Occurrences

Arthaśāstra
Mahābhārata
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
Mahābhārata
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 27.16 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ //
MBh, 1, 16, 36.14 tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ /
MBh, 3, 107, 22.2 anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt //
MBh, 7, 172, 73.1 tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk /
MBh, 7, 172, 74.1 nīlakaṇṭha uvāca /
MBh, 10, 7, 6.2 vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam //
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 13, 14, 116.1 nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim /
MBh, 13, 17, 40.1 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ /
MBh, 15, 34, 10.1 kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ /
Agnipurāṇa
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
Amarakośa
AKośa, 2, 251.1 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.2 nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām //
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 18, 512.1 caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ /
BKŚS, 20, 44.2 utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam //
Kirātārjunīya
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 8, 12.1 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
Kūrmapurāṇa
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 19, 63.1 bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ /
KūPur, 1, 19, 65.1 namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
KūPur, 1, 24, 66.1 oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase /
KūPur, 1, 25, 106.1 namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
KūPur, 1, 28, 49.1 nīlakaṇṭhaṃ viśvamūrtiṃ vyāpinaṃ viśvaretasam /
Liṅgapurāṇa
LiPur, 1, 18, 29.2 śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ //
LiPur, 1, 32, 4.1 nīlakaṇṭhāya devāya citābhasmāṅgadhāriṇe /
LiPur, 1, 65, 64.2 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ //
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 86, 5.2 astuvaṃś ca tataḥ sarve nīlakaṇṭhamumāpatim //
LiPur, 1, 92, 19.1 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam /
LiPur, 1, 96, 79.2 ekāya nīlakaṇṭhāya śrīkaṇṭhāya pinākine //
LiPur, 1, 98, 38.1 sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī /
LiPur, 1, 100, 51.1 tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam /
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
Matsyapurāṇa
MPur, 20, 15.2 nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ //
MPur, 64, 7.1 utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram /
MPur, 157, 23.1 ghātite cāhamājñapto nīlakaṇṭhena kopinā /
Meghadūta
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 45.1 dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ /
Suśrutasaṃhitā
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Abhidhānacintāmaṇi
AbhCint, 1, 3.1 guṇato nīlakaṇṭhādyāḥ kriyātaḥ sraṣṭṛsaṃnibhāḥ /
AbhCint, 2, 109.2 kaṇṭhekālaḥ śaṃkaro nīlakaṇṭhaḥ śrīkaṇṭhograu dhūrjaṭirbhīmabhargau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 352.2 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk //
Bhāratamañjarī
BhāMañj, 5, 6.2 nartayanbhavanodyānanīlakaṇṭhānivācyutaḥ //
BhāMañj, 13, 1375.2 munayo manasā devaṃ nīlakaṇṭhaṃ vavandire //
BhāMañj, 13, 1736.1 athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ /
Garuḍapurāṇa
GarPur, 1, 19, 28.2 tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret //
Hitopadeśa
Hitop, 0, 28.3 nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
Kathāsaritsāgara
KSS, 2, 2, 84.2 darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ //
KSS, 3, 2, 121.2 utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ //
Maṇimāhātmya
MaṇiMāh, 1, 28.1 etaiś cihnaiḥ samāyukto nīlakaṇṭha iti smṛtaḥ /
Rasaratnasamuccaya
RRS, 6, 22.2 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet //
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 34.1 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet /
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
RArṇ, 12, 229.1 oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ /
Rājanighaṇṭu
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Siṃhādivarga, 114.1 mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī /
RājNigh, Siṃhādivarga, 125.2 nīlakaṇṭho raktanetraḥ kākavāk kāmivallabhaḥ //
Skandapurāṇa
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
SkPur, 9, 3.1 daṇḍine nīlakaṇṭhāya karāladaśanāya ca /
SkPur, 13, 119.1 śrutvā śabdam ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ /
SkPur, 21, 18.3 namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
ToḍalT, Pañcamaḥ paṭalaḥ, 9.1 duradṛṣṭavaśād devi nīlakaṇṭhastavādikam /
ToḍalT, Pañcamaḥ paṭalaḥ, 12.2 nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām //
Ānandakanda
ĀK, 1, 2, 47.1 nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
ĀK, 1, 23, 445.2 oṃ hrīṃ nīlakaṇṭhāya ṭhaḥ ṭhaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 10.0 mayūro nīlakaṇṭhaḥ //
Rasasaṃketakalikā
RSK, 3, 3.1 nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.3 vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam //
SkPur (Rkh), Revākhaṇḍa, 26, 137.2 kālodarāyet yudaraṃ nīlakaṃṭhāya kaṇṭhakam //
SkPur (Rkh), Revākhaṇḍa, 28, 89.1 jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana /