Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 4, 38, 2.2 ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram //
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 107, 5.2 tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya //
Buddhacarita
BCar, 5, 27.1 mṛgarājagatistato 'bhyagacchannṛpatiṃ mantrigaṇairupāsyamānam /
Mahābhārata
MBh, 1, 37, 11.1 āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā /
MBh, 1, 38, 39.2 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram /
MBh, 1, 39, 19.1 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā /
MBh, 1, 57, 16.3 evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat //
MBh, 1, 73, 23.5 ityucyamānā nṛpatiṃ devayānīdam uttaram /
MBh, 1, 80, 12.1 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 162, 4.2 taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam //
MBh, 1, 162, 14.1 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam /
MBh, 1, 163, 13.1 nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame /
MBh, 1, 166, 18.2 rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā //
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 1, 207, 23.5 āmantrya nṛpatiṃ taṃ tu jagāma parivartitum //
MBh, 2, 14, 15.1 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt /
MBh, 2, 28, 46.2 timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ //
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 3, 61, 38.3 girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati //
MBh, 3, 61, 120.1 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam /
MBh, 3, 190, 69.2 tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan //
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 5, 116, 3.1 tam uvācātha gatvā sa nṛpatiṃ satyavikramam /
MBh, 5, 118, 20.2 dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati //
MBh, 5, 191, 8.2 ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam //
MBh, 6, 107, 18.1 ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 130, 37.2 mahābalaḥ kamalavibuddhalocano yudhiṣṭhiraṃ nṛpatim apūjayad balī //
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 8, 8, 45.1 nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram /
MBh, 8, 18, 25.3 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat //
MBh, 8, 19, 41.3 pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam //
MBh, 8, 50, 3.2 hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram /
MBh, 8, 69, 38.1 te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram /
MBh, 8, 69, 42.1 taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā /
MBh, 9, 5, 20.1 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama /
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 12, 29, 81.1 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam /
MBh, 12, 31, 20.1 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu /
MBh, 12, 31, 22.1 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam /
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 13, 56, 18.2 abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā //
MBh, 13, 61, 36.1 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam /
MBh, 14, 51, 30.2 taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām //
MBh, 14, 94, 19.2 tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 28, 2.2 kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati //
MBh, 15, 43, 7.1 tatastadrūpavayasam āgataṃ nṛpatiṃ divaḥ /
MBh, 15, 47, 7.2 mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim //
Rāmāyaṇa
Rām, Bā, 11, 11.1 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā /
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Ay, 31, 1.2 praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha //
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Utt, 18, 2.1 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ /
Harivaṃśa
HV, 27, 10.2 varayāmāsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 78.2 vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet //
Kūrmapurāṇa
KūPur, 1, 22, 8.1 sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam /
Liṅgapurāṇa
LiPur, 2, 50, 49.2 tasmāt svarāṣṭragoptāraṃ nṛpatiṃ pālayetsadā //
Matsyapurāṇa
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
MPur, 120, 36.1 tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 86.1 abhidyotya sahātodyairnṛpatiṃ nartakīstathā /
Suśrutasaṃhitā
Su, Sū., 34, 7.2 rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau //
Su, Sū., 34, 11.2 cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ //
Su, Ka., 1, 5.1 viṣair nihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 4, 16, 1.2 iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ /
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 11, 9, 13.2 yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve //
Bhāratamañjarī
BhāMañj, 5, 187.2 sanatsujāto nṛpatiṃ samāmantrya tirodadhe //
BhāMañj, 5, 597.1 sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam /
BhāMañj, 8, 7.2 caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe //
BhāMañj, 13, 333.1 iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ /
Kathāsaritsāgara
KSS, 2, 3, 76.1 tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
KSS, 3, 4, 383.2 dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ //
KSS, 5, 1, 186.2 iti vijñāpayāmāsa nṛpatiṃ sa purohitaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 7.0 prāguktaprakāravisarpitenārtavena kiṃcinmāṃsaspṛg dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ 'bhiṣyandapūrvakaḥ ityarthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 54.1 suśrāntaṃ nṛpatiṃ jñātvā vasiṣṭho vākyam abravīt /
GokPurS, 9, 38.1 aśokaṃ nṛpatiṃ jitvā putrādīn avadhīt tataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 46.2 anuyukto 'tha bhūtena janakaṃ nṛpatiṃ yayau //