Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 14, 7, 32.0 sa nīvārān niravṛṇīta //
KS, 14, 7, 33.0 tan nīvārāṇāṃ nīvāratvam //
KS, 14, 7, 33.0 tan nīvārāṇāṃ nīvāratvam //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 22.0 śyāmākāś ca me nīvārāś ca me //
MS, 4, 4, 3, 6.0 nīvārāḥ pīyūṣaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
Carakasaṃhitā
Ca, Sū., 27, 17.1 hastiśyāmākanīvāratoyaparṇīgavedhukāḥ /
Ca, Cik., 4, 36.1 śāliṣaṣṭikanīvārakoradūṣapraśāntikāḥ /
Mahābhārata
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 12, 236, 7.1 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca /
MBh, 13, 130, 7.1 nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam /
Rāmāyaṇa
Rām, Ār, 10, 72.1 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān /
Rām, Ār, 14, 16.2 nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ //
Saundarānanda
SaundĀ, 1, 10.1 nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ /
Amarakośa
AKośa, 2, 611.2 tṛṇadhānyāni nīvārāḥ strī gavedhur gavedhukā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kūrmapurāṇa
KūPur, 2, 20, 37.2 śyāmākaiśca yavaiḥ śākair nīvāraiśca priyaṅgubhiḥ /
Liṅgapurāṇa
LiPur, 1, 72, 147.1 yogināṃ hṛdi saṃsthāya sadā nīvāraśūkavat /
LiPur, 2, 27, 34.2 kalpayecchālinīvāragodhūmaiśca yavādibhiḥ //
Matsyapurāṇa
MPur, 15, 35.2 yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca //
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
Suśrutasaṃhitā
Su, Sū., 46, 21.2 koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ //
Su, Sū., 46, 23.2 kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Utt., 64, 34.1 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
Viṣṇupurāṇa
ViPur, 1, 6, 25.1 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ /
ViPur, 3, 16, 5.1 prasātikāḥ sanīvārāḥ śyāmākā dvividhāstathā /
Viṣṇusmṛti
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 334.1 akṛṣṭapacyo nīvāraḥ śakuntamunibhojanam /
Bhāratamañjarī
BhāMañj, 13, 1640.2 homāvaśeṣapayasā nīvāraprasavena ca //
Garuḍapurāṇa
GarPur, 1, 169, 3.2 tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ //
Hitopadeśa
Hitop, 4, 16.5 tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 134.0 nīvāro'raṇyadhānyaṃ syānmunidhānyaṃ tṛṇodbhavam //
RājNigh, Śālyādivarga, 135.0 nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 22.1 nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 51.2 ubhe carmakaṣāyāṃ tu nīvāre piṇḍakarbure //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /
SkPur (Rkh), Revākhaṇḍa, 103, 44.2 kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān /