Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 11, 50.1 mūlonnatāyatabhujā nīlakuñcitamūrdhajā /
MPur, 22, 6.2 yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet //
MPur, 94, 7.2 nīlasiṃhāsanasthaśca rāhuratra praśasyate //
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 113, 17.1 nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ /
MPur, 113, 22.2 nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare //
MPur, 113, 30.2 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam //
MPur, 113, 34.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 36.1 mālyavānvai sahasraika ā nīlaniṣadhāyataḥ /
MPur, 113, 60.3 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 116, 11.1 nīlanīrajanetrābhām utphullakamalānanām /
MPur, 117, 4.1 devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham /
MPur, 117, 11.1 niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ /
MPur, 118, 56.2 nīlāṃścaiva mahānālān karālānmṛgamātṛkān //
MPur, 120, 26.2 kācitpibantī dadṛśe maireyaṃ nīlaśādvale //
MPur, 121, 68.1 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān /
MPur, 127, 2.2 śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ //
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 153, 16.2 vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ //
MPur, 153, 42.2 protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam //
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 228.1 nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam /
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
MPur, 157, 15.1 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam /
MPur, 161, 42.1 nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi /
MPur, 161, 52.2 raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca //
MPur, 161, 63.2 raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha //
MPur, 174, 46.1 nīlalohitapītābhiḥ patākābhiralaṃkṛtam /