Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 20, 67.1 bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum /
LiPur, 1, 72, 97.1 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum /
LiPur, 1, 72, 164.1 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi /
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 98, 179.2 bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama //
LiPur, 1, 103, 50.2 eṣa devo haro nūnaṃ māyayā hi tato jagat //
LiPur, 1, 107, 38.1 manye śakrasya rūpeṇa nūnam atrāgataḥ svayam /
LiPur, 2, 5, 108.2 māyāvī taskaro nūnaṃ svayameva janārdanaḥ //
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 5, 130.2 tatra sā śrīmatī nūnam adṛṣṭvā munisattamau //
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //
LiPur, 2, 55, 29.3 svayaṃbhuvaḥ parā mūrtirnūnaṃ brahmamayī varā //