Occurrences

Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Yogaratnākara

Kathāsaritsāgara
KSS, 2, 5, 58.2 tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi //
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
Ānandakanda
ĀK, 1, 15, 24.2 kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ //
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
Āryāsaptaśatī
Āsapt, 2, 525.1 vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ /
Āsapt, 2, 566.1 stananūtananakhalekhālambī tava gharmabindusandohaḥ /
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Śyainikaśāstra
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Yogaratnākara
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //