Occurrences

Rāmāyaṇa
Amaruśataka
Aṣṭāvakragīta
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Haribhaktivilāsa

Rāmāyaṇa
Rām, Ār, 50, 27.1 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam /
Amaruśataka
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 14.2 kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram //
Hitopadeśa
Hitop, 2, 71.3 nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam //
Kathāsaritsāgara
KSS, 5, 2, 152.1 tasya cāśokadattasya tatpādānmaṇinūpuram /
Śukasaptati
Śusa, 15, 6.2 tataścaraṇānnūpuraṃ śvaśureṇa cottāritaṃ tayā ca jñātam /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 15, 6.7 tena ca guṇākareṇa pitaraṃ nirbhartsya tatsakāśānnūpuraṃ yācitam /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Haribhaktivilāsa
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /