Occurrences

Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 1.5 drāpe andhasaspate daridra nīlalohita /
Mahābhārata
MBh, 8, 24, 87.1 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ /
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 16, 47.2 varayāmāsa putratve nīlalohitasaṃjñitam //
Rāmāyaṇa
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Amarakośa
AKośa, 1, 39.2 kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 57.2 aṃśād ṛte niṣiktasya nīlalohitaretasaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 25.2 samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ //
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 11, 45.2 procyate bhagavān bhoktā kapardī nīlalohitaḥ //
KūPur, 1, 14, 74.1 tataḥ prahasya bhagavān kapardī nīlalohitaḥ /
KūPur, 1, 17, 5.2 yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam //
KūPur, 1, 17, 7.1 saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ /
KūPur, 1, 19, 15.1 yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
KūPur, 1, 20, 21.1 prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
KūPur, 1, 25, 30.1 tataḥ praṇamya śirasā śaṅkaraṃ nīlalohitam /
KūPur, 1, 28, 33.1 kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ /
KūPur, 1, 32, 24.1 tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ /
KūPur, 2, 31, 26.2 kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ //
KūPur, 2, 31, 27.2 taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam //
KūPur, 2, 31, 61.2 provācāgre sthitaṃ devaṃ nīlalohitamīśvaram //
KūPur, 2, 31, 67.1 tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
KūPur, 2, 44, 4.1 tamāviśya mahādevo bhagavānnīlalohitaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 30.1 strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ /
LiPur, 1, 6, 25.2 sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ //
LiPur, 1, 6, 28.2 anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam //
LiPur, 1, 8, 100.2 nīlalohitabimbe vā yogī dhyānaṃ samabhyaset //
LiPur, 1, 17, 61.2 ekākṣarānmakārākhyo bhagavānnīlalohitaḥ //
LiPur, 1, 22, 26.1 prāṇāṃstasya dadau bhūyastriśūlī nīlalohitaḥ /
LiPur, 1, 26, 21.2 brahmā ca bhagavānviṣṇuḥ śaṅkaro nīlalohitaḥ //
LiPur, 1, 29, 2.1 kathaṃ dāruvanaṃ prāpto bhagavānnīlalohitaḥ /
LiPur, 1, 29, 6.2 dhūrjaṭiḥ parameśāno bhagavānnīlalohitaḥ //
LiPur, 1, 29, 12.1 vane taṃ puruṣaṃ dṛṣṭvā vikṛtaṃ nīlalohitam /
LiPur, 1, 29, 68.1 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 40, 20.2 kalau devo mahādevaḥ śaṅkaro nīlalohitaḥ //
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 50, 5.1 vaikuṇṭhe garuḍaḥ śrīmān karañje nīlalohitaḥ /
LiPur, 1, 52, 49.2 nīlaśvetatriśṛṅge ca bhagavānnīlalohitaḥ //
LiPur, 1, 58, 7.1 rudrāṇāṃ devadeveśaṃ nīlalohitamīśvaram /
LiPur, 1, 64, 87.2 evamuktvā gaṇair divyair bhagavānnīlalohitaḥ //
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 82, 40.1 mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 86, 7.1 teṣāṃ tadvacanaṃ śrutvā bhagavānnīlalohitaḥ /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 92, 5.1 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 92, 118.2 nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
LiPur, 1, 93, 21.2 provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ //
LiPur, 1, 96, 41.1 sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 1, 98, 31.1 vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ /
LiPur, 1, 98, 178.1 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ /
LiPur, 1, 98, 188.1 ityuktvāntardadhe rudro bhagavānnīlalohitaḥ /
LiPur, 2, 6, 85.2 ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 18, 18.2 tasmātsūkṣmaḥ samākhyāto bhagavannīlalohitaḥ //
LiPur, 2, 18, 29.1 vadanti vācaḥ sarvajñaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 19, 5.2 teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
LiPur, 2, 19, 26.2 astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam //
LiPur, 2, 27, 4.3 merumāsādya deveśam astāvīnnīlalohitam //
LiPur, 2, 27, 9.3 tasmai devo mahādevo bhagavānnīlalohitaḥ //
LiPur, 2, 28, 1.3 divyena cakṣuṣā rudraṃ nīlalohitamīśvaram //
LiPur, 2, 28, 7.3 dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt //
LiPur, 2, 55, 5.2 evaṃ purā mahādevo bhagavānnīlalohitaḥ /
Matsyapurāṇa
MPur, 47, 126.3 tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam //
MPur, 47, 168.2 evamābhāṣya deveśamīśvaraṃ nīlalohitam /
MPur, 132, 20.2 āgamya tamajaṃ devamatha taṃ nīlalohitam /
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 2.2 prādurāsīt prabhor aṅke kumāro nīlalohitaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 112.1 syādvyomakeśaḥ śipiviṣṭabhairavau dikkṛttivāsā bhavanīlalohitau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 394.2 kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 7.2 sadyo 'jāyata tanmanyuḥ kumāro nīlalohitaḥ //
BhāgPur, 3, 12, 15.1 ity ādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ /
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 11, 16, 13.2 ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ //
Garuḍapurāṇa
GarPur, 1, 32, 39.2 anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita //
Skandapurāṇa
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 4, 18.2 stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
SkPur, 5, 57.1 saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ /
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
SkPur, 6, 1.2 tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ /
SkPur, 8, 27.1 atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ /
SkPur, 15, 38.2 evamuktvā tato devaḥ kapardī nīlalohitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 1.3 dādaśārkavapurbhūtvā bhagavānnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 18.1 prahvaḥ praṇatabhāvena staumi taṃ nīlalohitam /