Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 27, 107.1 śreyasī bilvaparṇī ca bilvapattraṃ tu vātanut /
Ca, Sū., 27, 111.2 ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut //
Ca, Sū., 27, 151.1 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam /
Ca, Cik., 1, 4.2 svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut //
Ca, Cik., 3, 226.2 kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut //
Ca, Cik., 4, 39.2 annapānavidhau śākaṃ yaccānyadraktapittanut //
Ca, Cik., 4, 54.1 ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut /
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 67.1 dvipañcamūliko vāpi tadghṛtaṃ gulmanut param /
Ca, Cik., 5, 68.2 dadhnaḥ sareṇa vā kāryaṃ ghṛtaṃ mārutagulmanut //
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 125.2 prayogāt pittagulmaghnaṃ sarvapittavikāranut //
Ca, Cik., 5, 127.1 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut /
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 1, 3, 49.2 rasāyanaṃ tadvidhibhistad vṛṣyaṃ tacca roganut //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 79.1 hṛdyaṃ paṭolaṃ kṛminut svādupākaṃ rucipradam /
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 130.2 kaphavātaharaṃ bhedi plīhārśaḥkṛmigulmanut //
AHS, Sū., 6, 144.2 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut //
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 26, 37.2 viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ //
AHS, Cikitsitasthāna, 1, 115.1 vṛścīvabilvavarṣābhūsādhitaṃ jvaraśophanut /
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 8, 74.1 dadhnā ca sādhitaṃ vātaśakṛnmūtravibandhanut /
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Cikitsitasthāna, 22, 44.2 catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut //
AHS, Cikitsitasthāna, 22, 45.2 sahasraśatapākaṃ tad vātāsṛgvātaroganut //
AHS, Kalpasiddhisthāna, 4, 28.2 rasāyanaṃ pramehārśaḥkṛmigulmāntravṛddhinut //
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 2, 56.2 balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut //
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 13, 9.2 vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 13.1 satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut /
ASaṃ, 1, 12, 28.1 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut /
Suśrutasaṃhitā
Su, Sū., 44, 22.2 cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ saṃnipātanut //
Su, Sū., 45, 52.1 dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut /
Su, Sū., 45, 61.1 śramaghnaṃ vātanuc caiva cakṣuṣyaṃ cāparāhṇikam /
Su, Sū., 45, 82.1 amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut /
Su, Sū., 45, 213.1 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su, Sū., 45, 223.1 kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /
Su, Sū., 45, 225.1 dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /
Su, Sū., 45, 227.1 garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su, Sū., 46, 158.1 pārāvataṃ samadhuraṃ rucyamatyagnivātanut /
Su, Sū., 46, 159.2 grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut //
Su, Sū., 46, 197.2 karañjakiṃśukāriṣṭaphalaṃ jantupramehanut //
Su, Sū., 46, 199.1 vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut /
Su, Sū., 46, 220.2 bhedanaṃ dīpanaṃ hṛdyam ānāhāṣṭhīlanul laghu //
Su, Sū., 46, 227.1 kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut /
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 241.2 tadeva snehasiddhaṃ tu pittanut kaphavātajit //
Su, Sū., 46, 327.1 rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut /
Su, Sū., 46, 416.1 saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut /
Su, Cik., 3, 66.1 gandhatailamidaṃ nāmnā sarvavātavikāranut /
Su, Cik., 15, 34.2 balātailamidaṃ khyātaṃ sarvavātavikāranut //
Su, Cik., 24, 84.1 pravātaṃ raukṣyavaivarṇyastambhakṛddāhapaktinut /
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Utt., 39, 233.1 alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut /
Su, Utt., 47, 4.2 viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 56.2 sailāmadhukanāgāhvaṃ viṣāntardāhapittanut //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 14.2 vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ //
DhanvNigh, Candanādivarga, 25.2 śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam //
DhanvNigh, Candanādivarga, 88.1 padmakaṃ śiśiraṃ snigdhaṃ kaṣāyaṃ raktapittanut /
DhanvNigh, 6, 59.1 pravālakaṃ saraṃ śītaṃ kaphapittādidoṣanut /
Garuḍapurāṇa
GarPur, 1, 169, 20.1 vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut /
GarPur, 1, 169, 21.1 keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.2 anuṣṇaṃ tuvaraṃ svādu tatpuṣpaṃ kapharaktanut /
MPālNigh, Abhayādivarga, 51.0 vātapittakṣayatṛṣṇāraktamūtravibandhanut //
MPālNigh, Abhayādivarga, 73.2 bṛṃhaṇaṃ śītalam pittaraktakṣayasamīranut //
MPālNigh, Abhayādivarga, 130.2 vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut //
MPālNigh, Abhayādivarga, 159.2 rūkṣaṃ saṃgrāhi pittāsrapradarakṣatakāsanut //
MPālNigh, 2, 6.2 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātanut //
MPālNigh, 2, 41.2 gulmādhmānodaraśleṣmakṛmivātavibandhanut //
MPālNigh, 2, 43.2 hṛdyaṃ rūkṣaṃ baddhaviṭkaṃ svādu pāke tridoṣanut //
MPālNigh, 2, 56.3 śleṣmalaṃ vātanuttiktam arūkṣaṃ nātipittalam //
MPālNigh, 4, 10.3 pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //
MPālNigh, 4, 15.1 lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
MPālNigh, 4, 34.2 hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //
MPālNigh, 4, 38.2 sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam //
Rasamañjarī
RMañj, 3, 84.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
RMañj, 5, 65.1 kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /
RMañj, 6, 23.2 chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut //
Rasaprakāśasudhākara
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 5, 100.1 bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut /
RPSudh, 5, 106.0 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 26.1 snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /
RPSudh, 6, 82.2 svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
RPSudh, 6, 90.1 nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /
Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 3, 48.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 3, 104.2 netryaṃ hidhmāviṣachardikaphapittāsraroganut //
RRS, 3, 105.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 4, 13.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
RRS, 4, 17.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 4, 26.1 puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 171.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RRS, 13, 67.2 bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut //
RRS, 14, 25.2 mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut //
RRS, 14, 26.0 svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut //
Rasaratnākara
RRĀ, R.kh., 9, 60.2 āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
Rasendracintāmaṇi
RCint, 7, 108.1 mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
RCint, 8, 160.1 idam āpyāyakam idam atipittanud idameva kāntibalajananam /
Rasendracūḍāmaṇi
RCūM, 10, 100.1 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 65.2 netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //
RCūM, 11, 66.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RCūM, 11, 86.0 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
RCūM, 12, 10.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RCūM, 12, 13.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RCūM, 12, 16.1 jvarachardiviṣaśvāsasannipātāgnimāndyanut /
RCūM, 12, 19.1 puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 146.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
Rasendrasārasaṃgraha
RSS, 1, 178.1 haritālaṃ kaṭu snigdhaṃ kaṣāyaṃ ca visarpanut /
RSS, 1, 213.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkrimikuṣṭhanut /
RSS, 1, 347.1 kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut /
Rasārṇava
RArṇ, 7, 14.2 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
Rājanighaṇṭu
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 181.1 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
RājNigh, Pipp., 181.2 kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut //
RājNigh, Pipp., 184.1 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 233.1 samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut /
RājNigh, Pipp., 242.1 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut /
RājNigh, Pipp., 252.2 kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut //
RājNigh, Śat., 125.1 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
RājNigh, Śat., 168.1 āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut /
RājNigh, Śat., 169.2 āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut //
RājNigh, Mūl., 21.2 piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut //
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 147.1 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śālm., 118.1 gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut /
RājNigh, Kar., 75.4 kuḍmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut //
RājNigh, Kar., 97.1 yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut /
RājNigh, Kar., 175.1 kamalaṃ śītalaṃ svādu raktapittaśramārtinut /
RājNigh, Kar., 195.1 utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut /
RājNigh, Āmr, 191.1 bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut /
RājNigh, Āmr, 241.1 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, 12, 13.1 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
RājNigh, 12, 22.1 raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut /
RājNigh, 12, 42.1 tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut /
RājNigh, 12, 83.2 vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut //
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 42.2 paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //
RājNigh, 13, 92.1 puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /
RājNigh, Pānīyādivarga, 109.2 kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut //
RājNigh, Pānīyādivarga, 127.1 mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut /
RājNigh, Kṣīrādivarga, 42.1 dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut /
RājNigh, Kṣīrādivarga, 66.1 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
RājNigh, Kṣīrādivarga, 72.1 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 84.1 ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut /
RājNigh, Kṣīrādivarga, 90.2 dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut //
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Kṣīrādivarga, 99.1 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 106.1 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
RājNigh, Kṣīrādivarga, 115.2 kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut //
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Ānandakanda
ĀK, 2, 1, 288.2 netryaṃ hidhmāvamicchardikaphapittāsrakopanut //
ĀK, 2, 1, 296.1 puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /
ĀK, 2, 1, 332.1 kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /
ĀK, 2, 1, 345.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 6, 38.1 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Cik., 1, 4.2, 4.0 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 147.2 guñjādvayaṃ dadītāsya madhunā sarvamehanut //
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
ŚdhSaṃh, 2, 12, 193.2 guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //
Bhāvaprakāśa
BhPr, 6, 2, 37.1 vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut /
BhPr, 6, 2, 74.2 tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut /
BhPr, 6, 2, 89.1 jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut /
BhPr, 6, 2, 102.1 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
BhPr, 6, 2, 113.2 śūlādhmānodaraśleṣmakṛmivātavibandhanut //
BhPr, 6, 2, 150.1 jvarahṛdrogapittāsravātodāvartaśūlanut /
BhPr, 6, 2, 161.1 jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 206.2 rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut //
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 247.3 śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam //
BhPr, 6, 2, 249.2 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut //
BhPr, 6, 2, 251.1 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
BhPr, 6, 2, 253.2 lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandhanut //
BhPr, 6, Karpūrādivarga, 10.2 kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut //
BhPr, 6, Karpūrādivarga, 13.2 śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut //
BhPr, 6, Karpūrādivarga, 19.1 pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut /
BhPr, 6, Karpūrādivarga, 25.3 pramehapīnasaśleṣmakāsakaṇḍūsamīranut //
BhPr, 6, Karpūrādivarga, 31.1 vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut /
BhPr, 6, Karpūrādivarga, 85.1 stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 110.0 sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut //
BhPr, 6, Karpūrādivarga, 119.2 tvagāmayasvedakṛcchradāhapittāsraroganut //
BhPr, 6, Guḍūcyādivarga, 17.2 vātapittatṛṣāraktakṣayamūtravibandhanut //
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, Guḍūcyādivarga, 30.1 pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut /
BhPr, 6, 8, 137.2 srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
Kaiyadevanighaṇṭu
KaiNigh, 2, 52.1 suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /
KaiNigh, 2, 102.2 sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //
KaiNigh, 2, 106.1 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /
Yogaratnākara
YRā, Dh., 113.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
YRā, Dh., 166.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
YRā, Dh., 188.2 hidhmākṣayāsranucchītaṃ srotoñjanamapīdṛśam //
YRā, Dh., 193.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittanut /
YRā, Dh., 313.2 pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut //
YRā, Dh., 363.1 viṣaṃ rasāyanaṃ balyaṃ vātaśleṣmavikāranut /
YRā, Dh., 364.1 vyavāyi śītanuddāhi kuṣṭhavātāsranāśam /