Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Mahābhārata
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 83, 20.1 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ /
MBh, 12, 326, 3.2 nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit //
Rāmāyaṇa
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Su, 13, 10.2 nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ //
Rām, Su, 47, 7.1 nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā /
Rām, Yu, 33, 32.1 nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham /
Rām, Yu, 39, 32.1 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam /
Rām, Yu, 48, 36.1 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan /
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 71, 2.2 nīlāñjanacayākārair mātaṃgair iva yūthapaḥ //
Rām, Yu, 86, 8.1 sarkṣarājastu tejasvī nīlāñjanacayopamaḥ /
Rām, Yu, 98, 6.2 rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam //
Rām, Utt, 9, 22.1 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam /
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Liṅgapurāṇa
LiPur, 1, 17, 40.2 nārāyaṇo'pi viśvātmā nīlāñjanacayopamam //
LiPur, 1, 21, 75.1 vistīrṇapariṇāhaś ca nīlāñjanacayopamaḥ /
LiPur, 2, 19, 9.2 aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam //
LiPur, 2, 21, 10.1 aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam /
LiPur, 2, 50, 25.2 nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam //
Matsyapurāṇa
MPur, 173, 9.2 śailākāramasaṃbādhaṃ nīlāñjanacayopamam //
Rasamañjarī
RMañj, 6, 178.2 tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //
Rasaprakāśasudhākara
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 28.2 nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //
Rasaratnasamuccaya
RRS, 3, 101.3 nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //
RRS, 3, 106.1 nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
RRS, 8, 20.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RRS, 8, 41.1 tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
RRS, 14, 82.2 tāpyaṃ nīlāñjanaṃ tālaṃ śilāgandhaṃ ca cūrṇitam //
RRS, 16, 152.1 śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
Rasaratnākara
RRĀ, R.kh., 7, 35.1 śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
RRĀ, R.kh., 7, 40.1 śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
Rasendracintāmaṇi
RCint, 7, 122.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
Rasendracūḍāmaṇi
RCūM, 4, 23.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RCūM, 4, 52.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
RCūM, 11, 62.3 nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //
RCūM, 11, 67.1 nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
RCūM, 13, 3.1 evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /
RCūM, 13, 38.1 nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca /
RCūM, 14, 19.2 svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 225.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
RSS, 1, 236.2 nīlāñjanaṃ śuktibhedāḥ śulbakāḥ savarāṭakāḥ //
Rājanighaṇṭu
RājNigh, 13, 87.1 tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
RājNigh, 13, 88.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /
RājNigh, 13, 98.1 valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /
RājNigh, Ekārthādivarga, Ekārthavarga, 38.2 kṛṣṇaṃ nīlāñjane prāhurākhukarṇī tu śambarī //
Ānandakanda
ĀK, 1, 25, 21.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
ĀK, 1, 25, 50.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
ĀK, 2, 1, 6.2 nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam //
ĀK, 2, 1, 281.1 nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
ĀK, 2, 1, 282.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /
ĀK, 2, 1, 355.2 śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //
ĀK, 2, 7, 56.1 nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 53.2 mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //
ŚdhSaṃh, 2, 11, 70.2 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //
ŚdhSaṃh, 2, 12, 230.2 tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 5.0 abhram abhrakaṃ nīlāñjanaṃ prasiddham śilā manaḥśilā tālakaṃ haritālaṃ rasakaṃ kharparakaḥ sa ca tutthakabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 2.0 nīlāñjanaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 4.0 tālaṃ haritālaṃ nīlāñjanaṃ prasiddhaṃ tadabhāve sīsakaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.1 tutthaṃ nīlāñjanaṃ śuddhamabdhiphenaṃ samaṃ rasāt /
Bhāvaprakāśa
BhPr, 7, 3, 238.2 nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 2.0 mākṣikaṃ svarṇamākṣikaṃ tutthaṃ tutthakam abhram abhrakaṃ nīlāñjanaṃ kṛṣṇāñjanam manaḥśilā ālakaḥ haritālakaḥ rasakaḥ kharparam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 2.0 evaṃ nīlāñjanaprakāreṇa jambīrabhāvanayetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
Mugdhāvabodhinī
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 41.2, 4.0 tīkṣṇamiti pṛthak pāṭhe nīlāñjanaṃ tīkṣṇalauhaṃ ca ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 106.2, 1.0 nīlāñjanamiti //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 10.0 nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
Yogaratnākara
YRā, Dh., 115.1 abhrakaṃ mākṣikaṃ tālaṃ śilā nīlāñjanaṃ tathā /