Occurrences

Mahābhārata
Rāmāyaṇa
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa

Mahābhārata
MBh, 2, 8, 21.1 śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ /
MBh, 5, 119, 27.2 mātāmahaṃ nṛpatayastārayanto divaścyutam //
MBh, 5, 145, 9.1 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate /
MBh, 7, 1, 12.2 yad akārṣur nṛpatayastanmamācakṣva saṃjaya //
MBh, 7, 1, 30.1 tasyāṃ trastā nṛpatayaḥ sainikāśca pṛthagvidhāḥ /
MBh, 7, 75, 35.1 tato nṛpatayaḥ kruddhāḥ parivavrur dhanaṃjayam /
MBh, 8, 7, 31.1 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ /
MBh, 9, 2, 26.2 tato nṛpatayo vīrāḥ sthāsyanti mama śāsane //
MBh, 12, 4, 5.2 samāpetur nṛpatayaḥ kanyārthe nṛpasattama //
MBh, 12, 248, 5.1 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ /
MBh, 13, 1, 5.3 tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ //
MBh, 14, 87, 2.1 dadṛśustaṃ nṛpatayo yajñasya vidhim uttamam /
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
Rāmāyaṇa
Rām, Bā, 65, 18.1 tataḥ sarve nṛpatayaḥ sametya munipuṃgava /
Rām, Bā, 65, 20.2 pratyākhyātā nṛpatayas tan nibodha tapodhana //
Rām, Bā, 65, 25.1 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ /
Śatakatraya
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
Kathāsaritsāgara
KSS, 6, 1, 148.2 gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam //
Haribhaktivilāsa
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /