Occurrences

Agnipurāṇa

Agnipurāṇa
AgniPur, 4, 15.2 kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ //
AgniPur, 5, 6.2 yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //
AgniPur, 6, 14.2 varadvayaṃ tadā prādād yācedānīṃ nṛpaṃ ca tat //
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
AgniPur, 13, 27.1 ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā /
AgniPur, 14, 23.2 uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 18, 12.2 veṇasya mathito pāṇau saṃbabhūva pṛthur nṛpaḥ //
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
AgniPur, 19, 23.1 dvijauṣadhīnāṃ candraś ca apāṃ tu varuṇo nṛpaḥ /