Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 2, 37, 9.2 tena siṃhīkarotyetānnṛsiṃhaścedipuṃgavaḥ //
MBh, 5, 32, 30.1 anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha /
MBh, 8, 27, 98.1 tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām /
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 15, 31, 16.1 tato nāryo nṛsiṃhānāṃ sa ca yodhajanastadā /
MBh, 18, 5, 16.2 so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat //
Rāmāyaṇa
Rām, Ār, 45, 30.2 nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā //
Agnipurāṇa
AgniPur, 4, 20.2 kūrmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ /
Kūrmapurāṇa
KūPur, 1, 15, 50.1 nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure /
KūPur, 1, 15, 64.1 ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
KūPur, 1, 15, 70.2 nṛsiṃhadehasambhūtaiḥ siṃhair nītā yamālayam //
KūPur, 1, 15, 220.2 samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ //
KūPur, 1, 15, 225.1 tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim /
KūPur, 1, 15, 227.1 saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ /
KūPur, 1, 15, 229.1 apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
Liṅgapurāṇa
LiPur, 1, 95, 1.2 nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam /
LiPur, 1, 95, 15.2 tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ //
LiPur, 1, 95, 18.1 nādaistasya nṛsiṃhasya ghorairvitrāsitaṃ jagat /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 95, 20.1 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ /
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 1, 95, 52.2 sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt //
LiPur, 1, 95, 61.1 yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ /
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
LiPur, 1, 96, 5.2 nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ //
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 96, 26.1 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 96, 76.2 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 83.1 namo nṛsiṃhasaṃhartre kāmakālapurāraye /
LiPur, 1, 96, 95.3 punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram //
LiPur, 1, 96, 112.2 eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ //
LiPur, 1, 96, 115.1 nṛsiṃhakṛttivasanastadāprabhṛti śaṅkaraḥ /
LiPur, 2, 6, 22.2 nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ //
Matsyapurāṇa
MPur, 54, 16.2 puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam //
MPur, 162, 38.1 saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
MPur, 163, 94.1 devārirditijo vīro nṛsiṃhaṃ samupādravat /
Narasiṃhapurāṇa
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
Viṣṇupurāṇa
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 5, 5, 16.2 nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
Garuḍapurāṇa
GarPur, 1, 15, 115.1 upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
GarPur, 1, 66, 22.2 trailokyamohanaṃ bījaṃ nṛsiṃhasya tu padmagam //
GarPur, 1, 131, 11.2 varāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 185.2 ramasva puṇḍarīkākṣa nṛsiṃha hṛdaye mama //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
Rasārṇava
RArṇ, 12, 287.3 lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //
Rājanighaṇṭu
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Ānandakanda
ĀK, 1, 22, 6.2 cintāmaṇiṃ nṛsiṃhaṃ ca manumaṣṭottaraṃ śatam //
ĀK, 1, 22, 9.2 nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 44.2 nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān //
Haribhaktivilāsa
HBhVil, 1, 213.2 nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca /
HBhVil, 3, 205.3 adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam //
HBhVil, 5, 105.1 haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ //
HBhVil, 5, 125.1 nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani /
HBhVil, 5, 352.2 lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ //
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 3.1 skandakroḍanṛsiṃhānāṃ vicarantyo bhayānakāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 59.2 nārasiṃhaṃ nṛsiṃho 'pi preṣayāmāsa pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 193, 29.1 varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam /
Sātvatatantra
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 1.2 hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /