Occurrences

Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Kauśikasūtra
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Carakasaṃhitā
Ca, Sū., 17, 89.2 mahatī vinatā nīlā piḍakā vinatā matā //
Ca, Indr., 7, 10.2 nābhasī nirmalā nīlā sasnehā saprabheva ca //
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Rāmāyaṇa
Rām, Ay, 87, 10.2 nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 7.1 nīlā rājī rase tāmrā kṣīre dadhni dṛśyate /
AHS, Nidānasthāna, 10, 30.2 mahatī piṭikā nīlā vinatā vinatā smṛtā //
AHS, Utt., 12, 15.1 bhṛṅganīlā nirālokā dṛk snigdhā liṅganāśataḥ /
Divyāvadāna
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 414.1 caturvidhāpi ca sudhā nīlā pītā lohitā avadātā //
Suśrutasaṃhitā
Su, Sū., 31, 3.1 śyāvā lohitikā nīlā pītikā vāpi mānavam /
Su, Nid., 6, 17.1 mahatī piḍakā nīlā piḍakā vinatā smṛtā /
Garuḍapurāṇa
GarPur, 1, 159, 29.1 mahatī piḍikā nīlā vinatā nāma sā smṛtā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 168.1 sā nīlā vanaśephālī supuṣpā nīlamañjarī /
Rasaprakāśasudhākara
RPSudh, 5, 127.1 pradhmāte kharpare jvālā sitā nīlā bhavedyadā /
Rasaratnasamuccaya
RRS, 2, 152.1 kharpare prahṛte jvālā bhavennīlā sitā yadi /
RRS, 9, 77.1 khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
Rasendracūḍāmaṇi
RCūM, 10, 120.1 kharpare'pahṛte jvālā bhavennīlā sitā yadi /
Ratnadīpikā
Ratnadīpikā, 4, 11.1 nīlā ca śukakaṇṭhābhā atasīkusumaprabhā /
Rājanighaṇṭu
RājNigh, Parp., 121.1 nīlā punarnavā nīlā śyāmā nīlapunarnavā /
RājNigh, Parp., 122.1 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
Tantrāloka
TĀ, 8, 242.1 pītā śuklā pītanīle nīlā śuklāruṇā kramāt /
Ānandakanda
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
Haribhaktivilāsa
HBhVil, 5, 297.2 snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca /
HBhVil, 5, 300.1 nīlā saṃdiśate lakṣmīṃ raktā rogapradāyikā /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //