Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
Buddhacarita
BCar, 3, 15.1 prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca /
Mahābhārata
MBh, 3, 146, 26.2 apsaronūpuraravaiḥ pranṛttabahubarhiṇam //
MBh, 13, 78, 26.1 vīṇānāṃ vallakīnāṃ ca nūpurāṇāṃ ca śiñjitaiḥ /
MBh, 13, 109, 53.3 kāñcīnūpuraśabdena suptaścaiva prabodhyate //
MBh, 13, 110, 26.2 nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ //
MBh, 13, 110, 62.1 kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ /
Rāmāyaṇa
Rām, Ay, 54, 16.1 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī /
Rām, Ār, 50, 27.1 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam /
Rām, Su, 1, 24.1 hāranūpurakeyūrapārihāryadharāḥ striyaḥ /
Rām, Su, 3, 25.1 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam /
Rām, Su, 5, 41.1 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca /
Rām, Su, 7, 42.1 vyāvṛttatilakāḥ kāścit kāścid udbhrāntanūpurāḥ /
Rām, Su, 9, 15.2 hāranūpurakeyūrair apaviddhair mahādhanaiḥ //
Rām, Su, 16, 16.1 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam /
Rām, Su, 56, 54.1 tato halahalāśabdaṃ kāñcīnūpuramiśritam /
Rām, Yu, 116, 10.1 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ /
Saundarānanda
SaundĀ, 4, 17.1 tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām /
SaundĀ, 4, 43.2 śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ //
SaundĀ, 6, 8.1 sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena /
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
Amarakośa
AKośa, 2, 374.2 pādāṅgadaṃ tulākoṭirmañjīro nūpuro 'striyām //
Amaruśataka
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Bhallaṭaśataka
BhallŚ, 1, 58.1 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 54.1 taruśākhāvasaktaṃ ca hāranūpuramekhalam /
BKŚS, 20, 187.2 kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ //
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
Daśakumāracarita
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 2, 5, 55.1 haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 30.1 tāvatodairata raṇitāni maṇinūpurāṇām //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 6, 263.1 sa dhūrtaḥ vikreṣye iti tena nūpureṇa tamanantakīrtim upāsasāda //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 266.1 punarasau gṛhiṇyai svanūpurayugalaṃ preṣaya iti saṃdideśa //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 6, 274.1 eva ca nūpuraścaraṇādākṣiptaḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Kirātārjunīya
Kir, 10, 4.1 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ /
Kir, 10, 31.2 kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ //
Kumārasaṃbhava
KumSaṃ, 1, 34.2 vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni //
KumSaṃ, 3, 26.2 pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.2 rutaṃ nūpurasaṃvādi śrūyate tan na toyadaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 70.1 kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
KūPur, 1, 11, 217.1 īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam /
KūPur, 1, 47, 56.2 prabhūtacandravadanair nūpurārāvasaṃyutaiḥ //
Liṅgapurāṇa
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 80, 41.2 valayairnūpurairhāraiśchatraiścitraistathāṃśukaiḥ //
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
Matsyapurāṇa
MPur, 106, 39.1 kāñcīnūpuraśabdena supto'sau pratibudhyate /
MPur, 116, 12.2 haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm //
MPur, 130, 24.1 nūpurārāvaramyāṇi tripure tatpurāṇyapi /
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 139, 34.2 samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām //
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
Nāṭyaśāstra
NāṭŚ, 4, 97.1 nūpuraśca tathā pādaḥ karaṇe nūpure nyaset /
NāṭŚ, 4, 97.1 nūpuraśca tathā pādaḥ karaṇe nūpure nyaset /
NāṭŚ, 4, 142.2 nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet //
Śatakatraya
ŚTr, 2, 8.1 etāś caladvalayasaṃhatimekhalotthajhaṅkāranūpuraparājitarājahaṃsyaḥ /
ŚTr, 2, 9.2 nūpurahaṃsaraṇatpadmā kaṃ na vaśīkurute bhuvi rāmā //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Tṛtīyaḥ sargaḥ, 27.1 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu /
ṚtuS, Caturthaḥ sargaḥ, 4.2 na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 14.2 kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 11.1 vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ /
BhāgPur, 3, 17, 21.1 taṃ vīkṣya duḥsahajavaṃ raṇatkāñcananūpuram /
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 3, 28, 15.2 parārdhyahāravalayakirīṭāṅgadanūpuram //
BhāgPur, 4, 8, 49.1 kāñcīkalāpaparyastaṃ lasatkāñcananūpuram /
BhāgPur, 4, 24, 12.2 vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ //
BhāgPur, 4, 24, 48.1 sphuratkirīṭavalayahāranūpuramekhalam /
BhāgPur, 4, 25, 23.2 padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva //
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
BhāgPur, 8, 8, 19.2 tatastato nūpuravalguśiñjitair visarpatī hemalateva sā babhau //
BhāgPur, 8, 8, 46.2 kāñcyā pravilasadvalgucalaccaraṇanūpuram //
BhāgPur, 11, 14, 40.2 nūpurair vilasatpādaṃ kaustubhaprabhayā yutam //
Bhāratamañjarī
BhāMañj, 1, 334.2 pṛthuvepathuśiñjānamaṇinūpuramekhalā //
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
Gītagovinda
GītGov, 2, 29.1 caraṇaraṇitamaṇinūpurayā paripūritasuratavitānam /
GītGov, 12, 4.2 kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram //
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Hitopadeśa
Hitop, 2, 71.3 nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam //
Kathāsaritsāgara
KSS, 5, 2, 150.2 āsphoṭayiṣyañjagrāha pāde raṇitanūpure //
KSS, 5, 2, 152.1 tasya cāśokadattasya tatpādānmaṇinūpuram /
KSS, 5, 2, 154.1 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
KSS, 5, 2, 155.1 tataḥ śmaśānatastasmāt sa jagāmāttanūpuraḥ /
KSS, 5, 2, 156.2 rājñe sa ca tathetyuktvā taṃ nūpuram upānayat //
KSS, 5, 2, 159.1 gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
KSS, 5, 2, 160.1 sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram /
KSS, 5, 2, 172.2 aśokadattānītaṃ tad uddiśya maṇinūpuram //
KSS, 5, 2, 173.1 āryaputrāyam ekākī nūpuro na virājate /
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 179.2 gṛhītvā nūpuraṃ tacca śmaśānaṃ sa punar yayau //
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 5, 2, 189.1 tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 191.1 tacchrutvā sāpyavādīt tam astyanyo nūpuro mama /
KSS, 5, 2, 191.2 asau madīya evaiko nūpuro hi hṛtastvayā //
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 204.1 ākarṣaṇāya bhūyaste yuktyā caikaṃ svanūpuram /
KSS, 5, 2, 205.2 bhajasva me sutāṃ kiṃca gṛhāṇāparanūpuram //
KSS, 5, 2, 210.1 tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
KSS, 5, 2, 211.2 ekatvannūpuraspardhidvitīyānayanaṃ mayā //
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
KSS, 5, 2, 213.1 prāptābjanūpurastasmāt sa purānniryayau tataḥ /
KSS, 5, 2, 222.1 dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
KSS, 5, 2, 226.2 mene sa rājā devī ca prāptanūpurayugmakā //
Skandapurāṇa
SkPur, 13, 81.1 haṃsanūpuraśabdāḍhyā samunnatapayodharā /
SkPur, 13, 83.2 haṃsanūpuranirhrādā sarvaramyadigantarā //
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
Vetālapañcaviṃśatikā
VetPV, Intro, 47.2 saṃcaradyoginīvṛndanūpurair iva nāditam //
Ānandakanda
ĀK, 1, 11, 33.2 kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ //
ĀK, 1, 19, 102.2 svanūpuraravākṛṣṭasārasārāvarañjitaiḥ //
ĀK, 1, 21, 18.1 kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
Āryāsaptaśatī
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Śukasaptati
Śusa, 15, 1.3 vetsi yathā śriyādevyā nūpure 'pahṛte kṛtam //
Śusa, 15, 6.2 tataścaraṇānnūpuraṃ śvaśureṇa cottāritaṃ tayā ca jñātam /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Śusa, 15, 6.7 tena ca guṇākareṇa pitaraṃ nirbhartsya tatsakāśānnūpuraṃ yācitam /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Haribhaktivilāsa
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 208.2 śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam //
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Kokilasaṃdeśa
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 8, 12.2 kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam //
SkPur (Rkh), Revākhaṇḍa, 8, 14.2 vastrālaṃkārasahitā digbhyo nūpurabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 64.2 hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 27.2 nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 169, 7.2 hāranūpuraghoṣeṇa jhaṅkāraravanāditā //
SkPur (Rkh), Revākhaṇḍa, 170, 14.2 kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /