Occurrences

Atharvaprāyaścittāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
Mahābhārata
MBh, 8, 24, 87.1 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ /
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
Rāmāyaṇa
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Amarakośa
AKośa, 1, 39.2 kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 25.2 samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ //
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 11, 45.2 procyate bhagavān bhoktā kapardī nīlalohitaḥ //
KūPur, 1, 14, 74.1 tataḥ prahasya bhagavān kapardī nīlalohitaḥ /
KūPur, 1, 17, 7.1 saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ /
KūPur, 1, 19, 15.1 yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
KūPur, 1, 20, 21.1 prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
KūPur, 1, 28, 33.1 kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ /
KūPur, 1, 32, 24.1 tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ /
KūPur, 2, 31, 26.2 kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ //
KūPur, 2, 31, 67.1 tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
KūPur, 2, 44, 4.1 tamāviśya mahādevo bhagavānnīlalohitaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 30.1 strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ /
LiPur, 1, 6, 25.2 sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ //
LiPur, 1, 17, 61.2 ekākṣarānmakārākhyo bhagavānnīlalohitaḥ //
LiPur, 1, 22, 26.1 prāṇāṃstasya dadau bhūyastriśūlī nīlalohitaḥ /
LiPur, 1, 26, 21.2 brahmā ca bhagavānviṣṇuḥ śaṅkaro nīlalohitaḥ //
LiPur, 1, 29, 2.1 kathaṃ dāruvanaṃ prāpto bhagavānnīlalohitaḥ /
LiPur, 1, 29, 6.2 dhūrjaṭiḥ parameśāno bhagavānnīlalohitaḥ //
LiPur, 1, 29, 68.1 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 40, 20.2 kalau devo mahādevaḥ śaṅkaro nīlalohitaḥ //
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 50, 5.1 vaikuṇṭhe garuḍaḥ śrīmān karañje nīlalohitaḥ /
LiPur, 1, 52, 49.2 nīlaśvetatriśṛṅge ca bhagavānnīlalohitaḥ //
LiPur, 1, 64, 87.2 evamuktvā gaṇair divyair bhagavānnīlalohitaḥ //
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 82, 40.1 mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 86, 7.1 teṣāṃ tadvacanaṃ śrutvā bhagavānnīlalohitaḥ /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 92, 5.1 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 93, 21.2 provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ //
LiPur, 1, 98, 31.1 vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ /
LiPur, 1, 98, 178.1 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ /
LiPur, 1, 98, 188.1 ityuktvāntardadhe rudro bhagavānnīlalohitaḥ /
LiPur, 2, 18, 18.2 tasmātsūkṣmaḥ samākhyāto bhagavannīlalohitaḥ //
LiPur, 2, 19, 5.2 teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
LiPur, 2, 27, 9.3 tasmai devo mahādevo bhagavānnīlalohitaḥ //
LiPur, 2, 55, 5.2 evaṃ purā mahādevo bhagavānnīlalohitaḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 2.2 prādurāsīt prabhor aṅke kumāro nīlalohitaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 394.2 kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 7.2 sadyo 'jāyata tanmanyuḥ kumāro nīlalohitaḥ //
BhāgPur, 3, 12, 15.1 ity ādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ /
BhāgPur, 11, 16, 13.2 ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ //
Skandapurāṇa
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 5, 57.1 saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ /
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
SkPur, 6, 1.2 tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ /
SkPur, 8, 27.1 atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ /
SkPur, 15, 38.2 evamuktvā tato devaḥ kapardī nīlalohitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 1.3 dādaśārkavapurbhūtvā bhagavānnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //