Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 3, 48.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 3, 104.2 netryaṃ hidhmāviṣachardikaphapittāsraroganut //
RRS, 3, 105.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 3, 143.1 agnijārastridoṣaghno dhanurvātādivātanut /
RRS, 4, 13.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
RRS, 4, 17.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 4, 26.1 puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 171.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RRS, 5, 193.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RRS, 5, 194.1 kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
RRS, 11, 72.2 sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //
RRS, 12, 130.2 vallaprayogeṇa raso'yaṃ saṃnipātanut //
RRS, 13, 17.0 sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut //
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
RRS, 13, 67.2 bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut //
RRS, 14, 25.2 mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut //
RRS, 14, 26.0 svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut //
RRS, 14, 28.2 ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 22, 21.2 devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut //
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //