Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 6, 1, 5.2 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
Atharvaveda (Śaunaka)
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
Gopathabrāhmaṇa
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 1, 5, 25, 14.2 sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 21, 1.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huve //
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.8 ye 'tra stha purāṇā ye ca nūtanāḥ /
Taittirīyasaṃhitā
TS, 2, 1, 11, 6.2 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṃtamena /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Ṛgveda
ṚV, 1, 1, 2.1 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta /
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 32, 13.2 ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ //
ṚV, 3, 47, 5.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 42, 18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 43, 17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 76, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 77, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 78, 4.2 śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena //
ṚV, 6, 19, 11.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 6, 21, 5.2 ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi //
ṚV, 6, 21, 8.1 sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ /
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 2.2 raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 27, 3.2 na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te //
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 7, 51, 1.1 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śantamena /
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 28.2 dukūle nirmale nūtane dadur asyai ca mānadāḥ //
Hitopadeśa
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 2, 5, 58.2 tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi //
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
Rasamañjarī
RMañj, 4, 12.2 tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RMañj, 5, 47.1 nūtanena śarāveṇa rodhayedantare bhiṣak /
Rasaratnākara
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, V.kh., 19, 52.2 chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //
Rasendracintāmaṇi
RCint, 7, 21.2 tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
Rasendrasārasaṃgraha
RSS, 1, 291.2 nūtanena śarāveṇa rodhayecca bhiṣagvaraḥ /
RSS, 1, 367.2 tatra gomūtrakaṃ dattvā pratyahaṃ nityanūtanam //
Rasādhyāya
RAdhy, 1, 75.1 naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /
RAdhy, 1, 294.1 nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /
RAdhy, 1, 294.1 nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /
Rājanighaṇṭu
RājNigh, Pipp., 90.2 rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam //
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Ānandakanda
ĀK, 1, 15, 24.2 kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 362.1 nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet /
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
Āryāsaptaśatī
Āsapt, 2, 525.1 vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ /
Āsapt, 2, 566.1 stananūtananakhalekhālambī tava gharmabindusandohaḥ /
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Śyainikaśāstra
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
ŚdhSaṃh, 2, 12, 292.1 gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.2 kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 43.2 nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ //
Haribhaktivilāsa
HBhVil, 2, 241.2 nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 9.2 dine dine prakartavyā mūṣā saindhavanūtanā //
MuA zu RHT, 2, 18.2, 8.2 dine dine prakartavyaṃ nūtanaṃ bījapūrakam //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Rasataraṅgiṇī
RTar, 4, 16.1 mṛnnirmitaṃ pātramihāhared dṛḍhaṃ vitastigambhīramatho'tinūtanam /
Rasārṇavakalpa
RAK, 1, 283.1 brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet /
Yogaratnākara
YRā, Dh., 357.1 gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //