Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 19.1 cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān /
ĀK, 1, 5, 45.2 rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ //
ĀK, 1, 6, 121.2 tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 115.1 tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /
ĀK, 1, 12, 121.1 gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam /
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
ĀK, 1, 12, 157.2 tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate //
ĀK, 1, 12, 166.2 tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret //
ĀK, 1, 12, 194.1 śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate /
ĀK, 1, 14, 17.1 darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam /
ĀK, 1, 14, 18.1 raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam /
ĀK, 1, 15, 333.2 dvāpare pītavarṇā ca nīlavarṇā kalau yuge //
ĀK, 1, 16, 23.2 mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam //
ĀK, 1, 20, 151.2 vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam //
ĀK, 1, 21, 33.2 nīlapravālaruciraṃ triṇetraṃ rucirānanam //
ĀK, 1, 21, 45.1 aghoraṃ vilikheddevi nīlajīmūtasannibham /
ĀK, 1, 23, 518.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
ĀK, 1, 24, 28.1 nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam /
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 227.2 ūrṇā kṣārāśca paṭavo nīlasarpendragopakau //
ĀK, 2, 1, 228.1 matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /
ĀK, 2, 1, 347.1 nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ /
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 142.2 lavalīpuṣpasaṅkāśā nīlendīvarasaprabhā //
ĀK, 2, 8, 147.1 tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ /
ĀK, 2, 8, 177.2 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ //
ĀK, 2, 10, 15.1 nīlapuṣpā mahānīlā syānnīlagirikarṇikā /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /