Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 4, 85.2 daśadhvajasamo veśo daśaveśasamo nṛpaḥ //
ManuS, 5, 96.2 aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ //
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 5.1 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
ManuS, 7, 212.2 parityajen nṛpo bhūmim ātmārtham avicārayan //
ManuS, 8, 33.1 ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ /
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 60.2 tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau //
ManuS, 8, 110.2 vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe //
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 169.2 catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ //
ManuS, 8, 176.1 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 282.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
ManuS, 8, 302.1 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 309.2 arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim //
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 8, 390.2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 8, 402.2 kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //
ManuS, 9, 185.2 itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ //
ManuS, 9, 227.2 dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ //
ManuS, 9, 239.1 nādadīta nṛpaḥ sādhur mahāpātakino dhanam /
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 262.1 evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ /
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 9, 273.2 teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet //
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 9, 306.2 tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /