Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 15.1 māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ /
ViPur, 2, 14, 10.1 sa eva bhagavānnūnam asmākaṃ hitakāmyayā /
ViPur, 4, 7, 26.1 nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat //
ViPur, 4, 11, 16.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 133.1 tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati //
ViPur, 5, 4, 16.1 tadalaṃ paritāpena nūnaṃ tadbhāvino hi te /
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 19, 5.1 nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale /
ViPur, 5, 20, 38.2 avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ //
ViPur, 5, 33, 23.1 pralayo 'yamaśeṣasya jagato nūnam āgataḥ /