Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 22.2 vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim //
MBh, 1, 22, 1.4 nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot //
MBh, 1, 47, 22.1 śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā /
MBh, 1, 52, 4.2 nīlaraktān sitān ghorān mahākāyān viṣolbaṇān /
MBh, 1, 96, 54.1 te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje /
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 139, 17.7 candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 155, 42.1 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā /
MBh, 1, 199, 39.4 aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ //
MBh, 1, 212, 20.2 nīlavāsā madotsikta idaṃ vacanam abravīt //
MBh, 2, 3, 31.2 āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ //
MBh, 2, 9, 3.1 nīlapītāsitaśyāmaiḥ sitair lohitakair api /
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 3, 19, 18.1 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ /
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 43, 8.1 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham /
MBh, 3, 65, 16.2 candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām //
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 82, 85.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 3, 145, 20.2 nīlaśādvalasaṃchanne devagandharvasevite //
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 248, 9.2 bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam //
MBh, 3, 261, 9.2 dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam //
MBh, 3, 264, 49.2 vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam //
MBh, 3, 271, 25.1 nīlaśca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ /
MBh, 3, 296, 41.1 nīlabhāsvaravarṇaiśca pādapair upaśobhitam /
MBh, 4, 50, 4.3 nīlāṃ patākām āśritya rathe tiṣṭhantam uttara //
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 5, 80, 33.2 sunīlam asitāpāṅgī puṇyagandhādhivāsitam //
MBh, 5, 154, 18.1 nīlakauśeyavasanaḥ kailāsaśikharopamaḥ /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 6, 3, 38.1 pītalohitanīlaśca jvalatyagnir huto dvijaiḥ /
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 57, 74.2 piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ //
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 131, 71.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 7, 150, 70.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 49, 79.1 kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān /
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 44, 99.2 piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata //
MBh, 9, 44, 103.2 pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 10, 1, 20.2 padminīśatasaṃchannaṃ nīlotpalasamāyutam //
MBh, 10, 7, 30.2 nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca //
MBh, 10, 8, 129.2 ghaṭajānavo 'tihrasvāśca nīlakaṇṭhā vibhīṣaṇāḥ //
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 99, 28.1 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ /
MBh, 12, 121, 14.1 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ /
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 12, 177, 32.2 śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 271, 67.2 kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha //
MBh, 12, 315, 41.1 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ /
MBh, 12, 326, 5.1 nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit /
MBh, 12, 329, 15.3 tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ /
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
MBh, 13, 17, 133.2 karṇikāramahāsragvī nīlamauliḥ pinākadhṛk //
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 78, 22.1 vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām /
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 110, 127.1 dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale /
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
MBh, 14, 10, 29.2 nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ //
MBh, 14, 75, 7.2 samukṣata mahārāja śailaṃ nīla ivāmbudaḥ //
MBh, 16, 3, 10.2 nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak //