Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Narasiṃhapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 37, 9.2 tena siṃhīkarotyetānnṛsiṃhaścedipuṃgavaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 64.1 ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
Liṅgapurāṇa
LiPur, 1, 95, 20.1 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ /
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 96, 26.1 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 96, 76.2 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 95.3 punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram //
Narasiṃhapurāṇa
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
Garuḍapurāṇa
GarPur, 1, 15, 115.1 upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
Haribhaktivilāsa
HBhVil, 5, 105.1 haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ //
HBhVil, 5, 352.2 lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ //
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 59.2 nārasiṃhaṃ nṛsiṃho 'pi preṣayāmāsa pāṇḍava //