā nīlamākhyātaṃ varṇabhedena sūribhiḥ /
Ratnadīpikā, 4, 2.1 śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā /
Ratnadīpikā, 4, 2.1 śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā /
Ratnadīpikā, 4, 2.1 śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā /
Ratnadīpikā, 4, 2.2 kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca //
Ratnadīpikā, 4, 3.1 siṃhale ca kaliṅge ca nīlānāmākaraṃ viduḥ /
Ratnadīpikā, 4, 4.1 nīlasya ṣaḍvidhā doṣā guṇāḥ pañcavidhāstathā /
Ratnadīpikā, 4, 14.2 payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet //
Rājanighaṇṭu
RājNigh, Pipp., 93.1 nīlaṃ kācodbhavaṃ kācaṃ tilakaṃ kācasambhavam /
RājNigh, Pipp., 183.1 nīlaṃ nīlāmbaraṃ tālaṃ tālīpattraṃ talāhvayam /
RājNigh, Pipp., 221.1 nīlaṃ ca garadaṃ kṣveḍo ghoraṃ hālāhalaṃ haram /
RājNigh, 13, 6.2 vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //
RājNigh, 13, 86.2 srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //
RājNigh, 13, 101.1 tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /
Tantrāloka
TĀ, 11, 110.1 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
Ānandakanda
ĀK, 1, 2, 123.2 māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ //
ĀK, 2, 1, 11.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam /
ĀK, 2, 1, 281.1 nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
ĀK, 2, 8, 164.2 māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 4.0 maṇayo nānāvidhāste māṇikyapuṣparāganīlamaṇivaidūryagārutmataprabhṛtayaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 2.1 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca /
AgRPar, 1, 4.2 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam //
Bhāvaprakāśa
BhPr, 6, 8, 168.1 puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /
BhPr, 6, 8, 182.0 nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Mugdhāvabodhinī
MuA zu RHT, 19, 76.2, 2.2 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 54.1 kācitkundenduvarṇābhā nīlaratnavibhūṣitā /
Yogaratnākara
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //