Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasikapriyā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 36.1 ṛṣividvannṛpavaramātulaśvaśuraṛtvijaḥ /
BaudhDhS, 2, 6, 37.1 ṛṣividvannṛpāḥ prāptāḥ kriyārambhe varartvijau /
Buddhacarita
BCar, 1, 6.2 dhyānānukūlāṃ vijanāmiyeṣa tasyāṃ nivāsāya nṛpaṃ babhāṣe //
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 47.1 evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaścāpyabhinanditaśca /
BCar, 1, 52.1 tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak /
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 1, 56.1 etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya /
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 2, 17.2 tato nṛpastasya sutasya nāma sarvārthasiddho 'yamiti pracakre //
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 3, 3.1 tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
BCar, 3, 6.2 prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat //
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 65.1 varāṅganāgaṇakalilaṃ nṛpātmajastato balādvanamatinīyate sma tat /
BCar, 4, 1.2 pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ //
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 43.2 kiṃcinmadakalairvākyair nṛpātmajam abhāṣata //
BCar, 5, 63.2 guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva //
BCar, 5, 82.2 vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ //
BCar, 6, 14.1 anena maṇinā chanda praṇamya bahuśo nṛpaḥ /
BCar, 7, 58.1 paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau /
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
BCar, 8, 81.2 daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ //
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 9, 21.2 ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca //
BCar, 9, 40.1 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 46.1 rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ /
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
BCar, 11, 73.2 parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puriṃ girivrajam //
BCar, 12, 4.1 tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
BCar, 12, 43.1 iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ /
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Indr., 12, 71.1 dadhyakṣatadvijātīnāṃ vṛṣabhāṇāṃ nṛpasya ca //
Ca, Cik., 1, 17.2 nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām //
Mahābhārata
MBh, 1, 2, 87.10 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam /
MBh, 1, 2, 102.3 tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ /
MBh, 1, 2, 115.2 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 126.18 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 163.4 anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā /
MBh, 1, 2, 212.2 yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ /
MBh, 1, 2, 233.25 jitvā nṛpān rathāṃstyaktvā bhīmasena bhavatprabhuḥ /
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 33, 26.1 apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam /
MBh, 1, 37, 15.2 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt /
MBh, 1, 37, 18.1 rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam /
MBh, 1, 37, 27.2 na hyarhati nṛpaḥ śāpam asmattaḥ putra sarvathā /
MBh, 1, 38, 11.2 tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai /
MBh, 1, 38, 36.2 nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam /
MBh, 1, 39, 13.1 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt /
MBh, 1, 39, 19.4 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā /
MBh, 1, 39, 24.3 phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam //
MBh, 1, 39, 30.1 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt /
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 40, 7.1 sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā /
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 45, 11.2 dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ //
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 46, 5.1 tapasvinam atīvātha taṃ munipravaraṃ nṛpa /
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 46, 22.2 taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava //
MBh, 1, 46, 24.1 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama /
MBh, 1, 46, 25.1 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam /
MBh, 1, 46, 31.1 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam /
MBh, 1, 46, 32.2 śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam //
MBh, 1, 46, 34.2 mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ /
MBh, 1, 46, 34.5 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ /
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 49, 20.1 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam /
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 54, 1.3 brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ /
MBh, 1, 55, 35.2 bībhatsur vāsudevena sahito nṛpasattama //
MBh, 1, 55, 42.1 tataste sarvam utsādya hatvā duryodhanaṃ nṛpam /
MBh, 1, 57, 4.3 taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat //
MBh, 1, 57, 20.1 aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ /
MBh, 1, 57, 21.5 vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt /
MBh, 1, 57, 23.2 kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ //
MBh, 1, 57, 24.3 nirītikāni sasyāni bhavanti bahudhā nṛpa /
MBh, 1, 57, 31.2 upatasthur mahātmānaṃ gandharvāpsaraso nṛpam /
MBh, 1, 57, 35.3 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ //
MBh, 1, 57, 38.13 aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ /
MBh, 1, 57, 40.3 aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ /
MBh, 1, 57, 69.51 etāvan mātrayā prītā bhaviṣyethā nṛpātmaje //
MBh, 1, 58, 18.1 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa /
MBh, 1, 58, 24.1 evaṃ kṛtayuge samyag vartamāne tadā nṛpa /
MBh, 1, 60, 33.2 jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ //
MBh, 1, 61, 12.2 amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ //
MBh, 1, 61, 16.2 dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 1, 61, 18.2 rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 30.4 ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ //
MBh, 1, 61, 31.2 paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama //
MBh, 1, 61, 31.2 paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama //
MBh, 1, 61, 32.2 drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 34.2 kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 39.2 vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ //
MBh, 1, 61, 40.2 pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ //
MBh, 1, 61, 52.1 samudrasenaśca nṛpasteṣām evābhavad gaṇāt /
MBh, 1, 61, 57.2 rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ //
MBh, 1, 61, 64.1 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ /
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 80.1 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ /
MBh, 1, 63, 6.1 prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā /
MBh, 1, 63, 11.2 nyavartanta tataḥ paścād anujñātā nṛpeṇa ha //
MBh, 1, 64, 14.1 evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ /
MBh, 1, 64, 30.5 amitābhir uktābhi suśruve sa nṛpastadā /
MBh, 1, 64, 40.2 brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ //
MBh, 1, 65, 10.2 apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ /
MBh, 1, 67, 20.15 śakuntalā sāśrumukhī papāta nṛpapādayoḥ /
MBh, 1, 67, 20.17 śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje //
MBh, 1, 67, 21.1 iti tasyāḥ pratiśrutya sa nṛpo janamejaya /
MBh, 1, 68, 11.8 kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam /
MBh, 1, 68, 13.43 praviśantaṃ nṛpasutaṃ praśaśaṃsuśca prekṣakāḥ /
MBh, 1, 68, 13.47 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata /
MBh, 1, 68, 13.102 veśmadvāraṃ samāsādya vihvalantī nṛpātmajā /
MBh, 1, 68, 48.8 dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa /
MBh, 1, 68, 69.12 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa /
MBh, 1, 68, 69.13 yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa /
MBh, 1, 69, 4.2 bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa /
MBh, 1, 69, 31.2 tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa //
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 1, 69, 44.6 tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tvasau nṛpaḥ /
MBh, 1, 70, 44.2 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ /
MBh, 1, 70, 44.15 ityavekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa /
MBh, 1, 70, 46.1 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 71, 34.4 jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa /
MBh, 1, 73, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MBh, 1, 75, 3.6 vaseyam iha tasmāt te tyajāmi viṣayaṃ nṛpa //
MBh, 1, 75, 23.3 devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt //
MBh, 1, 76, 1.2 atha dīrghasya kālasya devayānī nṛpottama /
MBh, 1, 76, 35.7 sampūjitaśca śukreṇa daityaiśca nṛpasattamaḥ /
MBh, 1, 77, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 78, 9.1 yayātir devayānyāṃ tu putrāvajanayan nṛpaḥ /
MBh, 1, 78, 9.11 dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ /
MBh, 1, 78, 15.1 te 'darśayan pradeśinyā tam eva nṛpasattamam /
MBh, 1, 78, 17.4 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ /
MBh, 1, 78, 24.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ /
MBh, 1, 79, 6.5 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 81, 14.1 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ /
MBh, 1, 81, 15.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ //
MBh, 1, 82, 3.1 sa kadācin nṛpaśreṣṭho yayātiḥ śakram āgamat /
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 88, 16.2 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ /
MBh, 1, 89, 1.2 bhagavañśrotum icchāmi pūror vaṃśakarān nṛpān /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 89, 7.7 śūraśca dṛḍhadhanvā ca vapuṣmān sa nṛpottamaḥ /
MBh, 1, 89, 14.2 ilino janayāmāsa duḥṣantaprabhṛtīn nṛpa //
MBh, 1, 89, 16.1 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ /
MBh, 1, 89, 16.7 dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ //
MBh, 1, 91, 7.1 sa cintayitvā nṛpatir nṛpān sarvāṃstapodhanān /
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 91, 22.4 sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa //
MBh, 1, 92, 32.3 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam /
MBh, 1, 92, 32.5 pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam /
MBh, 1, 92, 43.2 diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ /
MBh, 1, 93, 17.2 uvāca rājaṃstāṃ devīṃ nṛpottama sumadhyamām /
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 93, 27.1 tayā kamalapatrākṣyā niyukto dyaustadā nṛpa /
MBh, 1, 93, 42.1 ayaṃ śāpād ṛṣestasya eka eva nṛpottama /
MBh, 1, 93, 42.4 ahaṃ ca te bhaviṣyāmi āhvānopagatā nṛpa //
MBh, 1, 93, 45.2 tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān /
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 94, 13.2 śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa //
MBh, 1, 94, 21.2 bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ //
MBh, 1, 94, 49.1 samayena pradadyāṃ te kanyām aham imāṃ nṛpa /
MBh, 1, 94, 64.10 abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu /
MBh, 1, 94, 86.2 dāśarāja nibodhedaṃ vacanaṃ me nṛpottama /
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 95, 14.1 sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ /
MBh, 1, 96, 6.10 ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ /
MBh, 1, 96, 31.3 tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam /
MBh, 1, 96, 33.1 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ /
MBh, 1, 96, 36.4 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt /
MBh, 1, 96, 39.2 jitvā visarjayāmāsa jīvantaṃ nṛpasattamam /
MBh, 1, 96, 41.2 nihatyājau nṛpān kāṃścit kaścid vidrāvya sainikān /
MBh, 1, 96, 41.3 yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca /
MBh, 1, 96, 41.9 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ //
MBh, 1, 96, 53.57 gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa /
MBh, 1, 105, 7.17 pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ /
MBh, 1, 105, 7.28 pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ /
MBh, 1, 105, 14.1 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ /
MBh, 1, 106, 10.2 vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam /
MBh, 1, 107, 24.1 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ /
MBh, 1, 107, 24.6 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa /
MBh, 1, 107, 36.2 jajñe dhīmāṃstatastasyāṃ yuyutsuḥ karaṇo nṛpa //
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 1, 108, 15.1 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa /
MBh, 1, 109, 24.2 muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa /
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 113, 37.1 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa /
MBh, 1, 114, 63.4 pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 118, 17.2 bāhlīkaḥ somadattaśca tathā bhūriśravā nṛpaḥ /
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 1, 120, 21.3 vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ /
MBh, 1, 121, 4.6 ramyaguhyasthalāṃ nṛpa /
MBh, 1, 124, 12.6 raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ //
MBh, 1, 124, 22.15 keṣāṃcit tarumūleṣu śarā nipatitā nṛpa /
MBh, 1, 126, 32.4 vṛthākulasamācārair na yudhyante nṛpātmajāḥ //
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 127, 14.7 bhavatāṃ ca yathā janma tad apyāgamitaṃ nṛpaiḥ //
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 128, 4.36 nānānṛpasutān vīrān sainyāni vividhāni ca /
MBh, 1, 129, 18.1 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa /
MBh, 1, 129, 18.72 yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ /
MBh, 1, 131, 5.2 gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa //
MBh, 1, 131, 6.1 yadā tvamanyata nṛpo jātakautūhalā iti /
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 134, 18.14 tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa /
MBh, 1, 134, 18.19 tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa /
MBh, 1, 134, 18.29 carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama /
MBh, 1, 135, 19.1 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa /
MBh, 1, 138, 13.4 uttarīyeṇa pānīyam ājahāra tadā nṛpa //
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 145, 6.6 tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama //
MBh, 1, 151, 25.21 mañcāṃśca kārayāmāsa rājayogyān bahūn nṛpa /
MBh, 1, 155, 4.3 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata //
MBh, 1, 159, 17.2 dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ //
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 160, 12.2 sūryam ārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā //
MBh, 1, 160, 16.2 nṛpottamāya kauravya viśrutābhijanāya vai //
MBh, 1, 160, 23.1 sa mṛtāśvaścaran pārtha padbhyām eva girau nṛpaḥ /
MBh, 1, 160, 31.2 kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇastadā //
MBh, 1, 160, 32.1 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ /
MBh, 1, 161, 2.2 punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam //
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 17.1 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 1, 162, 1.3 tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ /
MBh, 1, 162, 1.7 anveṣamāṇaḥ sabalastaṃ rājānaṃ nṛpottamam //
MBh, 1, 162, 7.1 kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam /
MBh, 1, 162, 9.1 tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ /
MBh, 1, 162, 12.2 purohitam amitraghnastadā saṃvaraṇo nṛpaḥ //
MBh, 1, 163, 23.1 tasyāṃ saṃjanayāmāsa kuruṃ saṃvaraṇo nṛpaḥ /
MBh, 1, 164, 10.2 ījire kratubhiścāpi nṛpāste kurunandana //
MBh, 1, 165, 12.2 sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ /
MBh, 1, 165, 20.4 ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi /
MBh, 1, 165, 43.1 sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam /
MBh, 1, 166, 8.1 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 9.2 taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrchitaḥ //
MBh, 1, 166, 14.1 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 16.1 sa tu śaptastadā tena śaktinā vai nṛpottamaḥ /
MBh, 1, 166, 17.2 viśvāmitrastato rakṣa ādideśa nṛpaṃ prati //
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 1, 171, 4.2 sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ //
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 173, 20.3 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama //
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 173, 24.2 devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ /
MBh, 1, 176, 13.11 duryodhanapurogāśca sakarṇāḥ kuravo nṛpa //
MBh, 1, 176, 29.37 tasyāṃ varāṅgyām āyantyāṃ mañcasthā nṛpasattamāḥ /
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 178, 15.1 tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ /
MBh, 1, 178, 15.4 anye ca nānānṛpaputrapautrā rāṣṭrādhipāḥ paṅkajapatranetrāḥ /
MBh, 1, 178, 17.3 sarvān nṛpāṃstān prasamīkṣya karṇo dhanurdharāṇāṃ pravaro jagāma /
MBh, 1, 178, 17.28 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ /
MBh, 1, 178, 17.30 dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ /
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 179, 22.12 sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām /
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 180, 4.1 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam /
MBh, 1, 180, 12.1 tān gṛhītaśarāvāpān kruddhān āpatato nṛpān /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 182, 15.1 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ /
MBh, 1, 184, 2.3 jijñāsamānastu sa tān saṃdideśa nṛpātmajaḥ /
MBh, 1, 186, 3.9 yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā //
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
MBh, 1, 189, 46.25 dharmarājaśca bhīmaśca yamau ca nṛpasattama /
MBh, 1, 189, 49.5 kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi /
MBh, 1, 189, 49.17 teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa /
MBh, 1, 189, 49.24 tindusārātisārāśca vaṃśā eṣāṃ nṛpottama /
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 192, 7.132 nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca /
MBh, 1, 192, 17.7 ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ /
MBh, 1, 192, 18.1 vaicitravīryastu nṛpo niśamya vidurasya tat /
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 192, 28.1 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha /
MBh, 1, 196, 1.2 mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa /
MBh, 1, 196, 18.1 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ /
MBh, 1, 197, 8.1 tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi /
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 1, 199, 11.10 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ /
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 199, 25.55 jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam /
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 199, 25.60 tatraiva nivasanti sma khāṇḍavākhye nṛpottama /
MBh, 1, 199, 26.2 pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca /
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur gā nṛpasattama //
MBh, 1, 209, 24.14 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ /
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.41 tataste yājakāḥ kruddhāstam ūcur nṛpasattamam /
MBh, 1, 215, 11.47 sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ /
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 215, 11.71 kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa /
MBh, 1, 215, 11.76 uvāca paramaprītaḥ śvetakiṃ nṛpasattamam /
MBh, 1, 215, 11.77 toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 1, 215, 12.2 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 220, 19.2 nājahat putrakān ārtā jaritā khāṇḍave nṛpa /
MBh, 2, 1, 1.4 divyānyastrāṇi rājendra durlabhāni nṛpair bhuvi /
MBh, 2, 2, 23.11 mumoda puruṣavyāghro draupadyā sahito nṛpa /
MBh, 2, 4, 5.4 māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa /
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 10, 22.3 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa /
MBh, 2, 11, 30.8 ete caturṣu varṇeṣu pūjyante pitaro nṛpa /
MBh, 2, 11, 59.3 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat //
MBh, 2, 11, 67.3 salokatāṃ surendrasya trailokyādhipater nṛpa /
MBh, 2, 12, 8.15 abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ /
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 44.1 tato vayam amitraghna tasmin pratigate nṛpe /
MBh, 2, 13, 45.2 kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam //
MBh, 2, 13, 50.1 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa /
MBh, 2, 13, 59.4 pāṇḍavaiścāpi satataṃ nāthavanto vayaṃ nṛpa //
MBh, 2, 14, 13.1 na cainam anurudhyante kulānyekaśataṃ nṛpāḥ /
MBh, 2, 16, 21.2 nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam /
MBh, 2, 16, 21.5 vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate //
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 16, 31.1 yathāsamayam ājñāya tadā sa nṛpasattamaḥ /
MBh, 2, 17, 2.1 sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa /
MBh, 2, 17, 4.3 sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ //
MBh, 2, 17, 5.1 tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā /
MBh, 2, 17, 10.2 sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat //
MBh, 2, 17, 20.2 visarjayāmāsa nṛpaṃ bṛhadratham athārihan //
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 19, 6.2 bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt //
MBh, 2, 19, 20.2 paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ //
MBh, 2, 19, 34.2 taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam //
MBh, 2, 19, 34.2 taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam //
MBh, 2, 20, 14.1 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa /
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 22, 10.1 tato rājakuladvāri prasuptam iva taṃ nṛpam /
MBh, 2, 22, 27.2 bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam //
MBh, 2, 22, 34.2 kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram //
MBh, 2, 22, 37.1 tataḥ pratītamanasaste nṛpā bharatarṣabha /
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 2, 22, 50.1 yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ /
MBh, 2, 23, 3.2 karam āhārayiṣyāmi rājñaḥ sarvānnṛpottama //
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 24, 4.1 tair eva sahitaḥ sarvair anurajya ca tānnṛpān /
MBh, 2, 28, 7.1 tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam /
MBh, 2, 28, 21.1 vareṇa chandayāmāsa taṃ nṛpaṃ sviṣṭakṛttamaḥ /
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 2, 29, 11.1 ramaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ /
MBh, 2, 30, 6.2 abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak //
MBh, 2, 30, 45.3 amātyaiśca nṛpaśreṣṭho dharmo vigrahavān iva //
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 31, 19.2 satkṛtāśca yathoddiṣṭāñ jagmur āvasathānnṛpāḥ //
MBh, 2, 33, 23.2 snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā //
MBh, 2, 36, 2.2 pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ //
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 2, 37, 15.1 iti tasya vacaḥ śrutvā tataścedipatir nṛpaḥ /
MBh, 2, 40, 12.2 ekaikasya nṛpasyāṅke putram āropayat tadā //
MBh, 2, 40, 15.1 abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃśca tān /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 42, 39.3 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān //
MBh, 2, 42, 40.2 yathārhaṃ nṛpamukhyāṃstān ekaikaṃ samanuvrajan //
MBh, 2, 42, 60.1 gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa /
MBh, 2, 43, 11.2 pāṇḍaveyābhyanujñātastato duryodhano nṛpaḥ //
MBh, 2, 43, 25.1 tathā hi ratnānyādāya vividhāni nṛpā nṛpam /
MBh, 2, 43, 25.1 tathā hi ratnānyādāya vividhāni nṛpā nṛpam /
MBh, 2, 43, 31.1 aśaktaścaika evāhaṃ tām āhartuṃ nṛpaśriyam /
MBh, 2, 45, 23.1 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa /
MBh, 2, 46, 11.2 uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa //
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 48, 4.2 jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ //
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 2, 50, 3.1 tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa /
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 2, 62, 13.1 jitāṃ vāpyajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ /
MBh, 2, 63, 9.1 bhīmārjunau yamau caiva sthitau te nṛpa śāsane /
MBh, 2, 68, 34.1 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ /
MBh, 2, 69, 2.1 droṇaṃ kṛpaṃ nṛpāṃścānyān aśvatthāmānam eva ca /
MBh, 3, 1, 15.1 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ /
MBh, 3, 2, 14.2 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale /
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 12, 4.1 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa /
MBh, 3, 15, 16.2 mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ //
MBh, 3, 15, 20.1 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa /
MBh, 3, 16, 2.2 hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam /
MBh, 3, 17, 4.2 pravaṇā nava caivāsañśālvasya śibire nṛpa //
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 20, 10.1 te hastalāghavopetaṃ vijñāya nṛpa dārukim /
MBh, 3, 21, 12.2 pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa //
MBh, 3, 21, 19.1 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa /
MBh, 3, 23, 20.1 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa /
MBh, 3, 26, 11.1 nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 44, 14.1 rājarṣayaśca bahavo dilīpapramukhā nṛpāḥ /
MBh, 3, 45, 2.1 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam /
MBh, 3, 48, 17.2 rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā //
MBh, 3, 51, 14.3 loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho //
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 11.3 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam //
MBh, 3, 54, 12.2 kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam //
MBh, 3, 54, 27.3 vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam //
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 55, 9.2 dhruvāṇi puruṣavyāghre lokapālasame nṛpe //
MBh, 3, 56, 5.2 niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam //
MBh, 3, 57, 22.1 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam /
MBh, 3, 59, 25.1 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ /
MBh, 3, 60, 10.2 kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi //
MBh, 3, 61, 10.1 nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit /
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 61, 45.1 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ /
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 3, 61, 76.1 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ /
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 61, 84.1 yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam /
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 61, 92.2 damayantyanavadyāṅgī vīrasenanṛpasnuṣā //
MBh, 3, 61, 99.2 vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam //
MBh, 3, 61, 117.1 tathoktā tena sārthena damayantī nṛpātmajā /
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 63, 4.2 uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa //
MBh, 3, 66, 20.1 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa /
MBh, 3, 67, 5.1 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa /
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 69, 9.2 ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa //
MBh, 3, 69, 10.2 aśvaśālām upāgamya bhāṅgasvarinṛpājñayā //
MBh, 3, 70, 2.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 14.1 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum /
MBh, 3, 70, 22.2 śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa //
MBh, 3, 71, 28.1 ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe /
MBh, 3, 71, 30.1 damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam /
MBh, 3, 71, 34.2 dūtīṃ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa //
MBh, 3, 72, 3.1 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ /
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 76, 18.1 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 77, 8.2 dvairathenāstu vai śāntis tava vā mama vā nṛpa //
MBh, 3, 77, 17.1 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ /
MBh, 3, 77, 27.1 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ /
MBh, 3, 78, 3.1 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ /
MBh, 3, 81, 77.1 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam /
MBh, 3, 81, 121.2 pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa /
MBh, 3, 82, 57.3 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama //
MBh, 3, 82, 68.2 koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa /
MBh, 3, 82, 78.1 teṣūpaspṛśya rājendra padeṣu nṛpasattama /
MBh, 3, 82, 93.1 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa /
MBh, 3, 83, 27.3 gāthā vā gītikā vāpi tasya saṃpadyate nṛpa //
MBh, 3, 83, 34.2 jātimātrahrade caiva tathā kanyāśrame nṛpa //
MBh, 3, 83, 54.1 ātmānaṃ sādhayet tatra girau kālañjare nṛpa /
MBh, 3, 83, 57.2 yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ //
MBh, 3, 83, 73.3 yajante kratubhir devās tathā cakracarā nṛpa //
MBh, 3, 83, 94.1 pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa /
MBh, 3, 85, 2.2 diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa //
MBh, 3, 85, 15.2 hiraṇyabinduḥ kathito girau kālañjare nṛpa //
MBh, 3, 91, 7.2 bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa //
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 93, 2.1 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa /
MBh, 3, 96, 1.3 śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ //
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 97, 1.2 ilvalas tān viditvā tu maharṣisahitān nṛpān /
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 104, 13.1 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam /
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 105, 16.2 uvāca vacanaṃ sarvāṃs tadā daivavaśānnṛpa //
MBh, 3, 106, 15.2 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ //
MBh, 3, 106, 38.1 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ /
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 107, 25.2 agṛhṇācca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa /
MBh, 3, 108, 2.2 divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama //
MBh, 3, 108, 16.1 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ /
MBh, 3, 109, 2.2 acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ //
MBh, 3, 109, 20.2 tatastatra samāplutya gātrāṇi sagaṇo nṛpaḥ /
MBh, 3, 110, 5.1 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ /
MBh, 3, 110, 15.1 saha toyena tṛṣitā sā garbhiṇyabhavan nṛpa /
MBh, 3, 110, 18.2 tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa //
MBh, 3, 114, 2.1 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa /
MBh, 3, 116, 2.2 reṇukāṃ varayāmāsa sa ca tasmai dadau nṛpaḥ //
MBh, 3, 116, 6.1 sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam /
MBh, 3, 117, 5.2 vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa /
MBh, 3, 119, 17.1 prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu /
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 3, 125, 9.2 aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam //
MBh, 3, 126, 1.3 kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ /
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 127, 11.1 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ /
MBh, 3, 129, 3.1 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa /
MBh, 3, 131, 23.1 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa /
MBh, 3, 134, 29.2 nānena jīvatā kaścid artho me bandinā nṛpa /
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 139, 16.1 prītāstasyābhavan devāḥ karmaṇārvāvasor nṛpa /
MBh, 3, 140, 14.3 bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya //
MBh, 3, 141, 28.2 sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa //
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 164, 31.4 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa //
MBh, 3, 164, 43.2 rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa //
MBh, 3, 164, 54.2 sa ca gāndharvam akhilaṃ grāhayāmāsa māṃ nṛpa //
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 172, 17.2 āgamyāha vacaḥ pārthaṃ śravaṇīyam idaṃ nṛpa //
MBh, 3, 176, 47.2 sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ //
MBh, 3, 178, 14.2 nitye mahati cātmānam avasthāpayate nṛpa //
MBh, 3, 178, 43.2 sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa //
MBh, 3, 178, 45.2 ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ /
MBh, 3, 182, 13.3 putro hyayaṃ mama nṛpās tapobalasamanvitaḥ //
MBh, 3, 182, 16.1 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ /
MBh, 3, 183, 10.3 gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam //
MBh, 3, 183, 11.1 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ /
MBh, 3, 183, 23.1 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 3, 186, 38.2 nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ //
MBh, 3, 186, 52.1 saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa /
MBh, 3, 189, 19.2 mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ /
MBh, 3, 193, 1.3 prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat //
MBh, 3, 195, 13.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
MBh, 3, 195, 27.2 tadāpīyata tat tejo rājā vārimayaṃ nṛpa /
MBh, 3, 195, 33.1 sabhājya cainaṃ vividhair āśīrvādais tato nṛpam /
MBh, 3, 199, 6.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 3, 199, 8.2 atulā kīrtir abhavan nṛpasya dvijasattama /
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 212, 14.3 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa //
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 220, 17.2 ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me sambhavaṃ nṛpa //
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 3, 226, 14.2 asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa //
MBh, 3, 227, 4.1 atha vāpyanubudhyeta nṛpo 'smākaṃ cikīrṣitam /
MBh, 3, 229, 21.2 pratijagmus tato rājan yatra duryodhano nṛpaḥ //
MBh, 3, 238, 22.1 pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava /
MBh, 3, 238, 41.2 taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham //
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 239, 2.3 tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi //
MBh, 3, 239, 4.2 vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ //
MBh, 3, 239, 26.1 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ /
MBh, 3, 240, 5.1 śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa /
MBh, 3, 240, 8.1 evam īśvarasaṃyuktas tava deho nṛpottama /
MBh, 3, 240, 23.1 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa /
MBh, 3, 240, 47.2 prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ /
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 241, 8.1 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama /
MBh, 3, 241, 16.1 tavādya pṛthivī vīra niḥsapatnā nṛpottama /
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 241, 26.3 āhartuṃ kauravaśreṣṭha kule tava nṛpottama //
MBh, 3, 241, 27.2 ataś cāpi viruddhas te kratur eṣa nṛpottama //
MBh, 3, 241, 30.1 tena te kriyatām adya lāṅgalaṃ nṛpasattama /
MBh, 3, 241, 31.1 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 241, 37.2 yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam //
MBh, 3, 242, 3.1 etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate /
MBh, 3, 242, 3.2 ājñāpayāmāsa nṛpaḥ kraturājapravartanam //
MBh, 3, 242, 8.2 duryodhano mahārāja yajate nṛpasattamaḥ //
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 242, 23.3 visarjayāmāsa nṛpān brāhmaṇāṃśca sahasraśaḥ //
MBh, 3, 242, 24.1 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 3, 246, 11.2 durvāsā nṛpa digvāsās tam athābhyājagāma ha //
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 3, 255, 1.3 iti sma saindhavo rājā codayāmāsa tān nṛpān //
MBh, 3, 255, 42.1 na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ /
MBh, 3, 255, 50.1 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam /
MBh, 3, 259, 2.2 kuberas tatprasādārthaṃ yatate sma sadā nṛpa //
MBh, 3, 261, 3.2 jātaputro daśarathaḥ prītimān abhavan nṛpaḥ /
MBh, 3, 263, 38.1 tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa /
MBh, 3, 264, 11.2 sakhyaṃ vānararājena cakre rāmas tato nṛpa //
MBh, 3, 264, 14.2 sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa //
MBh, 3, 277, 10.3 svarūpiṇī tadā rājan darśayāmāsa taṃ nṛpam //
MBh, 3, 277, 19.2 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ /
MBh, 3, 277, 20.1 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ /
MBh, 3, 277, 25.1 sā vigrahavatīva śrīr vyavardhata nṛpātmajā /
MBh, 3, 277, 41.1 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā /
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 278, 14.2 apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ /
MBh, 3, 279, 1.3 samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ //
MBh, 3, 279, 3.1 medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ /
MBh, 3, 279, 4.2 kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā //
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 279, 15.3 yathāvidhi samudvāhaṃ kārayāmāsatur nṛpau //
MBh, 3, 280, 1.3 prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa //
MBh, 3, 280, 4.1 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ /
MBh, 3, 280, 5.1 atitīvro 'yam ārambhas tvayārabdho nṛpātmaje /
MBh, 3, 280, 14.1 taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā /
MBh, 3, 280, 15.1 tatas tu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām /
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 3, 283, 3.1 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa /
MBh, 3, 283, 3.2 ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam //
MBh, 3, 283, 5.1 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati /
MBh, 3, 283, 6.1 anena niścayeneha vayaṃ prasthāpitā nṛpa /
MBh, 3, 289, 19.3 taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa //
MBh, 4, 1, 22.16 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam //
MBh, 4, 2, 3.4 rājñastasya paripreṣyā maṃsyante māṃ yathā nṛpam /
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 2, 26.3 urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām /
MBh, 4, 2, 27.4 vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe //
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 3, 7.9 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam /
MBh, 4, 3, 16.5 yathā te matkṛte śoko na bhavennṛpa tacchṛṇu /
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 7, 7.3 āsvāditā ye nṛpate purābhavan yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ //
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 21, 18.3 divasārdhaṃ samabhavanmāsenaiva samaṃ nṛpa //
MBh, 4, 24, 19.1 yena trigartā nikṛtā balena mahatā nṛpa /
MBh, 4, 26, 4.1 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa /
MBh, 4, 33, 8.1 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ /
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 4, 40, 13.2 samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja //
MBh, 4, 53, 21.3 kṣipantau śarajālāni mohayāmāsatur nṛpān //
MBh, 5, 1, 8.2 tasthur muhūrtaṃ paricintayantaḥ kṛṣṇaṃ nṛpāste samudīkṣamāṇāḥ //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 4, 15.1 śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ /
MBh, 5, 4, 16.1 jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ /
MBh, 5, 4, 16.2 krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ //
MBh, 5, 4, 27.1 yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ /
MBh, 5, 7, 29.1 so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ /
MBh, 5, 11, 22.2 bṛhaspater aṅgirasaś cukrodha sa nṛpastadā //
MBh, 5, 13, 16.2 vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa //
MBh, 5, 30, 2.2 āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ //
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 35, 46.1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MBh, 5, 38, 22.2 anavajñātaśīlasya svādhīnā pṛthivī nṛpa //
MBh, 5, 47, 4.2 yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 48, 43.1 yad āha bharataśreṣṭho bhīṣmastat kriyatāṃ nṛpa /
MBh, 5, 54, 35.1 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa /
MBh, 5, 56, 57.2 duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam //
MBh, 5, 60, 23.2 āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa //
MBh, 5, 82, 25.1 tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa /
MBh, 5, 85, 9.1 pañca pañcaiva lipsanti grāmakān pāṇḍavā nṛpa /
MBh, 5, 87, 2.1 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa /
MBh, 5, 92, 42.1 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa /
MBh, 5, 93, 18.2 indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ //
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 112, 6.1 asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā /
MBh, 5, 112, 11.2 viśvāmitrasya śiṣyo 'bhūd varṣāṇyayutaśo nṛpa //
MBh, 5, 113, 4.1 atītya ca nṛpān anyān ādityakulasaṃbhavān /
MBh, 5, 113, 13.1 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam /
MBh, 5, 114, 1.3 dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ //
MBh, 5, 114, 12.1 nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai /
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 114, 19.2 kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam //
MBh, 5, 114, 21.1 mādhavī ca punar dīptāṃ parityajya nṛpaśriyam /
MBh, 5, 115, 3.3 gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat //
MBh, 5, 116, 2.2 jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam //
MBh, 5, 116, 4.2 somārkapratisaṃkāśau janayitvā sutau nṛpa //
MBh, 5, 118, 22.1 sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam /
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 119, 9.2 caturo 'paśyata nṛpasteṣāṃ madhye papāta saḥ //
MBh, 5, 119, 12.1 bhūmau svarge ca sambaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ /
MBh, 5, 120, 3.2 khyāto dānapatir loke vyājahāra nṛpaṃ tadā //
MBh, 5, 126, 33.2 prasahya mandam aiśvarye na niyacchata yannṛpam //
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 5, 130, 20.2 prajāpālanasambhūtaṃ kiṃcit prāpa phalaṃ nṛpaḥ //
MBh, 5, 133, 26.2 nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja //
MBh, 5, 136, 12.1 tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam /
MBh, 5, 136, 17.1 muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ /
MBh, 5, 136, 18.2 samāliṅgya ca harṣeṇa nṛpā yāntu parasparam //
MBh, 5, 146, 1.3 madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ //
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 147, 1.3 duryodhanam uvācedaṃ nṛpamadhye janādhipa //
MBh, 5, 147, 12.2 rājye niveśayāmāsa vidheyaṃ nṛpasattamaḥ //
MBh, 5, 147, 25.2 iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ //
MBh, 5, 147, 30.1 pāṇḍustu rājyaṃ samprāptaḥ kanīyān api sannṛpaḥ /
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 153, 31.2 tadaitānyugrarūpāṇi abhavañ śataśo nṛpa //
MBh, 5, 154, 28.1 pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ /
MBh, 5, 154, 32.2 tulyasneho 'smyato bhīme tathā duryodhane nṛpe //
MBh, 5, 155, 16.2 puraṃ tad bhuvi vikhyātaṃ nāmnā bhojakaṭaṃ nṛpa //
MBh, 5, 162, 6.2 senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa /
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 166, 15.1 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa /
MBh, 5, 168, 7.1 kṣatradharmā tu rājendra mato me 'rdharatho nṛpa /
MBh, 5, 168, 14.1 kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ /
MBh, 5, 169, 5.2 sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ //
MBh, 5, 169, 10.1 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa /
MBh, 5, 169, 14.1 ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā /
MBh, 5, 169, 21.2 yān sameṣyāmi samare na tu kuntīsutānnṛpa //
MBh, 5, 170, 12.1 tato 'haṃ tānnṛpān sarvān āhūya samare sthitān /
MBh, 5, 170, 18.2 sarvānnṛpāṃścāpyajayaṃ devarāḍ iva dānavān //
MBh, 5, 171, 3.1 tato mūrdhanyupāghrāya paryaśrunayanā nṛpa /
MBh, 5, 172, 13.1 bhaginyau mama ye nīte ambikāmbālike nṛpa /
MBh, 5, 174, 15.1 tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam /
MBh, 5, 175, 18.1 tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān /
MBh, 5, 176, 17.2 virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam //
MBh, 5, 176, 26.2 yathāsi sṛñjayasyāsya tathā mama nṛpātmaje /
MBh, 5, 179, 11.2 tat kulīnena vīreṇa hayaśāstravidā nṛpa //
MBh, 5, 186, 27.1 tataste munayaḥ sarve nāradapramukhā nṛpa /
MBh, 5, 187, 32.1 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam /
MBh, 5, 190, 10.1 hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ /
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 192, 22.1 tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa /
MBh, 5, 192, 25.1 dhaneśvarasyānucaro varado 'smi nṛpātmaje /
MBh, 5, 192, 28.1 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ /
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 5, 193, 11.1 tataḥ saṃpreṣayāmāsa daśārṇādhipater nṛpa /
MBh, 5, 193, 14.1 brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam /
MBh, 5, 193, 15.2 dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ //
MBh, 5, 193, 57.1 pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ /
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 6, 7, 49.2 gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa /
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, 11, 12.1 tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa /
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, 12, 34.1 magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa /
MBh, 6, 13, 4.2 parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa //
MBh, 6, 13, 6.2 sampūjyate śalmaliśca dvīpe śālmalike nṛpa //
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa /
MBh, 6, 17, 27.2 prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau //
MBh, 6, 41, 6.2 te sene sāgaraprakhye muhuḥ pracalite nṛpa //
MBh, 6, 41, 14.3 yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa //
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 41, 101.2 dayāṃ ca jñātiṣu parāṃ kathayāṃcakrire nṛpāḥ //
MBh, 6, 42, 15.2 duḥśāsanaścātirathastathā durmarṣaṇo nṛpa //
MBh, 6, 50, 96.1 bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa /
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 54, 41.1 yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama /
MBh, 6, 55, 13.1 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 73, 32.2 vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān //
MBh, 6, 75, 58.2 kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa //
MBh, 6, 76, 13.1 sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān /
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 77, 26.1 sarve nṛpāstu samare dhanaṃjayam ayodhayan /
MBh, 6, 78, 3.2 tvaramāṇaḥ samabhyetya sarvāṃstān abravīnnṛpān //
MBh, 6, 78, 50.1 tato nṛpaṃ parājitya pārṣataḥ paravīrahā /
MBh, 6, 79, 9.1 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa /
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 80, 11.2 lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā //
MBh, 6, 81, 11.2 utsṛjya rājānam anantavīryo jayadrathādīṃśca nṛpānmahaujāḥ /
MBh, 6, 82, 56.1 te prasupte bale tatra pariśrāntajane nṛpa /
MBh, 6, 83, 9.1 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 6, 86, 14.1 so 'rjunena samājñapto devaloke tadā nṛpa /
MBh, 6, 86, 15.2 kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa //
MBh, 6, 91, 45.2 prāhiṇot tasya nāgasya pramukhe nṛpasattama //
MBh, 6, 93, 9.2 paśyato yudhi bhīṣmasya śape satyena te nṛpa //
MBh, 6, 93, 19.1 tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 6, 93, 20.1 aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ /
MBh, 6, 93, 22.1 arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ /
MBh, 6, 93, 26.3 anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ //
MBh, 6, 95, 1.2 prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ /
MBh, 6, 95, 39.2 abhyudyayū raṇe pārthān bhīṣmaṃ kṛtvāgrato nṛpa //
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 99, 47.2 daivād vā puruṣavyāghra tava cāpanayānnṛpa //
MBh, 6, 100, 1.2 arjunastu naravyāghra suśarmapramukhānnṛpān /
MBh, 6, 103, 12.1 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa /
MBh, 6, 104, 15.1 tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ /
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 6, 114, 38.1 na ca tacchuśruve kaścit teṣāṃ saṃvadatāṃ nṛpa /
MBh, 6, 114, 103.1 nṛpā duryodhanamukhā niḥśvasya rurudustataḥ /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 6, 115, 34.1 abravīcca naravyāghraḥ prahasann iva tānnṛpān /
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 6, 115, 50.1 parikhā khanyatām atra mamāvasadane nṛpāḥ /
MBh, 6, 116, 8.1 vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām /
MBh, 6, 116, 27.1 vismayāccottarīyāṇi vyāvidhyan sarvato nṛpāḥ /
MBh, 6, 116, 43.2 nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām //
MBh, 6, 117, 30.1 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi /
MBh, 7, 4, 5.1 girivrajagatāścāpi nagnajitpramukhā nṛpāḥ /
MBh, 7, 5, 3.2 brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa /
MBh, 7, 5, 37.1 athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ /
MBh, 7, 6, 25.3 uparyupari senāṃ te tadā paryapatannṛpa //
MBh, 7, 16, 7.1 etasminn antare śūnye dharmarājam ahaṃ nṛpa /
MBh, 7, 22, 53.1 yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam /
MBh, 7, 25, 39.2 tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ //
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 36, 18.2 dvābhyāṃ śarābhyāṃ śakunistribhir duryodhano nṛpaḥ //
MBh, 7, 38, 6.1 nānānṛpānnṛpasutān sainyāni vividhāni ca /
MBh, 7, 38, 6.1 nānānṛpānnṛpasutān sainyāni vividhāni ca /
MBh, 7, 44, 19.2 adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ //
MBh, 7, 47, 40.2 prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat //
MBh, 7, 50, 68.2 tvayi śokasamāviṣṭe nṛpāśca suhṛdastava //
MBh, 7, 55, 40.1 tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ /
MBh, 7, 56, 28.1 śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm /
MBh, 7, 60, 28.1 so 'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ /
MBh, 7, 62, 11.2 na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa //
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 7, 69, 45.2 vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa //
MBh, 7, 69, 48.1 adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa /
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 70, 25.1 kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ /
MBh, 7, 71, 30.1 tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa /
MBh, 7, 72, 14.2 vilumpantaḥ sma keśāṃśca majjāśca bahudhā nṛpa //
MBh, 7, 74, 17.1 etasminn antare vīrāvāvantyau bhrātarau nṛpa /
MBh, 7, 76, 1.2 sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa /
MBh, 7, 81, 17.2 yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa //
MBh, 7, 81, 46.1 tatastvaritam āruhya sahadevarathaṃ nṛpaḥ /
MBh, 7, 84, 7.1 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa /
MBh, 7, 84, 9.2 abhyadravanta saṃkruddhā bhīmasenādayo nṛpa //
MBh, 7, 85, 11.1 viṣaṇṇavadanaścāpi yuyudhāno 'bhavannṛpa /
MBh, 7, 85, 33.1 tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa /
MBh, 7, 86, 12.2 nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham //
MBh, 7, 96, 28.2 yādṛkkṣayam anīkānām akarot sātyakir nṛpa /
MBh, 7, 98, 44.1 tato hā heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 101, 16.1 kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama /
MBh, 7, 101, 71.1 tato 'bravīnmahārāja drupado buddhimānnṛpa /
MBh, 7, 102, 31.2 bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ //
MBh, 7, 108, 34.1 tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ /
MBh, 7, 116, 36.2 nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ //
MBh, 7, 119, 3.3 yathā ca bhūriśravaso yatra te saṃśayo nṛpa //
MBh, 7, 119, 8.2 tadvīryaścāpi tatraiva kule śinir abhūnnṛpaḥ //
MBh, 7, 119, 11.2 nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa //
MBh, 7, 119, 16.2 vareṇa chandayāmāsa sa tu vavre varaṃ nṛpaḥ //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 120, 18.2 anastaṃgata āditye hanyāt saindhavakaṃ nṛpam //
MBh, 7, 121, 18.1 jayadratham amitraghnaṃ taṃ covāca tato nṛpam /
MBh, 7, 121, 48.2 ayodhayanmahārāja hatvā saindhavakaṃ nṛpam //
MBh, 7, 123, 16.2 ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ /
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 130, 35.1 tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan /
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 30.1 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ /
MBh, 7, 131, 107.1 dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa /
MBh, 7, 131, 118.1 kṣiptaiḥ kāñcanadaṇḍaiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 131, 133.1 tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa /
MBh, 7, 132, 21.3 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ //
MBh, 7, 134, 53.1 dravatastān samālokya rājā duryodhano nṛpa /
MBh, 7, 135, 3.2 nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama //
MBh, 7, 136, 8.1 kṣiptaiḥ kanakacitraiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 137, 39.1 sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ /
MBh, 7, 138, 3.2 anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama //
MBh, 7, 139, 23.2 yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ //
MBh, 7, 141, 57.1 tāvakāḥ sainikāścāpi menire nihataṃ nṛpam /
MBh, 7, 143, 5.1 so 'petavarmā putraste virarāja bhṛśaṃ nṛpa /
MBh, 7, 150, 30.3 ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa //
MBh, 7, 150, 33.1 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ /
MBh, 7, 153, 27.1 yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa /
MBh, 7, 154, 18.1 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa /
MBh, 7, 157, 11.2 etaccikīrṣitaṃ jñātvā karṇe madhunihā nṛpa /
MBh, 7, 165, 56.2 aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa //
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 8, 1, 1.2 tato droṇe hate rājan duryodhanamukhā nṛpāḥ /
MBh, 8, 1, 21.2 yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ //
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 2, 17.1 evam ukte mahārāja karṇo vaikartano nṛpaḥ /
MBh, 8, 3, 8.1 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa /
MBh, 8, 4, 61.1 tathā virāṭadrupadau vṛddhau sahasutau nṛpau /
MBh, 8, 4, 72.1 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 10, 34.1 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa /
MBh, 8, 11, 6.2 yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa //
MBh, 8, 11, 25.2 ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa //
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 16, 38.1 rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa /
MBh, 8, 18, 50.1 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa /
MBh, 8, 22, 2.2 ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān //
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 23, 29.2 kasmād yunakṣi sārathye nyūnasyādhirather nṛpa //
MBh, 8, 31, 10.3 paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā //
MBh, 8, 31, 20.1 tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ /
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 34, 15.1 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa /
MBh, 8, 35, 14.2 vikaṭaś ca samaś cobhau devagarbhasamau nṛpa //
MBh, 8, 36, 6.2 nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 37, 26.2 te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa //
MBh, 8, 37, 32.1 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān /
MBh, 8, 38, 12.1 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam /
MBh, 8, 38, 32.2 āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa //
MBh, 8, 39, 18.2 chādayāmāsa tat sainyaṃ samantāc ca śarair nṛpān //
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 8, 40, 75.2 prasannasalilaḥ kāle yathā syāt sāgaro nṛpa //
MBh, 8, 42, 17.2 tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa //
MBh, 8, 44, 49.1 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt /
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 49, 5.1 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 63, 41.1 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan /
MBh, 8, 64, 19.1 tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa /
MBh, 9, 1, 5.2 kṛcchrāt svaśibiraṃ prāyāddhataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 8.2 raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 19.2 ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam //
MBh, 9, 1, 27.3 rājāno rājaputrāśca sarvato nihatā nṛpa //
MBh, 9, 1, 35.1 tavāpyete mahārāja rathino nṛpasattama /
MBh, 9, 1, 39.1 gāndhārī ca nṛpaśreṣṭha sarvāśca kuruyoṣitaḥ /
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 2, 12.2 śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā //
MBh, 9, 2, 23.1 cedīṃśca nṛpaśārdūla draupadeyāṃśca saṃyuge /
MBh, 9, 3, 16.2 kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn //
MBh, 9, 5, 20.1 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama /
MBh, 9, 9, 39.1 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa /
MBh, 9, 9, 47.1 tasya tena śiraḥ kāyājjahāra nṛpasattama /
MBh, 9, 10, 16.2 apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa //
MBh, 9, 14, 33.1 tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam /
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 9, 16, 13.2 śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau //
MBh, 9, 16, 65.1 vicitrakavace tasmin hate madranṛpānuje /
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 17, 24.1 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa /
MBh, 9, 18, 17.2 vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ //
MBh, 9, 19, 21.1 tat karma śālvasya samīkṣya sarve pāñcālamatsyā nṛpa sṛñjayāśca /
MBh, 9, 20, 11.1 pāṇḍavāḥ saha pāñcālair yodhāścānye nṛpottamāḥ /
MBh, 9, 20, 31.2 tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam //
MBh, 9, 23, 8.2 kṛtakāryam ivātmānaṃ manyamāno 'bravīnnṛpam //
MBh, 9, 23, 29.1 dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikānnṛpān /
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 27, 44.1 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa /
MBh, 9, 28, 23.1 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ /
MBh, 9, 28, 28.1 evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ /
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 28, 57.1 ākhyātavān ahaṃ tebhyastadā kuśalinaṃ nṛpam /
MBh, 9, 28, 92.2 yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam /
MBh, 9, 29, 30.2 suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ //
MBh, 9, 29, 37.1 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam /
MBh, 9, 29, 40.1 ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam /
MBh, 9, 29, 63.2 nyaviśanta bhṛśaṃ śrāntāścintayanto nṛpaṃ prati //
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 9, 32, 45.1 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa /
MBh, 9, 32, 51.2 bhūyaḥ saṃharṣayāmāsū rājan duryodhanaṃ nṛpam //
MBh, 9, 34, 21.2 tasya tasya tu tatraivam upajahrustadā nṛpa //
MBh, 9, 35, 33.3 grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa //
MBh, 9, 36, 17.1 tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa /
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 40, 8.1 yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama /
MBh, 9, 40, 16.2 athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa //
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 9, 42, 6.3 pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama //
MBh, 9, 44, 13.3 māsārdhamāsā ṛtavastathā rātryahanī nṛpa //
MBh, 9, 44, 18.1 divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa /
MBh, 9, 44, 108.1 ete cānye ca bahavo mahāpāriṣadā nṛpa /
MBh, 9, 45, 14.2 kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa //
MBh, 9, 45, 19.2 khyātā dahadahā caiva tathā dhamadhamā nṛpa //
MBh, 9, 47, 3.1 tapaścacāra sātyugraṃ niyamair bahubhir nṛpa /
MBh, 9, 49, 37.1 dvādaśāhaiśca satrair ye yajante vividhair nṛpa /
MBh, 9, 51, 6.2 tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa //
MBh, 9, 52, 9.1 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ /
MBh, 9, 52, 13.2 yudhi vā nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 9, 53, 21.2 kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ //
MBh, 9, 54, 39.2 upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ //
MBh, 9, 55, 14.2 aśarīrā mahānādāḥ śrūyante sma tadā nṛpa //
MBh, 9, 55, 34.1 ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ /
MBh, 9, 57, 24.1 maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ /
MBh, 9, 57, 53.2 nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa //
MBh, 9, 57, 55.1 hradāḥ kūpāśca rudhiram udvemur nṛpasattama /
MBh, 9, 60, 23.1 iti śrutvā tvadhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ /
MBh, 9, 60, 25.1 ardhonnataśarīrasya rūpam āsīnnṛpasya tat /
MBh, 9, 60, 48.1 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ /
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 9, 61, 36.1 te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa /
MBh, 9, 62, 59.1 tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje /
MBh, 9, 62, 72.2 śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavānnṛpa //
MBh, 9, 63, 4.1 bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ /
MBh, 9, 63, 20.1 yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat /
MBh, 9, 63, 22.1 ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ /
MBh, 9, 64, 11.1 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam /
MBh, 9, 64, 47.1 so 'bhiṣikto mahārāja pariṣvajya nṛpottamam /
MBh, 9, 64, 49.1 apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa /
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 10, 9, 18.2 taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama /
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
MBh, 10, 9, 56.1 tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam /
MBh, 11, 1, 22.2 śāstrāgamāśca vividhā vṛddhebhyo nṛpasattama /
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 1, 35.1 yaccāśrupātakalilaṃ vadanaṃ vahase nṛpa /
MBh, 11, 7, 9.1 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa /
MBh, 11, 8, 16.1 avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa /
MBh, 11, 8, 27.2 kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa //
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 15, 7.1 tataḥ sa kunakībhūto darśanīyanakho nṛpaḥ /
MBh, 11, 17, 5.2 mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ /
MBh, 11, 17, 30.2 dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān //
MBh, 11, 18, 23.1 tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam /
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 1, 28.1 na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe /
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 4, 5.2 samāpetur nṛpatayaḥ kanyārthe nṛpasattama //
MBh, 12, 7, 18.2 saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ //
MBh, 12, 8, 7.1 kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ /
MBh, 12, 12, 24.1 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa /
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 12, 14, 39.2 purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama //
MBh, 12, 17, 11.1 yaścemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ /
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 24, 1.3 saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam //
MBh, 12, 25, 9.2 śṛṇu macca yathā kurvan dharmānna cyavate nṛpaḥ //
MBh, 12, 25, 11.1 deśakālapratīkṣe yo dasyor darśayate nṛpaḥ /
MBh, 12, 25, 13.1 nibodha ca yathātiṣṭhan dharmānna cyavate nṛpaḥ /
MBh, 12, 25, 19.1 ye 'rakṣyamāṇā hīyante daivenopahate nṛpe /
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 28, 3.1 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ /
MBh, 12, 28, 56.1 samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat /
MBh, 12, 29, 18.1 yasmin praśāsati satāṃ nṛpatau nṛpasattama /
MBh, 12, 29, 75.2 pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ //
MBh, 12, 29, 88.1 śamyāpātenābhyatīyād vedībhiścitrayan nṛpa /
MBh, 12, 29, 93.2 yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama //
MBh, 12, 29, 117.1 brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ /
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 31, 33.1 tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 38, 21.2 yad āha bhagavān vyāsastat kuruṣva nṛpottama //
MBh, 12, 39, 11.2 prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa //
MBh, 12, 39, 21.2 jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa //
MBh, 12, 39, 45.1 rājā duryodhano nāma sakhāsya bhavitā nṛpa /
MBh, 12, 44, 1.2 tato visarjayāmāsa sarvāḥ prakṛtayo nṛpaḥ /
MBh, 12, 46, 15.2 vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 54, 4.3 ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa //
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 56, 39.1 kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ /
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 57, 9.1 asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakānnṛpa /
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 60, 4.2 ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ //
MBh, 12, 63, 15.2 vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam //
MBh, 12, 65, 24.3 sampramuhyanti bhūtāni rājadaurātmyato nṛpa //
MBh, 12, 68, 54.1 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 68, 56.2 dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayennṛpaḥ //
MBh, 12, 69, 16.2 saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan //
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 69, 29.2 nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate //
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 69, 31.1 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ /
MBh, 12, 71, 8.1 anīrṣur guptadāraḥ syāccokṣaḥ syād aghṛṇī nṛpaḥ /
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 76, 12.2 teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ //
MBh, 12, 76, 13.2 narāstam upajīvanti nṛpaṃ sarvārthasādhakam //
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 83, 24.1 prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām /
MBh, 12, 84, 42.2 tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa //
MBh, 12, 86, 3.2 kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ /
MBh, 12, 86, 16.1 kāryeṣvadhikṛtāḥ samyag akurvanto nṛpānugāḥ /
MBh, 12, 86, 25.1 na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi /
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 88, 20.1 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ /
MBh, 12, 90, 9.1 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa /
MBh, 12, 91, 30.2 parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ //
MBh, 12, 91, 37.2 kumāryaḥ sampralupyante tadāhur nṛpadūṣaṇam //
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 92, 28.2 pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya //
MBh, 12, 92, 45.1 tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum /
MBh, 12, 94, 17.2 kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ //
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 12, 102, 1.3 kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa //
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 105, 3.1 kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā /
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 12, 108, 20.2 mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa //
MBh, 12, 112, 3.1 purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ /
MBh, 12, 112, 31.1 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi /
MBh, 12, 116, 19.2 āptaistuṣṭaiśca satataṃ dhāryate sa nṛpottamaḥ //
MBh, 12, 118, 27.1 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā /
MBh, 12, 122, 54.3 śrutvā ca samyag varteta sa kāmān āpnuyānnṛpaḥ //
MBh, 12, 125, 14.1 sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam /
MBh, 12, 126, 29.3 tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam //
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 130, 14.2 dhuram udyamya vahatastathā varteta vai nṛpaḥ /
MBh, 12, 131, 1.2 svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ /
MBh, 12, 134, 6.2 na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ //
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 137, 17.1 ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā /
MBh, 12, 140, 36.2 kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa //
MBh, 12, 147, 16.2 chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa /
MBh, 12, 149, 12.1 tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa /
MBh, 12, 151, 30.1 na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa /
MBh, 12, 152, 13.2 jñāyate nṛpa tattvena sarvair bhūtagaṇaistathā /
MBh, 12, 159, 12.1 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā /
MBh, 12, 160, 73.2 āmūrtarayasastasmāt tato bhūmiśayo nṛpaḥ //
MBh, 12, 162, 24.1 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ /
MBh, 12, 163, 15.3 hlādayan sarvagātrāṇi gautamasya tadā nṛpa //
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 192, 42.2 tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa /
MBh, 12, 192, 71.1 yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa /
MBh, 12, 192, 79.2 svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa /
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 200, 37.1 dvāpare maithuno dharmaḥ prajānām abhavannṛpa /
MBh, 12, 220, 3.3 magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa //
MBh, 12, 248, 14.2 nirucchvāsam ivonnaddhaṃ trailokyam abhavannṛpa //
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 254, 4.3 jājaliṃ kaṣṭatapasaṃ jñānatṛptastadā nṛpa //
MBh, 12, 256, 21.1 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa /
MBh, 12, 259, 15.1 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam /
MBh, 12, 263, 41.2 brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa //
MBh, 12, 270, 13.1 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa /
MBh, 12, 273, 2.3 romaharṣaśca tīvro 'bhūnniḥśvāsaśca mahānnṛpa //
MBh, 12, 277, 1.2 kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ /
MBh, 12, 279, 3.3 parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ //
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
MBh, 12, 279, 7.2 dharmātmakaḥ karmavidhir dehināṃ nṛpasattama /
MBh, 12, 279, 25.1 rāgī muktaḥ pacamāno ''tmahetor mūrkho vaktā nṛpahīnaṃ ca rāṣṭram /
MBh, 12, 282, 9.1 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā /
MBh, 12, 282, 14.1 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate /
MBh, 12, 284, 24.2 avekṣya manasā śāstraṃ buddhyā ca nṛpasattama //
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 285, 20.2 pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa /
MBh, 12, 285, 24.2 ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa //
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 12, 286, 6.2 nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ //
MBh, 12, 286, 19.1 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa /
MBh, 12, 286, 20.1 dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa /
MBh, 12, 286, 27.1 ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa /
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 289, 35.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa //
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 12, 289, 55.2 netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa //
MBh, 12, 290, 5.1 jñānena parisaṃkhyāya sadoṣān viṣayānnṛpa /
MBh, 12, 290, 7.1 pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa /
MBh, 12, 290, 13.1 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa /
MBh, 12, 290, 13.2 sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa //
MBh, 12, 290, 29.2 aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa //
MBh, 12, 290, 34.1 vijñāyāhitam ātmānaṃ yogāṃśca vividhānnṛpa /
MBh, 12, 290, 37.1 dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa /
MBh, 12, 290, 55.3 chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa //
MBh, 12, 290, 59.2 jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa //
MBh, 12, 290, 63.1 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa /
MBh, 12, 290, 70.2 padmatantuvad āviśya pravahan viṣayānnṛpa //
MBh, 12, 290, 79.1 pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa /
MBh, 12, 290, 81.2 indriyāṇyapi budhyante svadehaṃ dehino nṛpa /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 293, 7.1 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama /
MBh, 12, 294, 33.1 sargapralaya etāvān prakṛter nṛpasattama /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 296, 43.2 kathitaṃ tattvatastāta śrutvā devarṣito nṛpa //
MBh, 12, 304, 1.3 yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama //
MBh, 12, 304, 7.2 sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama //
MBh, 12, 305, 1.2 tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa /
MBh, 12, 306, 1.3 paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa //
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 12, 308, 18.2 pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ //
MBh, 12, 308, 79.2 pañcaitānyarthajātāni vākyam ityucyate nṛpa //
MBh, 12, 308, 91.1 vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa /
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 12, 308, 131.1 tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa /
MBh, 12, 308, 153.2 balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa //
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 308, 157.1 saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama /
MBh, 12, 308, 164.2 chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa //
MBh, 12, 311, 8.2 araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa //
MBh, 12, 312, 7.1 pitur niyogād agamanmaithilaṃ janakaṃ nṛpam /
MBh, 12, 312, 46.2 tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata //
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 324, 6.3 mārgāgato nṛpaśreṣṭhastaṃ deśaṃ prāptavān vasuḥ /
MBh, 12, 324, 16.2 adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ /
MBh, 12, 324, 17.2 cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat //
MBh, 12, 324, 21.2 avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama //
MBh, 12, 324, 22.2 ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama //
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 326, 105.2 jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa /
MBh, 12, 326, 113.1 idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa /
MBh, 12, 331, 32.2 pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa //
MBh, 12, 334, 11.1 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ /
MBh, 12, 335, 11.3 bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama //
MBh, 12, 335, 16.2 tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama //
MBh, 12, 335, 33.1 ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama /
MBh, 12, 336, 12.1 guruṇā ca mamāpyeṣa kathito nṛpasattama /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 12, 336, 16.1 tato yogasthito rudraḥ purā kṛtayuge nṛpa /
MBh, 12, 336, 17.2 tatraiṣa dharmaḥ sambhūtaḥ svayaṃ nārāyaṇānnṛpa //
MBh, 12, 336, 34.1 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa /
MBh, 12, 336, 37.1 sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa /
MBh, 12, 336, 41.2 adhyāpitāśca munayo nāmnā barhiṣado nṛpa //
MBh, 12, 336, 44.1 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa /
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 12, 336, 48.2 gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa //
MBh, 12, 336, 49.1 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama /
MBh, 12, 336, 50.2 eṣa dharmo jagannāthāt sākṣānnārāyaṇānnṛpa //
MBh, 12, 336, 57.1 eṣa ekāntidharmaste kīrtito nṛpasattama /
MBh, 12, 336, 57.3 ekāntino hi puruṣā durlabhā bahavo nṛpa //
MBh, 12, 336, 73.1 kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama /
MBh, 12, 337, 58.2 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa /
MBh, 12, 337, 63.2 sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate //
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
MBh, 12, 338, 9.2 vaijayanta iti khyātaḥ parvatapravaro nṛpa //
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 1, 6.2 kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa //
MBh, 13, 1, 70.1 tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa /
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 2, 2.1 bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa /
MBh, 13, 2, 21.2 bhūtvā ca brāhmaṇaḥ sākṣād varayāmāsa taṃ nṛpam //
MBh, 13, 2, 31.1 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum /
MBh, 13, 2, 37.1 athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ /
MBh, 13, 2, 54.1 tathā saṃchandyamāno 'nyair īpsitair nṛpakanyayā /
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 60.1 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama /
MBh, 13, 10, 61.1 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa /
MBh, 13, 10, 62.1 eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 12, 9.1 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ /
MBh, 13, 12, 10.1 ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ /
MBh, 13, 12, 15.2 punar āyāt puraṃ tāta strībhūto nṛpasattama //
MBh, 13, 12, 25.2 bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān //
MBh, 13, 14, 37.1 vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā /
MBh, 13, 14, 133.2 cakravartī mahātejāstrilokavijayī nṛpaḥ //
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 13, 18, 10.2 śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa //
MBh, 13, 18, 14.1 asito devalaścaiva prāha pāṇḍusutaṃ nṛpam /
MBh, 13, 18, 27.2 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa /
MBh, 13, 31, 10.1 kāśiṣvapi nṛpo rājan divodāsapitāmahaḥ /
MBh, 13, 31, 46.2 sa covāca nṛpastasmai yad āgamanakāraṇam //
MBh, 13, 34, 2.2 sadā pūjyā namaskāryā rakṣyāśca pitṛvannṛpaiḥ /
MBh, 13, 43, 20.2 vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 47, 29.1 kasmāt te viṣamaṃ bhāgaṃ bhajerannṛpasattama /
MBh, 13, 47, 59.1 samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa /
MBh, 13, 48, 38.3 āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa //
MBh, 13, 51, 2.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ /
MBh, 13, 51, 7.2 sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa /
MBh, 13, 51, 23.1 nahuṣastu tataḥ śrutvā maharṣer vacanaṃ nṛpa /
MBh, 13, 51, 42.2 varābhyām anurūpābhyāṃ chandayāmāsatur nṛpam //
MBh, 13, 51, 44.1 tato jagrāha dharme sa sthitim indranibho nṛpaḥ /
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 27.1 tatheti ca prāha nṛpo nirviśaṅkastapodhanam /
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 13, 54, 13.2 na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ //
MBh, 13, 54, 22.1 niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa /
MBh, 13, 54, 30.2 samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti //
MBh, 13, 54, 33.1 tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam /
MBh, 13, 55, 26.2 muhūrtam anubhūto 'sau sabhāryeṇa nṛpottama //
MBh, 13, 56, 10.2 udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama //
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 60, 6.1 atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ /
MBh, 13, 62, 26.1 prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa /
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 1.2 tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa /
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 87, 11.1 pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa /
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
MBh, 13, 87, 14.1 kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa /
MBh, 13, 88, 3.2 dattena māsaṃ prīyante śrāddhena pitaro nṛpa //
MBh, 13, 88, 6.1 ājena māsān prīyante pañcaiva pitaro nṛpa /
MBh, 13, 90, 12.2 paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa //
MBh, 13, 90, 46.1 vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa /
MBh, 13, 92, 11.2 etasmāt kāraṇāccāgneḥ prāktanaṃ dīyate nṛpa //
MBh, 13, 94, 39.2 juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 104, 10.2 brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau //
MBh, 13, 104, 24.2 śubhena yena mokṣaṃ vai prāptum icchāmyahaṃ nṛpa //
MBh, 13, 109, 44.1 aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa /
MBh, 13, 109, 48.2 phalaṃ viśvajitastāta prāpnoti sa naro nṛpa //
MBh, 13, 112, 2.2 prāpnuvantyuttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa //
MBh, 13, 112, 53.2 tāḍayitvā tu tāveva jāyate kacchapo nṛpa //
MBh, 13, 112, 64.2 sūkaro jātamātrastu rogeṇa mriyate nṛpa //
MBh, 13, 112, 67.2 puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa //
MBh, 13, 113, 25.1 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa /
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa //
MBh, 13, 118, 6.1 atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa /
MBh, 13, 137, 7.1 sa varaiśchanditastena nṛpo vacanam abravīt /
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 13, 139, 2.1 dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ /
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 13, 151, 43.1 yavano janakaścaiva tathā dṛḍharatho nṛpaḥ /
MBh, 13, 151, 43.2 raghur naravaraścaiva tathā daśaratho nṛpaḥ //
MBh, 13, 152, 1.4 nṛpaṃ śayānaṃ gāṅgeyam idam āha vacastadā //
MBh, 13, 152, 5.1 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ /
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 13, 153, 12.2 āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam //
MBh, 13, 153, 14.1 hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ /
MBh, 13, 154, 4.3 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa //
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 13, 154, 14.2 apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ //
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 3, 22.2 yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam /
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 21.2 tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca //
MBh, 14, 10, 12.1 ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa /
MBh, 14, 11, 2.1 taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam /
MBh, 14, 14, 5.2 kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ /
MBh, 14, 14, 6.2 vyāsaṃ ca nāradaṃ caiva tāṃścānyān abravīnnṛpaḥ //
MBh, 14, 16, 3.1 tataḥ kaṃcit sabhoddeśaṃ svargoddeśasamaṃ nṛpa /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 56, 8.3 pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama //
MBh, 14, 61, 18.1 tataḥ saṃcodayāmāsa vyāso dharmātmajaṃ nṛpam /
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 62, 8.2 taccācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ //
MBh, 14, 62, 10.2 bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt //
MBh, 14, 64, 8.2 yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 14, 65, 13.2 savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa //
MBh, 14, 70, 18.1 samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ /
MBh, 14, 71, 8.1 sa saṃbhārān samāhṛtya nṛpo dharmātmajastadā /
MBh, 14, 71, 9.1 tato 'bravīnmahātejā vyāso dharmātmajaṃ nṛpam /
MBh, 14, 71, 17.2 yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam //
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
MBh, 14, 74, 3.1 so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ /
MBh, 14, 74, 5.1 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ /
MBh, 14, 74, 6.1 punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ /
MBh, 14, 75, 14.1 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ /
MBh, 14, 75, 20.2 taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam //
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 16.2 jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ //
MBh, 14, 80, 22.1 ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ /
MBh, 14, 82, 5.2 na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ /
MBh, 14, 82, 8.1 mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ /
MBh, 14, 82, 12.2 gaṅgāyāstīram āgamya hate śāṃtanave nṛpe //
MBh, 14, 82, 24.2 tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa //
MBh, 14, 83, 25.1 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti /
MBh, 14, 83, 27.2 āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ //
MBh, 14, 85, 23.2 āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ //
MBh, 14, 86, 3.2 śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ //
MBh, 14, 86, 18.1 te priyārthaṃ kurupater āyayur nṛpasattamāḥ /
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
MBh, 14, 87, 16.2 teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te //
MBh, 14, 88, 9.1 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa /
MBh, 14, 88, 19.1 upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ /
MBh, 14, 91, 6.2 vyāsaḥ saśiṣyo bhagavān vardhayāmāsa taṃ nṛpam //
MBh, 14, 92, 15.1 jñātisaṃbandhinastuṣṭāḥ śaucena ca nṛpasya naḥ /
MBh, 14, 93, 74.1 gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ /
MBh, 14, 93, 75.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
MBh, 14, 94, 32.1 śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ /
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 15, 1, 6.1 pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam /
MBh, 15, 1, 7.1 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam /
MBh, 15, 1, 12.1 vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha /
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 2, 13.2 bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam //
MBh, 15, 3, 8.1 sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ /
MBh, 15, 3, 10.2 yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ //
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 3, 16.1 anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam /
MBh, 15, 5, 21.2 putreṣvaiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa //
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
MBh, 15, 6, 7.1 auraso bhavataḥ putro yuyutsur nṛpasattama /
MBh, 15, 8, 5.1 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ /
MBh, 15, 8, 16.1 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ /
MBh, 15, 9, 6.2 pāṇḍavāśca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam //
MBh, 15, 11, 17.1 yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ /
MBh, 15, 12, 9.1 tathā cārabalaṃ caiva parasparasamaṃ nṛpa /
MBh, 15, 12, 11.2 sāmādibhir upanyasya śamayet tānnṛpaḥ sadā //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 15, 4.2 vanavāsāya dharmajñā dharmajñena nṛpeṇa ca //
MBh, 15, 15, 16.2 na ca duryodhanaḥ kiṃcid ayuktaṃ kṛtavānnṛpa //
MBh, 15, 15, 21.1 na svalpam api putraste vyalīkaṃ kṛtavānnṛpa /
MBh, 15, 15, 22.2 pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa //
MBh, 15, 16, 5.1 caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa /
MBh, 15, 16, 27.1 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ /
MBh, 15, 17, 17.2 śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ //
MBh, 15, 19, 12.2 dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā //
MBh, 15, 20, 4.3 ādiśyādiśya viprebhyo dadau sa nṛpasattamaḥ //
MBh, 15, 20, 7.2 yudhiṣṭhirasya vacanāt tad āpṛcchanti taṃ nṛpam //
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 23, 1.3 kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa //
MBh, 15, 23, 13.2 yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa //
MBh, 15, 25, 16.1 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa /
MBh, 15, 26, 7.2 sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 15, 26, 11.2 sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ //
MBh, 15, 26, 12.2 purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān //
MBh, 15, 27, 3.2 dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita //
MBh, 15, 27, 9.1 tatreyaṃ dhṛtarāṣṭrasya kathā samabhavannṛpa /
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
MBh, 15, 27, 10.1 tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa /
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 15, 30, 11.2 vaśī śvetair hayair divyair yuktenānvagamannṛpam //
MBh, 15, 31, 14.1 tataste bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam /
MBh, 15, 32, 11.2 paspardha kṛṣṇena nṛpaḥ sadā yo vṛkodarasyaiṣa parigraho 'gryaḥ //
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 34, 14.1 bhājanāni ca lauhāni pātrīśca vividhā nṛpa /
MBh, 15, 34, 22.2 vṛtaḥ śiṣyair mahātejā darśayāmāsa taṃ nṛpam //
MBh, 15, 36, 1.3 sabhārye nṛpaśārdūle vadhvā kuntyā samanvite //
MBh, 15, 36, 8.1 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau /
MBh, 15, 36, 14.1 teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa /
MBh, 15, 36, 19.1 śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa /
MBh, 15, 39, 23.2 niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtānnṛpān //
MBh, 15, 41, 8.2 menire paritoṣeṇa nṛpāḥ svargasado yathā //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
MBh, 15, 42, 3.2 provāca vadatāṃ śreṣṭhastaṃ nṛpaṃ janamejayam //
MBh, 15, 42, 4.2 karmajāni śarīrāṇi tathaivākṛtayo nṛpa //
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 43, 6.2 ityuktavacane tasminnṛpe vyāsaḥ pratāpavān /
MBh, 15, 44, 23.1 ityuktavacanaṃ tāta nṛpo rājānam abravīt /
MBh, 15, 44, 48.2 jananyā samupāghrātāḥ pariṣvaktāśca te nṛpam /
MBh, 15, 45, 5.3 paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa //
MBh, 15, 45, 8.2 śrotum icchāmi bhagavan yadi dṛṣṭastvayā nṛpaḥ //
MBh, 15, 45, 10.2 kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa //
MBh, 15, 45, 13.2 tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ //
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 45, 18.1 tataḥ kadācid gaṅgāyāḥ kacche sa nṛpasattamaḥ /
MBh, 15, 46, 5.2 dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ //
MBh, 15, 47, 14.2 gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ //
MBh, 16, 4, 37.1 yasteṣām erakāṃ kaścijjagrāha ruṣito nṛpa /
MBh, 16, 7, 11.1 prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān /
MBh, 17, 2, 7.2 evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ /
MBh, 17, 2, 10.3 tena doṣeṇa patitastasmād eṣa nṛpātmajaḥ //
MBh, 18, 1, 12.2 duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama //
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /
MBh, 18, 2, 36.2 tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa //
MBh, 18, 2, 42.1 tā vācaḥ sā tadā śrutvā taddeśasadṛśīr nṛpa /
MBh, 18, 2, 50.1 krodham āhārayaccaiva tīvraṃ dharmasuto nṛpaḥ /
MBh, 18, 3, 3.2 samāgateṣu deveṣu vyagamat tat tamo nṛpa //
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
MBh, 18, 3, 36.2 karṇo vā satyavāk śūro narakārhāściraṃ nṛpa //
MBh, 18, 4, 17.1 vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam /
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Manusmṛti
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 4, 85.2 daśadhvajasamo veśo daśaveśasamo nṛpaḥ //
ManuS, 5, 96.2 aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ //
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 5.1 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
ManuS, 7, 212.2 parityajen nṛpo bhūmim ātmārtham avicārayan //
ManuS, 8, 33.1 ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ /
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 60.2 tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau //
ManuS, 8, 110.2 vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe //
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 169.2 catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ //
ManuS, 8, 176.1 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 282.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
ManuS, 8, 302.1 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 309.2 arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim //
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 8, 390.2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 8, 402.2 kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //
ManuS, 9, 185.2 itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ //
ManuS, 9, 227.2 dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ //
ManuS, 9, 239.1 nādadīta nṛpaḥ sādhur mahāpātakino dhanam /
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 262.1 evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ /
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 9, 273.2 teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet //
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 9, 306.2 tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
Rāmāyaṇa
Rām, Bā, 1, 42.1 tena māyāvinā dūram apavāhya nṛpātmajau /
Rām, Bā, 5, 1.2 prajāpatim upādāya nṛpāṇāṃ jayaśālinām //
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Bā, 10, 21.1 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā /
Rām, Bā, 10, 21.2 sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā //
Rām, Bā, 13, 41.1 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ /
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Bā, 15, 7.2 pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam //
Rām, Bā, 15, 14.1 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam /
Rām, Bā, 15, 14.2 prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa //
Rām, Bā, 15, 18.2 tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa //
Rām, Bā, 17, 26.2 prāptam āvedayāmāsur nṛpāyekṣvākave tadā //
Rām, Bā, 22, 3.1 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau /
Rām, Bā, 23, 11.1 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ /
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 26, 17.2 saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja //
Rām, Bā, 26, 20.2 gṛhāṇa paramodārān kṣipram eva nṛpātmaja //
Rām, Bā, 29, 3.2 sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau //
Rām, Bā, 37, 13.2 putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau //
Rām, Bā, 38, 21.2 evaṃ parvatasambādhaṃ jambūdvīpaṃ nṛpātmajāḥ //
Rām, Bā, 38, 22.1 khananto nṛpaśārdūla sarvataḥ paricakramuḥ /
Rām, Bā, 40, 24.1 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 18.2 pramumoda ca lokas taṃ nṛpam āsādya rāghava /
Rām, Bā, 46, 18.1 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ /
Rām, Bā, 49, 16.2 punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ //
Rām, Bā, 50, 3.1 sa tau niṣaṇṇau samprekṣya sukhāsīnau nṛpātmajau /
Rām, Bā, 53, 18.1 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa /
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava //
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Bā, 60, 17.1 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa //
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 66, 7.1 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata /
Rām, Bā, 66, 26.1 muniguptau ca kākutsthau kathayantu nṛpāya vai /
Rām, Bā, 67, 2.2 dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam //
Rām, Bā, 68, 8.1 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 76, 5.1 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ /
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ay, 1, 7.2 bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 1, 36.1 sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ /
Rām, Ay, 2, 13.1 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
Rām, Ay, 2, 13.1 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
Rām, Ay, 2, 14.2 ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 2, 18.2 bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te //
Rām, Ay, 3, 8.1 atha tatra samāsīnās tadā daśarathaṃ nṛpam /
Rām, Ay, 3, 15.2 āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ //
Rām, Ay, 3, 17.1 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ /
Rām, Ay, 4, 1.1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
Rām, Ay, 4, 9.1 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ /
Rām, Ay, 5, 22.1 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ /
Rām, Ay, 9, 45.1 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi /
Rām, Ay, 10, 32.1 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ /
Rām, Ay, 10, 35.2 avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā //
Rām, Ay, 11, 9.1 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ /
Rām, Ay, 13, 18.2 budhyasva nṛpaśārdūla kuru kāryam anantaram //
Rām, Ay, 13, 19.1 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa /
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Ay, 15, 14.1 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
Rām, Ay, 16, 14.2 muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe //
Rām, Ay, 16, 18.3 niyukto guruṇā pitrā nṛpeṇa ca hitena ca //
Rām, Ay, 16, 31.1 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 19, 10.1 mama pravrājanād adya kṛtakṛtyā nṛpātmajā /
Rām, Ay, 23, 21.1 tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 30, 24.2 sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me //
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 46, 25.2 āgataś cāpi bharataḥ sthāpyo nṛpamate pade //
Rām, Ay, 56, 17.1 atha prahlādito vākyair devyā kausalyayā nṛpaḥ /
Rām, Ay, 58, 22.1 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata /
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 64, 4.2 daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja //
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 69, 18.1 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ /
Rām, Ay, 70, 20.1 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam /
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 71, 1.1 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ /
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Ay, 73, 14.1 evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 73, 16.1 anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca /
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Rām, Ay, 95, 24.1 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam /
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ay, 102, 29.2 tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa //
Rām, Ay, 110, 5.2 tām eva nṛpanārīṇām anyāsām api vartate //
Rām, Ay, 110, 6.1 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ /
Rām, Ay, 110, 6.1 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ /
Rām, Ay, 110, 42.2 abhivādya nṛpā jagmur aśaktās tasya tolane //
Rām, Ay, 110, 50.1 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Ār, 36, 9.1 ity evam uktvā sa munis tam ādāya nṛpātmajam /
Rām, Ār, 45, 7.3 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam //
Rām, Ār, 48, 24.1 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau /
Rām, Ār, 51, 25.2 jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum //
Rām, Ki, 10, 10.1 tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt /
Rām, Ki, 11, 47.2 kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 39.1 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja /
Rām, Ki, 29, 13.1 evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ /
Rām, Ki, 29, 23.2 visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja //
Rām, Ki, 29, 30.1 anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja /
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 45, 16.1 tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja /
Rām, Ki, 61, 14.1 tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ /
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 36, 56.1 maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt /
Rām, Su, 38, 10.2 māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja //
Rām, Su, 60, 32.1 vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ /
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 11, 33.2 guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa //
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 41, 20.2 kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt //
Rām, Yu, 66, 38.1 daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam /
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Yu, 112, 16.1 tasya tacchirasā vākyaṃ pratigṛhya nṛpātmajaḥ /
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Utt, 1, 9.2 tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham //
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Rām, Utt, 5, 9.1 pragṛhya niyamān ghorān rākṣasā nṛpasattama /
Rām, Utt, 12, 3.1 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ /
Rām, Utt, 19, 26.2 svargate ca nṛpe rāma rākṣasaḥ sa nyavartata //
Rām, Utt, 20, 17.2 gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ //
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 31, 3.2 bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ //
Rām, Utt, 31, 7.1 tulya āsīnnṛpastasya pratāpād vasuretasaḥ /
Rām, Utt, 31, 9.2 kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha //
Rām, Utt, 31, 28.1 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi /
Rām, Utt, 32, 26.1 amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai /
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 32, 48.2 rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam //
Rām, Utt, 32, 49.2 nṛparākṣasayostatra ārabdhaṃ lomaharṣaṇam //
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Rām, Utt, 50, 7.1 tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 51, 12.2 yadarthaṃ maithilī tyaktā apavādabhayānnṛpa //
Rām, Utt, 54, 18.2 na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati //
Rām, Utt, 58, 14.1 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ /
Rām, Utt, 59, 6.2 suralokam atho jetum udyogam akaronnṛpaḥ //
Rām, Utt, 59, 21.2 bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam //
Rām, Utt, 63, 7.2 notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa //
Rām, Utt, 64, 11.2 rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam //
Rām, Utt, 65, 7.2 pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam //
Rām, Utt, 68, 8.2 tiṣṭhantaṃ parayā lakṣmyā tasmiṃstoyāśaye nṛpa //
Rām, Utt, 71, 7.2 bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam //
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 74, 12.1 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa /
Rām, Utt, 78, 9.1 prajaghne sa nṛpo 'raṇye mṛgāñśatasahasraśaḥ /
Rām, Utt, 78, 21.1 tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ /
Rām, Utt, 87, 1.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ /
Rām, Utt, 90, 1.1 kasyacittvatha kālasya yudhājit kekayo nṛpaḥ /
Saundarānanda
SaundĀ, 1, 28.2 muniḥ sa viyadutpatya tānuvāca nṛpātmajān //
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
SaundĀ, 7, 32.1 tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ /
SaundĀ, 7, 41.1 nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ /
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 7, 50.2 so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ //
SaundĀ, 9, 38.1 yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati /
SaundĀ, 11, 46.1 bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ /
Agnipurāṇa
AgniPur, 4, 15.2 kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ //
AgniPur, 5, 6.2 yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //
AgniPur, 6, 14.2 varadvayaṃ tadā prādād yācedānīṃ nṛpaṃ ca tat //
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
AgniPur, 13, 27.1 ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā /
AgniPur, 14, 23.2 uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 18, 12.2 veṇasya mathito pāṇau saṃbabhūva pṛthur nṛpaḥ //
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
AgniPur, 19, 23.1 dvijauṣadhīnāṃ candraś ca apāṃ tu varuṇo nṛpaḥ /
Amarakośa
AKośa, 2, 269.1 kṛtābhiṣekā mahiṣī bhoginyo 'nyā nṛpastriyaḥ /
AKośa, 2, 467.2 rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ //
AKośa, 2, 468.2 cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ //
AKośa, 2, 498.1 nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat /
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.1 arcayed devagovipravṛddhavaidyanṛpātithīn /
AHS, Sū., 2, 41.2 kūlacchāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ //
AHS, Sū., 7, 72.2 varṇinīm anyayoniṃ ca gurudevanṛpālayam //
AHS, Śār., 6, 32.1 narasya vardhamānasya devatānāṃ nṛpasya ca /
AHS, Śār., 6, 65.2 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān //
AHS, Cikitsitasthāna, 15, 107.2 prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ //
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
Bhallaṭaśataka
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bodhicaryāvatāra
BoCA, 6, 130.2 tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā //
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 8, 106.1 ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.2 taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam //
BKŚS, 1, 33.1 śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ /
BKŚS, 1, 35.1 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau /
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 2, 17.2 durlabho hi vinā tābhyāṃ dharmaḥ śuddho nṛpair iti //
BKŚS, 2, 68.2 bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ //
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 4, 14.2 saṃniviṣṭānukālindi tasyām udayano nṛpaḥ //
BKŚS, 4, 21.1 kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau /
BKŚS, 4, 53.1 evamādīn asau dṛṣṭvā svargiṇaḥ putriṇo nṛpān /
BKŚS, 5, 1.1 atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ /
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
BKŚS, 5, 179.1 śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ /
BKŚS, 5, 244.2 jātena ca nṛpāc caṇḍāt prākampata bhayena sā //
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava /
BKŚS, 5, 277.1 ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ /
BKŚS, 5, 287.2 anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā //
BKŚS, 6, 4.2 alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt //
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 7, 67.2 yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ //
BKŚS, 10, 186.2 anujñātāsanacchatracāmarām akaron nṛpaḥ //
BKŚS, 10, 193.2 gṛhītabālābharaṇām anayan nṛpasaṃsadam //
BKŚS, 10, 222.1 upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ /
BKŚS, 10, 235.1 sa eva sahacāritvād āneṣyati nṛpātmajam /
BKŚS, 10, 246.1 alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam /
BKŚS, 11, 1.2 saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham //
BKŚS, 12, 26.1 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt /
BKŚS, 14, 104.2 tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ //
BKŚS, 15, 37.1 nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam /
BKŚS, 18, 96.1 guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ /
BKŚS, 18, 384.1 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram /
BKŚS, 18, 653.2 prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik //
BKŚS, 19, 165.1 purānurūpaśobhaṃ ca prāviśat sa nṛpālayam /
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
BKŚS, 20, 167.2 anuyuktā mayā kaccin nṛpaḥ kuśalavān iti //
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
BKŚS, 27, 22.2 adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam //
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /
BKŚS, 27, 32.1 evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ /
BKŚS, 27, 33.1 tataś citrīyamāṇena sa nṛpeṇa praveśitaḥ /
BKŚS, 27, 44.1 athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ /
BKŚS, 27, 50.1 tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ /
BKŚS, 27, 55.1 yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ /
BKŚS, 28, 26.1 tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā /
BKŚS, 28, 49.2 na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā //
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Daśakumāracarita
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 22.1 tadanujñātena tena saṃyamī nṛpasamīpam anāyi //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
Harivaṃśa
HV, 2, 54.1 yuge yuge bhavanty ete sarve dakṣādayo nṛpa /
HV, 3, 22.1 tadāprabhṛti vai bhrātā bhrātur anveṣaṇe nṛpa /
HV, 5, 50.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa //
HV, 5, 51.1 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa /
HV, 6, 45.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ //
HV, 6, 46.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam /
HV, 7, 18.3 kapīvān akapīvāṃś ca tatra saptarṣayo nṛpa //
HV, 7, 40.1 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpa /
HV, 9, 66.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
HV, 9, 80.2 akṛśāśvaḥ kṛśāśvaś ca saṃhatāśvasutau nṛpa //
HV, 9, 83.2 māndhātā yuvanāśvasya trilokavijayī nṛpaḥ //
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
HV, 9, 98.1 taṃ tu baddhaṃ gale dṛṣṭvā vikrīyantaṃ nṛpātmajaḥ /
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 10, 13.3 sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ //
HV, 10, 19.3 chandyamāno vareṇātha guruṃ vavre nṛpātmajaḥ //
HV, 10, 24.1 hehayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam /
HV, 10, 26.1 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ /
HV, 10, 38.2 pahlavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ //
HV, 10, 50.1 barhaketuḥ suketuś ca tathā bārhadratho nṛpaḥ /
HV, 10, 50.2 śūraḥ pañcajanaś caiva tasya vaṃśakarā nṛpa //
HV, 10, 60.2 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpa //
HV, 10, 62.1 ṣaṣṭiḥ putrasahasrāṇi tasyaivam abhavan nṛpa /
HV, 15, 15.1 purumitrasya dāyādo rājā bṛhadiṣur nṛpa /
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 61.2 hate nīpeśvare caiva hate cogrāyudhe nṛpe //
HV, 16, 36.1 svatantraś cakravākas tu spṛhayāmāsa taṃ nṛpam /
HV, 18, 21.1 aṇuhas tu nṛpaśreṣṭho brahmadattam akalmaṣam /
HV, 19, 24.2 uvāca paramaprītā yogād vanagataṃ nṛpam //
HV, 22, 16.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
HV, 22, 18.3 prajās teṣāṃ purastāt tu vakṣyāmi nṛpasattama //
HV, 22, 25.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
HV, 23, 16.1 sabhānarasya putras tu vidvān kālānalo nṛpaḥ /
HV, 23, 24.1 dṛṣadvatyās tu saṃjajñe śibir auśīnaro nṛpa /
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 23, 65.1 aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai /
HV, 23, 68.2 ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ //
HV, 23, 85.1 viśvajid viśvakṛc caiva tathā satyavatī nṛpa /
HV, 23, 127.2 pauravaṃ turvasor vaṃśaḥ praviveśa nṛpottama //
HV, 24, 20.1 kuntyasya śrutadevāyām agṛdhnuḥ suṣuve nṛpaḥ /
HV, 25, 1.2 pauravī rohiṇī nāma bāhlikasyātmajā nṛpa /
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
HV, 26, 24.1 tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ /
HV, 27, 1.3 bhajinaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam //
HV, 27, 11.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhān nṛpāt //
HV, 28, 23.1 dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 1, 4.1 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ /
Kir, 1, 5.2 sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //
Kir, 1, 7.1 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ /
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 1, 27.2 nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ //
Kir, 1, 39.1 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā /
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 2, 1.2 upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ //
Kir, 2, 6.1 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā /
Kir, 2, 11.2 praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam //
Kir, 2, 14.2 niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ //
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 2, 49.1 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā /
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 3, 12.1 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ /
Kir, 3, 23.1 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām /
Kir, 3, 42.1 vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ /
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Kir, 11, 77.2 tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ //
Kir, 14, 8.2 hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 19.1 abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ /
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
KātySmṛ, 1, 7.1 tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
KātySmṛ, 1, 8.1 surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati /
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 11.2 brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham //
KātySmṛ, 1, 15.2 dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ //
KātySmṛ, 1, 28.2 yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 34.1 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
KātySmṛ, 1, 34.2 nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 60.1 sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
KātySmṛ, 1, 65.2 utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu //
KātySmṛ, 1, 66.2 tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ //
KātySmṛ, 1, 74.2 upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ //
KātySmṛ, 1, 75.2 te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ //
KātySmṛ, 1, 82.1 kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ /
KātySmṛ, 1, 95.1 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
KātySmṛ, 1, 96.2 asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ //
KātySmṛ, 1, 100.2 tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā //
KātySmṛ, 1, 103.2 yācamānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 104.1 āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
KātySmṛ, 1, 111.1 abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
KātySmṛ, 1, 164.2 taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ //
KātySmṛ, 1, 210.2 sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te //
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 279.1 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate /
KātySmṛ, 1, 295.3 nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ //
KātySmṛ, 1, 334.2 nṛpāparādhināṃ caiva na tat kālena hīyate //
KātySmṛ, 1, 355.2 nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //
KātySmṛ, 1, 366.1 vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca /
KātySmṛ, 1, 434.2 nṛpadrohe pravṛttānāṃ rājadvāre prayojayet //
KātySmṛ, 1, 454.3 divyena śuddhaṃ puruṣaṃ satkuryād dhārmiko nṛpaḥ //
KātySmṛ, 1, 528.2 nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet //
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 672.2 ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ //
KātySmṛ, 1, 717.2 brāhmaṇasya hi dāsatvān nṛpatejo vihanyate //
KātySmṛ, 1, 721.2 nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //
KātySmṛ, 1, 749.2 gṛhaprāsādāvasathanṛpadevagṛheṣu ca //
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 763.1 vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 816.2 tadabhāve tu mūlyaṃ syād anyathā kilbiṣī nṛpaḥ //
KātySmṛ, 1, 822.2 chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ //
KātySmṛ, 1, 939.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
KātySmṛ, 1, 955.2 upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ //
KātySmṛ, 1, 963.1 samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.2 alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 15.1 amī nṛpā dattasamagraśāsanāḥ kadācidapyapratibaddhaśāsanāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 312.1 jñānena karmayogena bhaktiyogena vā nṛpa /
KūPur, 1, 14, 2.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 14, 4.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 19, 47.1 evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ /
KūPur, 1, 19, 68.2 japasvānanyacetasko mayyāsaktamanā nṛpa //
KūPur, 1, 21, 20.2 jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ //
KūPur, 1, 21, 35.1 tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā /
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 21, 62.1 jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ /
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
KūPur, 1, 22, 2.1 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 32.2 kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa //
KūPur, 1, 22, 38.2 bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ //
KūPur, 1, 23, 7.1 romapādastṛtīyastu babhrustasyātmajo nṛpaḥ /
KūPur, 1, 23, 17.1 sa tadvegena mahatā samprāpya matimān nṛpaḥ /
KūPur, 1, 23, 35.2 andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam /
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 28, 20.1 na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
KūPur, 1, 35, 21.1 pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
KūPur, 1, 38, 4.2 nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi //
KūPur, 1, 38, 10.2 jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ //
KūPur, 1, 42, 17.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
KūPur, 2, 35, 33.1 athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
KūPur, 2, 38, 15.2 tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa //
Laṅkāvatārasūtra
LAS, 2, 143.30 kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat /
Liṅgapurāṇa
LiPur, 1, 35, 5.1 aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ /
LiPur, 1, 36, 28.1 viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa /
LiPur, 1, 36, 75.1 devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ /
LiPur, 1, 36, 76.2 dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam //
LiPur, 1, 40, 30.1 nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā /
LiPur, 1, 45, 11.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
LiPur, 1, 46, 20.2 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānnṛpaḥ //
LiPur, 1, 46, 42.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarā nṛpāḥ /
LiPur, 1, 47, 1.3 priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ //
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 65, 45.1 haryaśvāttu dṛṣadvatyāṃ jajñe vasumanā nṛpaḥ /
LiPur, 1, 65, 50.2 tatastasmānnṛpo labdhvā taṇḍinā kathitaṃ purā //
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 66, 2.2 āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ //
LiPur, 1, 66, 59.2 svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ //
LiPur, 1, 66, 76.1 yājayāmāsa cendretistaṃ nṛpaṃ janamejayam /
LiPur, 1, 66, 81.1 abhiṣektukāmaṃ ca nṛpaṃ puruṃ putraṃ kanīyasam /
LiPur, 1, 68, 13.2 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ //
LiPur, 1, 69, 1.3 bhajanaṃ bhrājamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam //
LiPur, 1, 69, 5.1 tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ /
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 1, 78, 22.2 tathāpi tena vadhyāś ca nṛpairanyaiś ca jantubhiḥ //
LiPur, 1, 86, 45.2 duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye //
LiPur, 1, 89, 77.2 naiṣṭhikānāṃ nṛpāṇāṃ ca maṇḍalīnāṃ ca suvratāḥ //
LiPur, 1, 89, 78.1 tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet /
LiPur, 2, 1, 32.2 kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai //
LiPur, 2, 1, 33.1 prasahyāsmāṃstu gāyeta svagāne 'sau nṛpaḥ sthitaḥ /
LiPur, 2, 1, 41.2 brahmaṇā caritaṃ dṛṣṭvā devānāṃ nṛpasattama //
LiPur, 2, 2, 5.2 kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa //
LiPur, 2, 2, 8.1 prāpnoti viṣṇusāyujyaṃ satyametannṛpādhipa /
LiPur, 2, 3, 40.2 tena pāpena samprāptaḥ kṣudrogastvāṃ sadā nṛpa //
LiPur, 2, 3, 43.2 hareḥ kīrtiṃ vinā cānyad brāhmaṇena nṛpottama //
LiPur, 2, 3, 49.1 bhuvaneśo nṛpo hyasmin koṭare parvatasya vai /
LiPur, 2, 3, 50.1 adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān /
LiPur, 2, 3, 109.1 kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ /
LiPur, 2, 3, 110.1 brāhmaṇo vāsudevākhyāṃ gāyamāno bhṛśaṃ nṛpa /
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 49.2 abhavannṛpaśārdūle tasmin rājyaṃ praśāsati //
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 84.1 kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
LiPur, 2, 5, 112.2 evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau //
LiPur, 2, 5, 133.1 daurātmyaṃ tannṛpasyaiva māyāṃ hi kṛtavānasau /
LiPur, 2, 5, 137.1 nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
LiPur, 2, 5, 148.2 tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā //
LiPur, 2, 11, 35.2 sa nṛpaḥ saha deśena rauravaṃ narakaṃ vrajet //
LiPur, 2, 20, 3.2 nṛpāṇāmupakārārthaṃ brāhmaṇādyairviśeṣataḥ //
LiPur, 2, 27, 10.3 jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā //
LiPur, 2, 28, 73.1 ārohayedvidhānena rudrādhyāyena vai nṛpam /
LiPur, 2, 28, 75.2 nṛpaśca bhūṣaṇairyuktaḥ khaḍgakheṭakadhārakaḥ //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 49, 11.1 dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam /
LiPur, 2, 50, 10.1 ātatāyinamuddiśya kartavyaṃ nṛpasattamaiḥ /
LiPur, 2, 50, 17.1 kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
LiPur, 2, 50, 37.2 evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha //
LiPur, 2, 50, 48.1 evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
LiPur, 2, 51, 2.3 anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā //
LiPur, 2, 52, 1.3 anayā sarvakāryāṇi nṛpāṇāmiti naḥ śrutam //
Matsyapurāṇa
MPur, 1, 23.2 tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama //
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 1, 34.1 evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ /
MPur, 4, 19.2 tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ //
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 11, 48.1 puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ /
MPur, 12, 47.2 nighnaputrāv ubhau jātāv anamitraraghū nṛpau //
MPur, 12, 48.1 anāmitro vanamagād bhavitā sa kṛte nṛpaḥ /
MPur, 12, 49.1 dīrghabāhurajājjātaścājapālastato nṛpaḥ /
MPur, 14, 17.2 vicitravīryastanayastathā citrāṅgado nṛpaḥ //
MPur, 17, 40.2 bhuktavatsu tatasteṣu bhojanopāntike nṛpa //
MPur, 21, 13.1 varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa /
MPur, 21, 20.2 akasmād atihāsaste kimartham abhavannṛpa /
MPur, 21, 26.2 ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt //
MPur, 21, 34.2 ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam //
MPur, 24, 16.2 bhaktyā cakre tatasteṣāmarghyapādyādikaṃ nṛpaḥ //
MPur, 24, 18.1 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati /
MPur, 24, 70.2 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca //
MPur, 25, 5.2 ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān //
MPur, 26, 22.2 evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā /
MPur, 27, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MPur, 29, 26.3 devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt //
MPur, 30, 1.2 atha dīrgheṇa kālena devayānī nṛpottama /
MPur, 31, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MPur, 32, 9.1 yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ /
MPur, 32, 15.2 te 'darśayanpradeśinyā tameva nṛpasattamam //
MPur, 32, 25.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ /
MPur, 33, 7.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MPur, 34, 15.1 abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam /
MPur, 35, 15.1 pūrṇaṃ sahasraṃ varṣāṇāmevaṃvṛttir abhūnnṛpaḥ /
MPur, 36, 3.1 sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ /
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
MPur, 42, 17.2 te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ /
MPur, 43, 14.1 jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ /
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 44, 38.1 kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ /
MPur, 44, 47.2 bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa //
MPur, 44, 56.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt //
MPur, 44, 59.2 ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa //
MPur, 46, 5.2 kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ //
MPur, 46, 19.1 saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa /
MPur, 47, 255.2 nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā //
MPur, 48, 11.1 sabhānarasya putrastu vidvānkolāhalo nṛpaḥ /
MPur, 48, 18.3 dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ //
MPur, 48, 66.3 prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa //
MPur, 48, 92.2 āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ //
MPur, 48, 101.2 nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ //
MPur, 48, 102.2 dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ //
MPur, 49, 32.2 tatastu vitatho nāma bharadvājo nṛpo'bhavat //
MPur, 49, 47.2 ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ //
MPur, 50, 1.2 ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ /
MPur, 50, 13.1 divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ /
MPur, 50, 39.2 vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ /
MPur, 50, 44.2 tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa //
MPur, 50, 60.2 abhigamya sthitāścaiva nṛpaṃ ca janamejayam //
MPur, 50, 69.1 yeṣu vai sthāsyate kṣatramutpatsyante nṛpāśca ye /
MPur, 50, 69.2 teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 74.3 tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān //
MPur, 50, 75.1 tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ /
MPur, 50, 76.3 paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān //
MPur, 50, 77.1 adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ /
MPur, 50, 77.2 tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān //
MPur, 50, 78.1 adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ /
MPur, 50, 81.1 vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ /
MPur, 50, 82.1 nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ /
MPur, 50, 83.2 pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ //
MPur, 53, 8.2 kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa //
MPur, 58, 8.1 nava saptātha vā pañca nātiriktā nṛpātmaja /
MPur, 60, 3.1 tataḥ kālena mahatā punaḥ sargavidhau nṛpa /
MPur, 61, 33.1 tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam /
MPur, 68, 10.2 kuraṅganayanaḥ śrīmānsambhūto nṛpalakṣaṇaiḥ //
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
MPur, 82, 28.2 na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa //
MPur, 82, 30.2 kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa //
MPur, 92, 21.1 nṛpakoṭisahasreṇa na kadācitsa mucyate /
MPur, 100, 3.1 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ /
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 100, 29.1 sa bhavāṁl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ /
MPur, 100, 30.2 tasya sattvasya māhātmyādalpena tapasā nṛpa //
MPur, 103, 19.1 tataḥ sa tuṣṭo mārkaṇḍaḥ pūjitaścāha taṃ nṛpam /
MPur, 106, 58.2 nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate //
MPur, 110, 10.1 yajante kratubhir devāstathā cakradharā nṛpāḥ /
MPur, 112, 19.1 tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ /
MPur, 115, 5.2 urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam //
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 115, 14.2 varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa //
MPur, 116, 20.2 pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam //
MPur, 116, 25.2 sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa //
MPur, 118, 59.2 taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam //
MPur, 118, 62.1 śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ /
MPur, 119, 17.1 vaiḍūryasaugandhikayostathā rājamaṇernṛpa /
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 120, 41.1 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 141, 1.2 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ /
MPur, 143, 18.2 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa /
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 143, 39.1 prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ /
MPur, 165, 3.1 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ /
MPur, 171, 53.2 aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa //
MPur, 171, 71.1 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet /
Nāradasmṛti
NāSmṛ, 1, 1, 7.1 kulāni śreṇayaś caiva gaṇāś cādhikṛto nṛpaḥ /
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 2, 1, 165.1 bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ /
NāSmṛ, 2, 1, 178.2 kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ //
NāSmṛ, 2, 12, 33.2 tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam //
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 27.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
NāSmṛ, 2, 18, 1.1 prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ /
NāSmṛ, 2, 18, 23.1 tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ /
NāSmṛ, 2, 18, 27.1 vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ /
NāSmṛ, 2, 18, 28.1 dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ /
NāSmṛ, 2, 19, 1.2 prakāśāś cāprakāśāś ca tān vidyād ātmavān nṛpaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 63.2 purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ //
NāṭŚ, 3, 14.1 nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 3, 97.2 nāṭyavidhvaṃsanaṃ kuryānnṛpasya ca tathāśubham //
NāṭŚ, 6, 69.7 gurunṛpayoraparādhātkṛtakaśca bhayānako jñeyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 44.0 nṛpadahanataskaradāyādasādhāraṇaphalatvāt //
Saṃvitsiddhi
SaṃSi, 1, 19.2 yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale //
Suśrutasaṃhitā
Su, Sū., 1, 41.3 sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṃ vrajet //
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 29, 29.1 hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ /
Su, Sū., 29, 75.2 devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //
Su, Sū., 34, 9.2 prajānām api cocchittirnṛpavyasanahetutaḥ //
Su, Sū., 34, 10.1 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /
Su, Sū., 34, 14.2 vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ //
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Cik., 38, 96.1 nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api /
Su, Ka., 1, 24.2 tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādṛtair nṛpaiḥ //
Su, Ka., 1, 28.1 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye /
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Ka., 8, 90.1 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam /
Su, Ka., 8, 92.3 apakārāya vartante nṛpasādhanavāhane //
Su, Utt., 64, 27.1 prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ /
Su, Utt., 66, 6.1 prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ /
Tantrākhyāyikā
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Varāhapurāṇa
VarPur, 27, 37.2 tasya tāḥ sarvato rakṣāṃ kurvantyanudinaṃ nṛpa //
Viṣṇupurāṇa
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 11, 19.1 anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ /
ViPur, 1, 11, 33.2 catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana /
ViPur, 1, 11, 42.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 13, 18.1 yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa /
ViPur, 1, 13, 19.2 teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām //
ViPur, 1, 13, 22.2 nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
ViPur, 1, 13, 22.2 nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 59.2 tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
ViPur, 1, 13, 67.2 arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ /
ViPur, 1, 13, 73.3 yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam //
ViPur, 1, 13, 75.3 ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati //
ViPur, 1, 14, 12.2 tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ /
ViPur, 1, 15, 35.2 niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ /
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 17, 50.1 tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa /
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 13, 16.2 jagrāha sa nṛpo garbhātpatitaṃ mṛgapotakam //
ViPur, 2, 13, 18.1 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ /
ViPur, 2, 13, 19.1 cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ /
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 71.1 yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇairnṛpa /
ViPur, 2, 13, 83.1 jihvā bravītyaham iti dantauṣṭhau tālukaṃ nṛpa /
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 13, 91.2 anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā //
ViPur, 2, 13, 95.2 tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam //
ViPur, 2, 13, 96.2 pariṇāmādisambhūtaṃ tadvastu nṛpa tacca kim //
ViPur, 2, 14, 22.2 tatkāraṇānugamanājjñāyate nṛpa mṛṇmayam //
ViPur, 2, 14, 28.1 tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ /
ViPur, 2, 15, 2.2 śrūyatāṃ nṛpaśārdūla yadgītam ṛbhuṇā purā /
ViPur, 2, 15, 32.2 ityākarṇya vacastasya paramārthāśritaṃ nṛpa /
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
ViPur, 3, 8, 10.1 yajanyajñānyajatyenaṃ japatyenaṃ japannṛpa /
ViPur, 3, 8, 18.1 yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam /
ViPur, 3, 8, 19.1 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama /
ViPur, 3, 8, 29.2 prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ //
ViPur, 3, 9, 4.2 śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret //
ViPur, 3, 9, 14.1 teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa /
ViPur, 3, 9, 19.2 bhūmiśāyī bhavettatra muniḥ sarvātithirnṛpa //
ViPur, 3, 9, 24.2 tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi //
ViPur, 3, 10, 3.3 tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
ViPur, 3, 10, 23.2 gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa //
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 3, 11, 7.1 parityajedarthakāmau dharmapīḍākarau nṛpa /
ViPur, 3, 11, 18.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
ViPur, 3, 11, 21.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet /
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 32.1 idaṃ cāpi japedambu dadyādātmecchayā nṛpa /
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 11, 64.1 pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
ViPur, 3, 11, 75.1 iha cārogyamatulaṃ balavṛddhistathā nṛpa /
ViPur, 3, 11, 77.1 kṛte jape hute vahnau śuddhavastradharo nṛpa /
ViPur, 3, 11, 81.1 praśastaśuddhapātreṣu bhuñjītākupito nṛpa //
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 11, 103.2 vrajanti te durātmānastāmisraṃ narakaṃ nṛpa //
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 11, 110.2 gacched asphuṭitāṃ śayyāmapi dārumayīṃ nṛpa //
ViPur, 3, 11, 112.1 prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmathavā nṛpa /
ViPur, 3, 11, 123.1 parvasvabhigamo 'dhanyo divā pāpaprado nṛpa /
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
ViPur, 3, 12, 31.2 na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ //
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena vā nṛpa //
ViPur, 3, 13, 14.1 caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa /
ViPur, 3, 13, 28.2 secayetpitṛpātreṣu pretapātraṃ nṛpa triṣu //
ViPur, 3, 13, 30.2 sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate //
ViPur, 3, 13, 32.1 kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa /
ViPur, 3, 13, 35.2 kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 17.2 pitṛpaitāmahānāṃ pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa /
ViPur, 3, 15, 21.2 tilāmbunā cāpasavyaṃ dadyādarghyādikaṃ nṛpa //
ViPur, 3, 15, 22.1 kāle tatrātithiṃ prāptamannakāmaṃ nṛpādhvagam /
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
ViPur, 3, 15, 54.1 viśvedevāḥ sapitarastathā mātāmahā nṛpa /
ViPur, 3, 15, 56.2 sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa //
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 3, 18, 64.2 tayaiva tanvyā virato vivāhārambhato nṛpaḥ //
ViPur, 3, 18, 90.1 bubhuje ca tayā sārdhaṃ saṃbhogānnṛpanandanaḥ /
ViPur, 3, 18, 92.2 tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ //
ViPur, 4, 1, 40.2 tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ /
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 12, 13.2 teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 4, 24, 137.2 yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 1, 1.5 nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ /
ViPur, 5, 1, 25.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
ViPur, 5, 6, 40.2 avāpyatāvivekasya nṛpasyeva parigrahe //
ViPur, 5, 20, 75.2 kṛṣṇena tyājitaḥ prāṇānugrasenātmajo nṛpaḥ //
ViPur, 5, 21, 12.2 mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ //
ViPur, 5, 23, 6.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
ViPur, 5, 23, 17.1 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 5, 26, 4.1 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
ViPur, 5, 28, 12.2 tatheti tānāha nṛpān rukmī balasamanvitaḥ /
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 34, 30.2 varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam //
ViPur, 5, 35, 14.2 tadalaṃ pāṇḍuraiśchatrairnṛpayogyairviḍambitaiḥ //
ViPur, 5, 37, 3.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān /
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
ViPur, 6, 1, 40.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati //
ViPur, 6, 6, 7.3 kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 40.2 tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
ViPur, 6, 6, 45.1 prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ /
ViPur, 6, 6, 47.2 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam /
ViPur, 6, 7, 8.2 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ /
ViPur, 6, 7, 52.2 viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa //
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 62.1 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā /
ViPur, 6, 7, 66.1 tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa //
ViPur, 6, 7, 70.1 samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ /
ViPur, 6, 7, 73.1 tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa /
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 86.1 tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā /
ViPur, 6, 7, 90.2 taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa //
ViPur, 6, 7, 101.3 ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 8, 37.3 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ //
ViSmṛ, 14, 5.2 divye ca śuddhaṃ puruṣaṃ satkuryād dhārmiko nṛpaḥ //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
ViSmṛ, 63, 50.1 vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
ViSmṛ, 63, 50.2 panthā deyā nṛpas tveṣāṃ mānyaḥ snātaśca bhūpateḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 117.1 vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
YāSmṛ, 1, 117.2 panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ //
YāSmṛ, 1, 324.1 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
YāSmṛ, 1, 341.1 anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet /
YāSmṛ, 1, 355.1 tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet /
YāSmṛ, 2, 1.1 vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
YāSmṛ, 2, 3.1 apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 19.1 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
YāSmṛ, 2, 20.2 dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ //
YāSmṛ, 2, 30.1 nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca /
YāSmṛ, 2, 33.1 pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam /
YāSmṛ, 2, 40.2 sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam //
YāSmṛ, 2, 96.2 vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake //
YāSmṛ, 2, 97.2 kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau //
YāSmṛ, 2, 99.2 nṛpārtheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā //
YāSmṛ, 2, 170.1 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
YāSmṛ, 2, 172.2 anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān //
YāSmṛ, 2, 173.2 arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ //
YāSmṛ, 2, 192.2 bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet //
YāSmṛ, 2, 211.1 traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ /
YāSmṛ, 2, 261.1 arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret /
YāSmṛ, 2, 264.2 jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //
YāSmṛ, 2, 305.1 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
YāSmṛ, 3, 21.1 hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām /
YāSmṛ, 3, 42.2 sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu //
YāSmṛ, 3, 258.1 anivedya nṛpe śudhyet surāpavratam ācaran /
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 58.2 nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ //
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Ṭikanikayātrā, 8, 4.2 balasampanno 'pi nṛpo yātā śatror vaśaṃ yāti //
Ṭikanikayātrā, 8, 7.1 suram api vijayec chuḥpṛṣṭhatīkṛtya śukraḥ samaravijayatṛṣṇo yo nṛpaḥ samprayāti /
Ṭikanikayātrā, 9, 23.2 nṛpadarśane gamaṇavat tadviparītā praveśe tu //
Abhidhānacintāmaṇi
AbhCint, 2, 245.1 bālā vāsūrmārṣa āryo devo bhaṭṭārako nṛpaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.1 natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ /
Bhadrabāhucarita, 1, 13.2 praṇipatya tato 'prākṣīt karau mukulayan nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 20.2 avatāre ṣoḍaśame paśyan brahmadruho nṛpān //
BhāgPur, 1, 9, 3.2 sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ //
BhāgPur, 1, 9, 19.2 devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa //
BhāgPur, 1, 9, 41.1 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 11, 35.1 evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
BhāgPur, 1, 12, 29.2 hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam //
BhāgPur, 1, 12, 36.1 āhūto bhagavān rājñā yājayitvā dvijairnṛpam /
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 14, 24.1 vilokyodvignahṛdayo vicchāyam anujaṃ nṛpaḥ /
BhāgPur, 1, 15, 4.2 nṛpam agrajam ityāha bāṣpagadgadayā girā //
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
BhāgPur, 1, 16, 4.2 nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā //
BhāgPur, 1, 16, 5.2 kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ /
BhāgPur, 1, 17, 1.3 daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam //
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //
BhāgPur, 1, 17, 29.1 taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam /
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 1, 19, 13.2 aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ /
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
BhāgPur, 2, 1, 1.2 varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa /
BhāgPur, 2, 1, 11.2 yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam //
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 2, 2, 22.1 yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram /
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
BhāgPur, 2, 2, 32.1 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca /
BhāgPur, 2, 9, 6.2 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ //
BhāgPur, 2, 9, 44.1 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa /
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 3, 1, 43.1 nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ /
BhāgPur, 3, 3, 12.1 atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān /
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 3, 13, 12.1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajārakṣayā nṛpa /
BhāgPur, 3, 21, 28.2 sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati //
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 28, 1.2 yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje /
BhāgPur, 4, 1, 2.1 ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ /
BhāgPur, 4, 8, 11.2 na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ //
BhāgPur, 4, 8, 13.2 garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam //
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 4, 8, 62.1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
BhāgPur, 4, 8, 76.1 pañcame māsy anuprāpte jitaśvāso nṛpātmajaḥ /
BhāgPur, 4, 9, 42.2 avaruhya nṛpas tūrṇam āsādya premavihvalaḥ //
BhāgPur, 4, 9, 53.1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 13, 32.1 tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa /
BhāgPur, 4, 13, 42.1 taṃ vicakṣya khalaṃ putraṃ śāsanairvividhairnṛpaḥ /
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 4, 14, 4.1 sa ārūḍhanṛpasthāna unnaddho 'ṣṭavibhūtibhiḥ /
BhāgPur, 4, 14, 12.1 tadvidvadbhirasadvṛtto veno 'smābhiḥ kṛto nṛpaḥ /
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 14, 17.1 rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ /
BhāgPur, 4, 14, 24.1 avajānantyamī mūḍhā nṛparūpiṇamīśvaram /
BhāgPur, 4, 14, 27.2 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ //
BhāgPur, 4, 14, 42.2 amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ //
BhāgPur, 4, 17, 26.2 bhūteṣu niranukrośo nṛpāṇāṃ tadvadho 'vadhaḥ //
BhāgPur, 4, 20, 38.1 adṛṣṭāya namaskṛtya nṛpaḥ saṃdarśitātmane /
BhāgPur, 4, 22, 41.3 darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ //
BhāgPur, 4, 24, 69.1 idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ /
BhāgPur, 4, 25, 46.2 paścime dve amūṣāṃ te nāmāni nṛpa varṇaye //
BhāgPur, 4, 25, 50.1 pitṛhūrnṛpa puryā dvārdakṣiṇena purañjanaḥ /
BhāgPur, 4, 27, 13.1 caṇḍavega iti khyāto gandharvādhipatirnṛpa /
BhāgPur, 8, 8, 2.2 yajñasya devayānasya medhyāya haviṣe nṛpa //
BhāgPur, 8, 8, 5.2 abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa //
BhāgPur, 10, 1, 17.1 bhūmirdṛptanṛpavyājadaityānīkaśatāyutaiḥ /
BhāgPur, 10, 5, 18.2 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa //
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 1, 16.1 evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa /
BhāgPur, 11, 1, 20.1 śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa /
BhāgPur, 11, 2, 25.1 tān dṛṣṭvā sūryasaṃkāśān mahābhāgavatān nṛpa /
BhāgPur, 11, 2, 27.2 papraccha paramaprītaḥ praśrayāvanato nṛpaḥ //
BhāgPur, 11, 2, 32.3 pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam //
BhāgPur, 11, 3, 12.1 tato virājam utsṛjya vairājaḥ puruṣo nṛpa /
BhāgPur, 11, 3, 15.1 indriyāṇi mano buddhiḥ saha vaikārikair nṛpa /
BhāgPur, 11, 5, 28.2 yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa //
BhāgPur, 11, 7, 13.2 ity ādiṣṭo bhagavatā mahābhāgavato nṛpa /
BhāgPur, 11, 8, 22.2 tasyā me śikṣitaṃ kiṃcin nibodha nṛpanandana //
BhāgPur, 11, 8, 29.2 yathā vijñānarahito manujo mamatāṃ nṛpa //
Bhāratamañjarī
BhāMañj, 1, 10.1 tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ /
BhāMañj, 1, 17.2 āśvāsayāmāsa nṛpaṃ saṃjayaḥ samudāharan //
BhāMañj, 1, 26.1 krudhā kaśyapajāyātha nirdoṣamaśapannṛpam /
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 169.2 śavaṃ bhujagamādhāya skandhe tasya yayau nṛpaḥ //
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 182.1 tatphalāntaraniryātaṃ kīṭaṃ hrasvataraṃ nṛpaḥ /
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 208.1 bhāgātkumārīṃ dāśāya gandhakālīṃ dadau nṛpaḥ /
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 256.1 smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ /
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 265.1 śakuntalāyāḥ śrutveti nṛpaḥ prāha smarannapi /
BhāMañj, 1, 280.1 śākuntalaḥ sa dauṣyantirnṛpo bhāratavaṃśakṛt /
BhāMañj, 1, 310.1 daityaputryāṃ prayātāyāṃ yayātirnāhuṣo nṛpaḥ /
BhāMañj, 1, 343.2 te bālā nṛpaṃ dūrātpitaraṃ tamadarśayan //
BhāMañj, 1, 345.1 tāmevānusamāyāntaṃ jāyāṃ sāntvayituṃ nṛpam /
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 1, 355.1 so 'bravītsurasiddharṣigandharvanṛpabhogiṣu /
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 360.2 te nṛpaṃ sūryasaṃkāśaṃ patantaṃ taṃ vyalokayan //
BhāMañj, 1, 380.2 bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ //
BhāMañj, 1, 383.1 parīkṣito bhīmasenaḥ pratīpastatsuto nṛpaḥ /
BhāMañj, 1, 397.2 kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ //
BhāMañj, 1, 406.1 taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ /
BhāMañj, 1, 415.2 jaghāna salile kṣiptvā noce kiṃcicca tāṃ nṛpaḥ //
BhāMañj, 1, 443.1 kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet /
BhāMañj, 1, 449.1 vitīrṇāmatha putreṇa prāpya satyavatīṃ nṛpaḥ /
BhāMañj, 1, 466.2 vallabhāyāṃ sudoṣṇāyām aṅgākhyo janito nṛpaḥ //
BhāMañj, 1, 474.2 sīdate dharmamaryādā rāṣṭre hi nṛpavarjite //
BhāMañj, 1, 489.2 tataḥ prasādayāmāsa taṃ jñātvā cakito nṛpaḥ //
BhāMañj, 1, 501.1 atrāntare śūrasutāṃ vasudevānujāṃ nṛpaḥ /
BhāMañj, 1, 515.2 kāntaḥ svayaṃvare pāṇḍuravāpa nṛpasaṃsadi //
BhāMañj, 1, 531.2 tasmādutpādaya sutaṃ kṣetrajaṃ me nṛpātmaje //
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 1, 553.1 tataḥ pāṇḍurvadhūṃ prāha balajyeṣṭhāvarā nṛpāḥ /
BhāMañj, 1, 590.1 nidhāya dhṛtarāṣṭrāya nyāsabhūtānnṛpātmajān /
BhāMañj, 1, 622.1 tatsmṛtvā prāpya taṃ droṇo vayasyaṃ pārṣataṃ nṛpam /
BhāMañj, 1, 678.2 hemāsane kṛtoṣṇīṣamabhiṣicya nṛpaṃ vyadhāt //
BhāMañj, 1, 700.2 dhanaṃjayaprabhṛtayastato gatvā nṛpātmajāḥ //
BhāMañj, 1, 828.1 vetrakīyagrahastasmai prerayatyaniśaṃ nṛpaḥ /
BhāMañj, 1, 829.2 mastakasthaṃ hi maraṇaṃ prajānāṃ duṣkṛtī nṛpaḥ //
BhāMañj, 1, 864.1 upayājaṃ tato hṛṣṭaṃ kadācitso 'bravīnnṛpaḥ /
BhāMañj, 1, 874.2 bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ //
BhāMañj, 1, 918.2 babhūva bhārate vaṃśe purā saṃvaraṇo nṛpaḥ //
BhāMañj, 1, 937.1 tasyāmabhyetya yātāyāṃ punastāpaṃ yayau nṛpaḥ /
BhāMañj, 1, 953.1 kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ /
BhāMañj, 1, 957.1 tato lakṣmībalonmattastāṃ jahāra nṛpo balāt /
BhāMañj, 1, 962.1 taṃ nṛpaḥ śaktināmānamapasarpetyabhāṣata /
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 971.2 tenādiṣṭo nṛpaṃ cakre rākṣasaṃ krūraceṣṭitam //
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 1, 1103.1 kalpitaṃ nṛpavīkṣāyai caturair nṛpasevakaiḥ /
BhāMañj, 1, 1103.1 kalpitaṃ nṛpavīkṣāyai caturair nṛpasevakaiḥ /
BhāMañj, 1, 1114.1 putryāstava vayaṃ sarve grahīṣyāmaḥ karaṃ nṛpa /
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1236.1 ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ /
BhāMañj, 1, 1302.1 nṛpabhīmau praṇamyātha yamābhyāmabhivāditaḥ /
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 39.2 kṛṣṇasyānumate dūtā visṛṣṭāśca yayurnṛpān //
BhāMañj, 5, 116.1 kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ /
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 371.1 sa badaryāśramaṃ prāpya naranārāyaṇau nṛpaḥ /
BhāMañj, 5, 406.2 nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ //
BhāMañj, 5, 436.1 ityābhāṣya dadau kanyāmarthibhaṅgabhayānnṛpaḥ /
BhāMañj, 5, 437.1 haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam /
BhāMañj, 5, 438.1 hayānāṃ śyāmakarṇānāṃ dehi tena nṛpātmajām /
BhāMañj, 5, 533.2 rasavanti vibhaktāni śibirāṇyabhajannṛpāḥ //
BhāMañj, 5, 537.2 ityuktvā vidadhe dhīmānkṛṣṇasyānumate nṛpaḥ //
BhāMañj, 5, 622.1 yatheṣṭaṃ vīra yudhyasva śiṣyairanugato nṛpaiḥ /
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 5, 641.3 yasmāttasmānnṛpastasyāḥ khyāpayāmāsa putratām //
BhāMañj, 5, 661.1 niśāyāmityabhihite bhīṣmeṇa nṛpasaṃsadi /
BhāMañj, 5, 670.1 asminkṣaṇe nṛpagirā kṛpasaumadattimadrādhināthabhagadattajayadrathādyāḥ /
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 6, 18.1 ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ /
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 6, 212.2 bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ //
BhāMañj, 6, 244.2 sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ //
BhāMañj, 6, 290.1 ghore nṛpakṣaye tasminvartamāne raṇotsave /
BhāMañj, 6, 299.1 sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam /
BhāMañj, 6, 357.2 avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ //
BhāMañj, 6, 360.1 svayaṃ yudhiṣṭhiro rājā nṛpaṃ jitvā śrutāyudham /
BhāMañj, 6, 364.2 pramattairiva vetālaiḥ śibirāṇi yayurnṛpāḥ //
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 447.2 akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ //
BhāMañj, 7, 41.2 pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ //
BhāMañj, 7, 93.2 janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit //
BhāMañj, 7, 103.2 gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam //
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 185.2 nṛpavaikartanadroṇadrauṇihārdikyagautamān //
BhāMañj, 7, 211.2 nṛpānbrahmavasātīyāngadayāpātayaddaśa //
BhāMañj, 7, 298.1 so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 7, 356.2 hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ //
BhāMañj, 7, 358.2 saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ //
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 523.1 tato bībhatsuravadannindāmukharitānnṛpān /
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 7, 641.2 priyasya pātaya śiraḥ punareva nṛpādhama //
BhāMañj, 7, 694.1 nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
BhāMañj, 8, 10.1 pārthaḥ saṃśaptakānhatvā nināya bhrātarau nṛpau /
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //
BhāMañj, 8, 86.1 tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
BhāMañj, 8, 89.2 sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ //
BhāMañj, 8, 98.2 madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ //
BhāMañj, 8, 114.1 bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale /
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 8, 208.2 nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ //
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 10, 21.1 udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā /
BhāMañj, 10, 59.2 nāradāttatra śuśrāva kurukṣetre nṛpakṣayam //
BhāMañj, 10, 72.2 śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat //
BhāMañj, 10, 98.2 nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam //
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 11, 101.1 ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
BhāMañj, 12, 34.1 yaḥ sa kaṅkaṇajhāṅkārair vyajanair vijito nṛpaḥ /
BhāMañj, 12, 88.2 anuyāto nṛpastrībhiryayau snātumathāpagām //
BhāMañj, 12, 90.2 ādideśa nṛpastrīṇāṃ kriyāyai paṭamaṇḍapān //
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 53.1 na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ /
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 96.2 siddhiṃ prakṛtito yātāḥ sudyumnapramukhā nṛpāḥ //
BhāMañj, 13, 142.1 ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ /
BhāMañj, 13, 144.2 yasya śāsanamamlānaṃ nṛpā mālyamivāvahan //
BhāMañj, 13, 204.1 vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ /
BhāMañj, 13, 266.1 sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ /
BhāMañj, 13, 300.2 cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam //
BhāMañj, 13, 323.1 purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ /
BhāMañj, 13, 326.1 tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ /
BhāMañj, 13, 347.1 te sarve kaṇṭakaṃ matvā saṃhatya nṛpajīvinaḥ /
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 360.2 abhijāto bhavatyeva prajānāṃ sukṛtairnṛpaḥ //
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 367.2 na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ //
BhāMañj, 13, 370.2 sa hataḥ svargamāsādya śakreṇa spardhate nṛpaḥ //
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 511.1 vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ /
BhāMañj, 13, 698.1 sa tena pṛṣṭaḥ provāca śṛṇu senajitaṃ nṛpam /
BhāMañj, 13, 727.2 gṛhyate dhanavānyāvanna dasyunṛpamanyubhiḥ //
BhāMañj, 13, 808.1 iti bruvāṇo vipreṇābhyarthito 'pi sakṛnnṛpaḥ /
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 991.2 arthakāmaprasaktānāṃ nṛpāṇāṃ narake sthitim /
BhāMañj, 13, 1105.1 ityavāptopadeśārthaḥ sulabhāvacasā nṛpaḥ /
BhāMañj, 13, 1129.2 nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau //
BhāMañj, 13, 1248.1 nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ /
BhāMañj, 13, 1305.1 svastipuṇyāhavādeṣu nṛpo jātismaraḥ satām /
BhāMañj, 13, 1305.2 sadā jahāsa taccāsau nṛpaṃ papraccha lajjitaḥ //
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
BhāMañj, 13, 1335.1 iti pṛṣṭo maghavatā babhāṣe strīvapurnṛpaḥ /
BhāMañj, 13, 1430.2 pṛṣṭo devavrataḥ prāha brāhmaṇyaṃ durlabhaṃ nṛpa //
BhāMañj, 13, 1477.2 cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ //
BhāMañj, 13, 1499.2 rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ //
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 13, 1507.2 bhṛgornṛpaśceti rājñā pṛṣṭo 'vādītsuravrataḥ //
BhāMañj, 13, 1511.2 antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi //
BhāMañj, 13, 1560.1 vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ /
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
BhāMañj, 13, 1699.2 tasmai nṛpapadaṃ vyāso dadau janmāntare kramāt //
BhāMañj, 14, 28.1 saṃtyaktonmattarūpaṃ sa prāpya taṃ yājakaṃ nṛpaḥ /
BhāMañj, 14, 42.1 visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam /
BhāMañj, 14, 89.1 sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam /
BhāMañj, 14, 124.1 akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe /
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
BhāMañj, 14, 185.1 dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ /
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
BhāMañj, 15, 48.1 dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
BhāMañj, 17, 15.2 tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ //
BhāMañj, 19, 21.2 iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 28.1 avatāre ṣoḍaśame paśyanbrahmadruho nṛpān /
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 156.2 cakrapaḥ śrīpatiścaiva nṛpāṇāṃ cakravartinām //
GarPur, 1, 20, 2.1 etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 52, 9.2 suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ //
GarPur, 1, 54, 3.2 vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ //
GarPur, 1, 54, 13.1 ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau /
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 63, 7.2 viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same //
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 65, 6.2 ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ //
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 65, 17.1 dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ /
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 24.2 nṛpāś connatakakṣāḥ syur jihnā viṣamakakṣakāḥ //
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 65, 31.1 nirdhanā viṣamair dīrghaiḥ pītopacitakair nṛpāḥ /
GarPur, 1, 65, 32.1 nṛpāṇāmadhamānāṃ ca khararomaśirālakam /
GarPur, 1, 65, 38.1 ā jānulambitau bāhū vṛttau pīnau nṛpeśvare /
GarPur, 1, 65, 42.1 nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ /
GarPur, 1, 65, 49.1 śaṅkhātapatraśibikāgajapadmopamā nṛpe /
GarPur, 1, 65, 50.1 dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare /
GarPur, 1, 65, 54.1 māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
GarPur, 1, 65, 62.2 karṇaiḥ snigdhāvanaddhaiśca vyālambair māṃsalair nṛpāḥ //
GarPur, 1, 65, 65.2 svalpacchidrau supuṭau ca avakrau ca nṛpeśvare //
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 65, 79.1 nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha /
GarPur, 1, 65, 82.1 chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī /
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 65, 88.2 cakṣuḥ kakṣā nāsikā ca ṣaṭ syur nṛpakṛkāṭikāḥ //
GarPur, 1, 69, 19.2 na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma //
GarPur, 1, 106, 18.2 hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām //
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
GarPur, 1, 109, 42.2 na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena //
GarPur, 1, 113, 13.1 viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ /
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 125, 1.2 māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
GarPur, 1, 125, 7.1 rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
GarPur, 1, 127, 3.2 vinihanti mahāpāpaṃ kunṛpo viṣayaṃ yathā //
GarPur, 1, 127, 4.2 adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam //
GarPur, 1, 134, 3.1 tasyāgrato nṛpaḥ snāyācchatraṃ kṛtvā ca paiṣṭikam /
GarPur, 1, 138, 14.2 tatputraśca sumantiśca ete vaiśālakā nṛpāḥ //
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
GarPur, 1, 139, 9.1 kṣatravṛddhaḥ kṣattravṛddhātsuhotraścābhavannṛpaḥ /
GarPur, 1, 139, 15.1 vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
GarPur, 1, 139, 32.1 kauśikasya ṛciḥ putraḥ tataścaidyo nṛpaḥ kila /
GarPur, 1, 139, 37.1 sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ /
GarPur, 1, 139, 64.1 aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat /
GarPur, 1, 140, 12.1 pārastu pṛthusenasya pārāddvīpo 'bhavannṛpaḥ /
GarPur, 1, 140, 12.2 nṛpasya sṛmaraḥ putraḥ sukṛtiśca pṛthoḥ sutaḥ //
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
GarPur, 1, 140, 28.1 ṛṣabhātpuṣpavāṃstasmājjajñe satyahito nṛpaḥ /
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 140, 41.1 janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu //
GarPur, 1, 141, 1.3 kṛṣṇo 'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ //
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
GarPur, 1, 141, 11.2 iṣuṃjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ //
GarPur, 1, 141, 12.1 adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
GarPur, 1, 141, 16.1 nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet /
GarPur, 1, 143, 9.1 gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ /
GarPur, 1, 145, 18.1 nṛpāndigvijaye jitvā ratnānyādāya vai dadau /
GarPur, 1, 145, 22.2 pañcagrāmānardharājyādvīrā duryodhanaṃ nṛpam //
Gītagovinda
GītGov, 7, 52.2 kaliyugacaritam na vasatu duritam kavinṛpajayadevake //
Hitopadeśa
Hitop, 0, 5.2 samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param //
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Hitop, 2, 74.3 iti bhṛtyavicārajño bhṛtyair āpūryate nṛpaḥ //
Hitop, 2, 78.2 janaṃ janapadā nityam arcayanti nṛpārcitam /
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 109.2 taskarebhyo niyuktebhyaḥ śatrubhyo nṛpavallabhāt /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 168.3 bhṛtyapraṇāśo maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ //
Hitop, 2, 171.3 aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam //
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 3.2 prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam /
Hitop, 3, 18.2 arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ //
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 74.2 mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ //
Hitop, 3, 77.1 śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam /
Hitop, 3, 105.5 yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā /
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 4, 103.12 ṣaḍvargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ //
Hitop, 4, 114.7 balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ /
Kathāsaritsāgara
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 3, 73.1 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
KSS, 1, 5, 13.1 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
KSS, 1, 5, 42.2 pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt //
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 1, 5, 65.2 nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat //
KSS, 1, 5, 77.2 kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati //
KSS, 1, 5, 88.1 prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
KSS, 1, 6, 90.2 aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ //
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 135.1 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 6, 158.1 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
KSS, 1, 7, 22.2 udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ //
KSS, 1, 7, 63.2 ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā //
KSS, 1, 7, 82.2 guptaṃ gāndharvavidhinā pariṇītā nṛpātmajā //
KSS, 1, 7, 85.1 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
KSS, 1, 7, 94.1 yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
KSS, 1, 8, 31.1 tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ /
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 1, 18.1 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
KSS, 2, 1, 29.1 sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
KSS, 2, 1, 37.2 ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ //
KSS, 2, 1, 40.2 rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ //
KSS, 2, 1, 89.1 iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
KSS, 2, 2, 2.2 sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ //
KSS, 2, 2, 23.1 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 2, 122.1 tenopari turaṃgasya gṛhītāṃ taṃ nṛpātmajām /
KSS, 2, 3, 10.1 ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
KSS, 2, 3, 17.1 iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 2, 3, 26.2 sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati //
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 2, 3, 53.2 ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa //
KSS, 2, 3, 75.2 tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ //
KSS, 2, 4, 3.2 tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham //
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 2, 5, 6.2 rājñā vāsavadattāyā nāmnā bhadravatī nṛpa //
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
KSS, 2, 5, 38.2 pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ //
KSS, 2, 5, 65.1 svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
KSS, 2, 5, 177.1 tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
KSS, 2, 5, 192.2 nyāyyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ //
KSS, 2, 6, 15.2 viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ //
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
KSS, 2, 6, 71.2 sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ //
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 11.2 sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā //
KSS, 3, 1, 14.2 gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 46.1 gate 'tha tasmin samprāptakanyāratne nṛpātmaje /
KSS, 3, 1, 79.2 smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau //
KSS, 3, 1, 97.1 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
KSS, 3, 1, 99.1 pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te /
KSS, 3, 1, 119.1 yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
KSS, 3, 3, 7.1 so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ /
KSS, 3, 3, 17.1 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
KSS, 3, 3, 34.1 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
KSS, 3, 3, 79.2 nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam //
KSS, 3, 3, 80.1 nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
KSS, 3, 4, 4.1 sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
KSS, 3, 4, 15.1 ekasyāḥ sotsukā dṛṣṭirnṛpālokavikasvarā /
KSS, 3, 4, 28.1 aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ /
KSS, 3, 4, 48.1 dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
KSS, 3, 4, 56.1 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 57.2 sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 74.2 abhyagānnṛpamādāya kanyāratnamupāyanam //
KSS, 3, 4, 80.1 tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
KSS, 3, 4, 83.1 cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
KSS, 3, 4, 93.2 anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam //
KSS, 3, 4, 97.1 tatra daivātsthite tasmin aśve sa sahasā nṛpaḥ /
KSS, 3, 4, 106.1 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
KSS, 3, 4, 111.1 sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
KSS, 3, 4, 112.2 nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ //
KSS, 3, 4, 115.2 ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam //
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 168.2 praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām //
KSS, 3, 4, 181.2 jagrāha sarṣapān haste tām aṅke ca nṛpātmajām //
KSS, 3, 4, 228.1 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
KSS, 3, 4, 260.2 nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ //
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
KSS, 3, 4, 284.1 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
KSS, 3, 4, 322.1 brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
KSS, 3, 4, 337.1 avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
KSS, 3, 4, 344.1 prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
KSS, 3, 4, 397.2 praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam //
KSS, 3, 4, 397.2 praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 5, 78.1 rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
KSS, 3, 5, 88.1 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
KSS, 3, 6, 42.1 muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 3, 6, 176.2 sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ //
KSS, 3, 6, 184.1 kupite ca nṛpe tasyāḥ karṇau ca chettum udyate /
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 3, 6, 224.2 nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau //
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 61.2 tanayena samaṃ tasthau jayadattanṛpaḥ sukham //
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 3, 68.2 cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 4, 3, 81.1 tadā hyarthān nṛpe tasmin varṣatyarthyanujīviṣu /
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
KSS, 5, 1, 35.2 tadā kanakarekhā sā nijagāda nṛpātmajā //
KSS, 5, 1, 74.2 śaktideve sahāsaṃ sā vyājahāra nṛpātmajā //
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
KSS, 5, 1, 129.1 nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
KSS, 5, 1, 130.1 tato 'tra sevamānastaṃ nṛpaṃ tasthau sa mādhavaḥ /
KSS, 5, 1, 199.2 parituṣṭanṛpāvāptaprasādasukhitau ciram //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 158.2 tuṣṭo 'pyanyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ //
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 221.1 tatastena samaṃ rājñā viveśa nṛpamandiram /
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
KSS, 5, 3, 94.2 vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ //
KSS, 5, 3, 96.1 taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam /
KSS, 5, 3, 102.1 ityuktā śaktidevena sābhijñānaṃ nṛpātmajā /
KSS, 5, 3, 183.2 mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje //
KSS, 6, 1, 47.2 purīṃ tām abhito bhrāntvā kṛcchrād āgānnṛpāntikam //
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
KSS, 6, 1, 140.2 kathāntare prasaṅgena mantriṇā jagade nṛpaḥ //
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
KSS, 6, 2, 28.2 nṛpasya cāpalād rājñyastadudyāne kilābhraman //
KSS, 6, 2, 33.1 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
KSS, 6, 2, 39.1 tad yathā so 'pi tasyarṣerupakārī mato nṛpaḥ /
KSS, 6, 2, 45.1 ityādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
Kālikāpurāṇa
KālPur, 52, 4.3 kathayāmāsa giriśastayoḥ samyaṅ nṛpottama //
KālPur, 52, 8.4 saṃkṣepāt kathaye tattvaṃ tacchṛṇuṣva nṛpottama //
Kṛṣiparāśara
KṛṣiPar, 1, 12.3 bhāgaśiṣṭo nṛpo jñeyo nṛpamantrī caturthakaḥ //
KṛṣiPar, 1, 12.3 bhāgaśiṣṭo nṛpo jñeyo nṛpamantrī caturthakaḥ //
KṛṣiPar, 1, 13.1 cittalārke nṛpe vṛṣṭirvṛṣṭirugrā niśāpatau /
KṛṣiPar, 1, 15.2 mandā vṛṣṭiḥ sadā vāto yatrābde bhāskaro nṛpaḥ //
KṛṣiPar, 1, 20.1 nṛpāṇāṃ vardhanaṃ nityaṃ dhanadhānyādikaṃ phalam /
KṛṣiPar, 1, 21.2 mandā vṛṣṭiḥ sadā vāto nṛpe saṃvatsare śanau //
KṛṣiPar, 1, 72.2 prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca //
KṛṣiPar, 1, 166.1 kṛṣāṇasārakedāranṛpanīradasañcayāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 23.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
Narmamālā
KṣNarm, 1, 3.2 trivikrama iva śrīmānananto balijinnṛpaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 29.1 kapipriyo dṛḍhaskandho madhurājaphalo nṛpaḥ /
NighŚeṣa, 1, 145.1 tagare kālānusāryaṃ cakrākhyo madhuro nṛpaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 13.0 gurunṛpayoriti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.2 gṛhastha udvahetkanyāṃ nyāyyena vidhinā nṛpa //
Rasahṛdayatantra
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 5, 33.2 arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 22.2 nṛpālayeṣu pramadavanam antaḥpurocitam //
RājNigh, Mūl., 60.1 palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ /
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.2 munayo vālakhilyādyā nṛpāḥ someśvarādayaḥ /
SDS, Rāseśvaradarśana, 34.3 nṛpaścāsyamahaṃ vande śrīviṣṇusvāmisaṃmatamiti //
Skandapurāṇa
SkPur, 10, 28.1 tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ /
SkPur, 17, 1.3 rakṣasā sa kimarthaṃ ca hṛtacetā abhavannṛpaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 23.1 etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ /
Śukasaptati
Śusa, 1, 11.2 tasyāṃ bhīmanāmā nṛpaḥ /
Śusa, 3, 1.4 nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ //
Śusa, 3, 2.19 tato nṛpeṇa dvāvapyekatra kṛtau /
Śusa, 5, 2.5 ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa /
Śusa, 5, 7.1 hasannapi nṛpo hanti mānayannapi durjanaḥ /
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Śusa, 5, 19.5 nṛpo 'pi tuṣṭastāmājuhāva /
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śusa, 6, 1.3 śuka āha nṛpaḥ ślokārtham ajānan na nidrāṃ lebhe /
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 14, 5.4 madanasya nṛpasyeva vasantena dharātale //
Śyainikaśāstra
Śyainikaśāstra, 3, 44.2 kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ //
Śyainikaśāstra, 3, 52.2 mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ //
Bhāvaprakāśa
BhPr, 6, 2, 18.1 nṛpāṇāṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.2 āsanaṃ kalpayāmāsa śaunakasya tadā nṛpaḥ //
GokPurS, 1, 84.2 tretāyuge tv īśvarābde śaratkāle nṛpottama //
GokPurS, 2, 4.1 tataḥ kalakalaḥ śabdas tatrātyantam abhūn nṛpa /
GokPurS, 2, 53.2 nāgāḥ piśācā vetālā daiteyāś cāpare nṛpa //
GokPurS, 2, 85.2 trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa //
GokPurS, 2, 94.2 snātum eteṣv aśaktaś cet snāyād aṣṭasu vā nṛpa //
GokPurS, 3, 3.1 paścime śaṅkarasthānaṃ kailāsādrir abhūn nṛpa /
GokPurS, 3, 22.2 agastyatīrthād vāyavyāṃ vartate nṛpa tatra yaḥ //
GokPurS, 3, 28.1 tatratyakoṭitīrthāni ekībhūtāni vai nṛpa /
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 3, 67.2 kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama //
GokPurS, 4, 1.1 śataśṛṅgasya bhāgau dvau samudre patitau nṛpa /
GokPurS, 4, 2.1 nāgaśṛṅgamiti khyātam apatad dakṣiṇe nṛpa /
GokPurS, 4, 11.2 purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama /
GokPurS, 4, 21.2 āśvine kṛṣṇapakṣe tu caturdaśyāṃ nṛpottama //
GokPurS, 4, 24.2 evaṃ sā tāmragaurī tu dvidhā lakṣyā nṛpottama //
GokPurS, 4, 38.1 tenaiva puṇyayogena vānaraḥ sa nṛpottama /
GokPurS, 4, 48.2 śeṣāṅgaṃ vānarākāraṃ yathāpūrvam abhūn nṛpa //
GokPurS, 4, 59.2 tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa //
GokPurS, 4, 64.1 tūrṇaṃ praviśya gokarṇaṃ tāmragauryāṃ nṛpottamaḥ /
GokPurS, 5, 13.1 tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa /
GokPurS, 5, 21.1 tasyās tv ahorātram etan nṛṇāṃ saṃvatsaraṃ nṛpa /
GokPurS, 5, 22.1 tasmin kāle nṛpaśreṣṭha pitṛsthālyāṃ samāhitaḥ /
GokPurS, 5, 25.2 ato vidhūtapāpā sā sthālī tu nṛpasattama //
GokPurS, 5, 58.2 rātrau tatra mahāvyāghro bhakṣayāmāsa taṃ nṛpa //
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 5, 72.3 kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa //
GokPurS, 6, 33.1 dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa /
GokPurS, 6, 46.1 kārtike kṛttikāyuktapaurṇamāsyāṃ nṛpottama /
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 6, 52.2 prajāḥ pālayatas tasya babhūvuḥ śatravo nṛpa /
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 7, 32.1 suptaṃ dvāḥsthamukhāc chrutvā dadau śāpaṃ nṛpāya saḥ /
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 40.1 tad ārabhya narāḥ sarve sanimeṣā nṛpābhavan /
GokPurS, 7, 40.2 tato vasiṣṭhaḥ samprāpya śarīraṃ varuṇān nṛpa //
GokPurS, 7, 48.1 tato garbhaḥ samabhavat tayor api nṛpottama /
GokPurS, 7, 52.2 dharmeṇa pālayāmāsa medinīṃ sa nṛpottamaḥ //
GokPurS, 7, 55.2 sabalasya nṛpasyāsya dehi bhojanam uttamam //
GokPurS, 7, 56.2 hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa //
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 7, 84.1 tat tasya cintitaṃ jñātvā gaṅgā yātā nṛpottama /
GokPurS, 8, 20.1 elāvanam iti khyātam abhitonmajjanān nṛpa /
GokPurS, 8, 26.1 pure harihare cāsti maṇḍapatritayaṃ nṛpa /
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 28.2 aṣṭākṣaraṃ japen mantraṃ tatra māsaṃ nṛpottama //
GokPurS, 8, 33.2 dharmarājasya duhitā nadī vaitaraṇī nṛpa /
GokPurS, 8, 37.2 tataḥ pātālam āgatya dṛṣṭvā hariharau nṛpa //
GokPurS, 8, 42.1 viṣṇuvākyāt tato devī vindhyācalam agān nṛpa /
GokPurS, 8, 62.1 garuḍena nṛpaśreṣṭha nikṣiptaṃ yatra cāmṛtam /
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 9, 2.2 sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa //
GokPurS, 9, 6.1 tiryagyonigatāś cāpi sarve 'pi nṛpasattama /
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
GokPurS, 9, 21.1 yātrikāṇāṃ dṛṣṭipathe paṅkamagnau sthitau nṛpa /
GokPurS, 9, 24.1 jalair bālatṛṇair aṅgamardanair vividhair nṛpa /
GokPurS, 9, 48.1 tatas tuṣṭo mahādevo varayety āha taṃ nṛpa /
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 62.1 tena pāpena mahatā lokadūṣyo 'bhavan nṛpa /
GokPurS, 9, 63.2 tato durvāsasaṃ dṛṣṭvā praṇamya prāñjalir nṛpa //
GokPurS, 9, 75.2 dadau teṣāṃ varaṃ brahmā yathābhilaṣitaṃ nṛpa //
GokPurS, 9, 79.1 dīrghāyuṣo bhavanty addhā gokarṇe tadvane nṛpa /
GokPurS, 9, 81.2 mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa //
GokPurS, 9, 85.2 udagdigādhipatyaṃ ca haramaitrīṃ tathā nṛpa //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 2.1 tatra hy āvirabhūl liṅgam īśvaraś cāyayau nṛpa /
GokPurS, 10, 4.2 viṣṇur varāharūpo 'dhaḥ mūlaṃ draṣṭum agān nṛpa //
GokPurS, 10, 28.2 haranetrāgninā dagdhe manmathe munayo nṛpa /
GokPurS, 10, 31.2 vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa //
GokPurS, 10, 53.2 bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa //
GokPurS, 10, 65.1 vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa /
GokPurS, 10, 73.1 śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa /
GokPurS, 10, 77.2 āśramāś ca bahūny atra tīrthāni nṛpasattama //
GokPurS, 10, 82.3 āryā śṛṅgāt samāgamya durgādevī nṛpottama //
GokPurS, 10, 84.1 śumbhādirākṣasān hatvā mahākālī nṛpottama /
GokPurS, 10, 86.1 tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa /
GokPurS, 10, 95.2 tadā bhīmagadātīrtham iti khyātam abhūn nṛpa //
GokPurS, 11, 19.2 svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa //
GokPurS, 11, 26.2 kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama //
GokPurS, 11, 28.3 īrṣyālakṣmīś ca ghorā ca mohanā ca nṛpottama //
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 11, 37.2 ramyo ramaṇakaś caivaṃ meruputrau nṛpottama //
GokPurS, 11, 45.2 pūjayāmāsa taṃ jahnuḥ pṛṣṭaḥ kṣemādikaṃ nṛpa //
GokPurS, 11, 74.1 varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa /
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /
GokPurS, 11, 82.3 vājimedhaśataṃ kṛtvā nahuṣo nṛpasattamaḥ //
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
GokPurS, 12, 26.1 tayā sārdhaṃ nṛpavaraḥ siddhim icchaṃs tapo 'carat /
GokPurS, 12, 35.3 purā vyādhas tu duṣṭātmā sahyādriśikhare nṛpa //
GokPurS, 12, 41.2 kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa //
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
GokPurS, 12, 68.2 yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa //
GokPurS, 12, 87.2 putrān utpādayāmāsa trīn devasadṛśān nṛpa //
Haribhaktivilāsa
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
HBhVil, 2, 229.2 hastyaśvaratnakaṭakaṃ hemagrāmādikaṃ nṛpaḥ //
HBhVil, 3, 16.2 sarvalakṣaṇahīno 'pi samucācāravān nṛpa /
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 83.1 ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe /
HBhVil, 3, 173.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
HBhVil, 3, 192.1 kaṇṭhagābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ /
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
Haṃsadūta
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 48.2 divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 18.2 ādye kṛtayuge tasminsamānāmayutaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 33.1 etāṃścānyānvarāndivyānprārthito nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.1 pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 1.2 punaryugānte samprāpte tṛtīye nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.1 vimalā tena sā proktā vidvadbhirnṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 7, 26.2 bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 8, 2.1 divye varṣaśate pūrṇe śrānto 'haṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 8, 51.1 na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 9, 53.2 narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam //
SkPur (Rkh), Revākhaṇḍa, 10, 35.2 tatrāścaryaṃ mayā dṛṣṭamṛṣīṇāṃ vasatāṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 11, 8.2 avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 11, 78.1 tatastasyāmatītāyāṃ sandhyāyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 11, 84.2 yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 13, 37.1 anubhūtāḥ saptakalpā māyūrādyā mayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 13, 47.1 saṃjātāyā nṛpaśreṣṭha mayā dṛṣṭā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 11.1 na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 14, 59.2 lokālokena sahitaṃ prākampata nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 15, 7.2 sarvameva tad ucchannaṃ samādhṛṣya nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 15, 15.1 taiḥ kaṭairāvṛto yasmāt parvato 'yaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 1.3 kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 20, 18.1 tatra madhye parāṃ śayyāṃ paśyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 4.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 14.1 yāni santīha tīrthāni puṇyāni nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 19.1 paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 21, 20.1 yathāyathā kalirghoro vartate dāruṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 21, 24.1 iti caivottare kūle revāyā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 57.1 pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 21, 71.3 krīḍitvā narmadātoye parayā ca mudā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 22, 18.2 babhūva putro balavānrūpeṇāpratimo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 23, 1.2 tatraiva saṅgame rājanbhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 25, 1.3 revayā saṃgatā yatra nīlagaṅgā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 27, 11.1 tatheti tāmanujñāpya nārado nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 28, 29.1 paśyanti yānamārūḍhaṃ rāsabhaiśca nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 28, 42.2 sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 44.2 dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 48.3 kācicca sukhasaṃsuptāpramattānyā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 28, 52.2 agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 64.2 teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 28, 123.2 śākayāvakabhukcaiva śucistriṣavaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 137.1 amareśvarapārśve ca tīrthaṃ śakreśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 8.1 tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 11.2 pakṣopavāsī nyavasat kaṃcit kālaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 29, 34.1 evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 36.1 śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 31, 8.2 sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 32, 3.3 tasya putro nṛpaśreṣṭha pattreśvara iti śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 7.2 mudā paramayā yukto māhiṣmatyāḥ patirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 33, 8.1 ramate sa tayā sārddhaṃ kāle vai nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 33, 20.3 na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 21.1 agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 35, 22.1 gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 37, 3.3 indro devagaṇaiḥ sārddhaṃ svarājyāccyāvito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 37, 17.1 sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 43.1 itaścetaśca te sarve bhramitvā kānanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 39, 27.2 te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 39, 29.2 nāsikāmadhyagaścaiva māruto nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 39, 32.2 evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 39, 37.1 eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 40, 11.2 divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 41, 1.3 yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 41, 2.2 paulastyamandire caiva cikrīḍa nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 15.1 tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 25.1 evamuktvā gatā sā tu brāhmaṇī nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 47.1 śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 49.1 tataścānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 53.1 tataḥ sa munirudvigno nirāśo jīvite nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 63.1 ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 69.1 tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 2.1 tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 11.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 23.2 durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 43, 26.2 etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 44, 2.1 mokṣārthaṃ mānavendrāṇāṃ nirmitaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 44, 31.1 sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 31.2 nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 48, 13.1 dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa /
SkPur (Rkh), Revākhaṇḍa, 48, 60.2 ūrdhvabāhuradhovaktro dānavo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 49, 7.1 avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 17.1 jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 50, 8.1 śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 37.2 avitenaiva kartavyaṃ kanyodvahanakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 51, 22.1 etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 53, 17.2 vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 45.1 tasya tadvacanaṃ śrutvā citraseno nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 54, 4.1 ṛkṣaśṛṅgasya cāsthīni gṛhītvā sa nṛpottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 32.1 sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa /
SkPur (Rkh), Revākhaṇḍa, 54, 36.2 parasparaṃ vivadatorvipra rājñostadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 54, 39.1 pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 54, 40.1 tebhyo nivedayāmāsa yathāvṛttaṃ nṛpottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 58.2 dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai //
SkPur (Rkh), Revākhaṇḍa, 54, 59.2 ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 71.1 tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī /
SkPur (Rkh), Revākhaṇḍa, 55, 2.3 tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 23.2 iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 12.1 tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 15.3 vīrasena iti khyāto maṇḍalādhipatirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 40.2 yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 55.2 evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 68.2 āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate //
SkPur (Rkh), Revākhaṇḍa, 56, 74.2 kathayāmāsa cāvyagrā strīvākyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 58, 3.2 dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 5.1 yavamekaṃ tu yo dadyāt sauvarṇaṃ mastake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 59, 14.1 yastatra vidhivatprāṇāṃstyajate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 60, 4.2 mahākālaṃ sahasrākṣaṃ śuklatīrthaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 60, 5.2 ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 60, 80.1 etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 60, 83.2 śrute yasya prabhāve na jāyate yannṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 61, 7.1 śakreśvaraṃ nṛpaśreṣṭha ye prapaśyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 61, 9.2 dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 61, 10.2 etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 62, 18.1 punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 62, 23.1 yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 63, 7.2 sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 65, 3.2 kathayāmi nṛpaśreṣṭha ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 9.1 yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 69, 9.1 sapatnīkān nṛpaśreṣṭha caturthyaṅgārake vrate /
SkPur (Rkh), Revākhaṇḍa, 69, 14.2 saputro jāyate martyaḥ pratijanma nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 69, 15.1 tasya tīrthasya bhāvena sarvāṅgaruciro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 70, 3.1 ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 72, 32.1 āśritya narmadātoye maṇināgottamo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 51.1 ye paśyanti paraṃ bhaktyā maṇināgeśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 51.2 na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 72, 53.1 phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 72, 56.2 maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 72, 63.1 sarvatīrthavaraṃ tīrthaṃ maṇināgaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 73, 1.4 godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa //
SkPur (Rkh), Revākhaṇḍa, 76, 2.2 himavadduhitā tena gaurī nārāyaṇī nṛpa //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 76, 17.2 śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca //
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 78, 16.2 tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 24.1 dhūrvahāstatra dātavyā bhūmiḥ sasyavatī nṛpa /
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 81, 1.3 yatra siddho mahādevo varuṇo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 81, 6.2 sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 54.1 kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 63.1 patitaṃ narmadātoye hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 65.2 tasmād vivāhaṃ necchāmi mama bhartā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 77.2 āgato 'haṃ nṛpaśreṣṭha tīrthe 'tra duritāpahe //
SkPur (Rkh), Revākhaṇḍa, 83, 79.2 evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 83, 89.3 svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam //
SkPur (Rkh), Revākhaṇḍa, 83, 90.2 etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 83, 90.3 etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 117.1 sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 85, 21.2 tuṣṭastasya nṛpaśreṣṭha śivayā śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 49.1 vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 85, 88.1 hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 85, 94.2 śrūyate nṛpa paurāṇī gāthā gītā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 98.2 mucyate sarvapāpebhyas tīrthaṃ kṛtvā paraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 88, 3.2 tataḥ sugandhapuṣpaiśca śvetaiśca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 26.1 tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 70.2 tālameghavadhotpannaṃ yatpāpaṃ nṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 90, 76.1 ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 82.1 ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 90, 116.1 etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 91, 1.3 caṇḍādityaṃ nṛpaśreṣṭha sthāpitaṃ caṇḍamuṇḍayoḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 8.1 sa vased bhāskare loke viriñcidivasaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 92, 18.2 dadate ye nṛpaśreṣṭha nopasarpanti te yamam //
SkPur (Rkh), Revākhaṇḍa, 95, 22.1 mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 95, 23.2 gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 95, 25.2 naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 96, 4.1 koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 96, 4.2 snāpayettaṃ tu yo bhaktyā pūrṇimāyāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 97, 4.2 pīḍito vṛddhabhāvena akalpo 'haṃ nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 97, 9.2 tasyotpattiṃ samāsena kathayāmi nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 93.1 vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 153.1 paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 167.2 jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 97, 184.1 yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 185.2 kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 18.2 aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa //
SkPur (Rkh), Revākhaṇḍa, 98, 21.2 dadate ye nṛpaśreṣṭha na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 99, 19.2 kurvanpramocayetpretānnarakānnṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 99, 21.1 etatte sarvamākhyātaṃ tava snehānnṛpottama //
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 100, 8.1 śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 101, 3.1 gīrvāṇā api tatraiva saṃnidhau nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 103, 2.2 provāca nṛpaśārdūla guhyādguhyataraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 103, 93.1 candramā iti vikhyātaḥ somarūpo nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 103, 122.1 dvāvetau muktakeśau tu bhūmau nipatitau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 136.1 ṛṣimelāpakaṃ cakre putrārthe rāghavo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 166.2 bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 103, 174.2 muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre vā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 103, 189.1 putrārthaṃ yāḥ striyaḥ pārtha hyeraṇḍīsaṅgame nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 199.2 samantācchastrapātena hyeraṇḍīsaṅgame nṛpa //
SkPur (Rkh), Revākhaṇḍa, 103, 201.1 anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 103, 210.1 etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 106, 2.1 tatra yā durbhagā nārī naro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 106, 16.1 saptadhānyaṃ tathā caiva bhojanaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 13.1 tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 16.2 tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa //
SkPur (Rkh), Revākhaṇḍa, 108, 20.1 saṃjātā sarvakālaṃ tu vallabhā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 115, 3.1 tatastuṣṭo mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 118, 19.2 tatastvekādaśe prāpte varṣe tu nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 119, 7.2 naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 120, 21.2 ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 121, 19.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 122, 37.1 agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 123, 3.1 tatra tīrthe hi yatkiṃcid dīyate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 13.2 ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 125, 33.1 māghamāse tu samprāpte saptamyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 43.1 svecchayā suciraṃ kālamiha loke nṛpo bhavet //
SkPur (Rkh), Revākhaṇḍa, 128, 7.2 dattā pṛthvī na sandehas tena sarvā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 131, 14.2 kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 131, 34.1 gate cādarśanaṃ deve vāsukipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 132, 4.1 upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 133, 17.2 varuṇo varuṇeśaṃ tu vāto vāteśvaraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 133, 26.3 bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 133, 32.1 āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 137, 7.1 tatra tīrthe nṛpaśreṣṭha devī nārāyaṇī purā /
SkPur (Rkh), Revākhaṇḍa, 140, 11.2 tatphalaṃ samavāpnoti snātvā nandāhrade nṛpa //
SkPur (Rkh), Revākhaṇḍa, 142, 60.1 maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 85.2 tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 3.2 purā kalpe nṛpaśreṣṭha ṛṣidevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 146, 31.1 dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 146, 54.2 sthitā brahmaśilā tatra gajakumbhanibhā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 146, 55.2 vaiśākhe māsi samprāpte 'māvāsyāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 146, 110.1 pitṛbhyaḥ piṇḍadānaṃ ca kuryādasmāhake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 147, 4.1 tatra tīrthe mṛtānāṃ tu jantūnāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 148, 12.2 evaṃ caturthe samprāpte caturthyaṅgārake nṛpa //
SkPur (Rkh), Revākhaṇḍa, 149, 3.2 sa mucyate nṛpaśreṣṭha mahāpāpaiḥ purākṛtaiḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 30.2 prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 150, 35.2 cakāra rakṣāṃ sarvatra śarapāte nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 150, 43.1 kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 150, 48.2 krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 150, 49.2 jāyate rājarājendraiḥ pūjyamāno nṛpo mahān //
SkPur (Rkh), Revākhaṇḍa, 153, 5.2 na tatkathayituṃ śakyaṃ saṃkṣepeṇa nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 155, 6.1 mokṣadāni na sarvatra śuklatīrthamṛte nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 13.1 snātasyāpi yathā puṇyaṃ lalāṭaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 155, 15.2 pradhānaṃ sarvatīrthānāṃ śuklatīrthaṃ tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 155, 18.1 susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 26.2 vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 33.1 tacchrutvā kākavacanaṃ cāṇakyo nṛpasattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 69.2 triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 155, 111.1 tadakṣayaphalaṃ sarvaṃ śuklatīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 156, 36.1 vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 37.1 tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 158, 2.1 dhanadastatra viśrānto muhūrtaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 158, 3.1 pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 159, 10.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 14.1 grāmaśūkaratāṃ yāti hyayājyayājako nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 29.2 evamādīni cānyāni cihnāni nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 159, 47.2 jāyate sarvavarṇānāṃ svadharmacalanān nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 73.1 ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 96.2 tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 164, 10.2 tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 167, 30.1 ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 9.2 svasutāṃ pradadau rājanmudā viśravase nṛpa //
SkPur (Rkh), Revākhaṇḍa, 169, 8.1 parasparaṃ tayoḥ prītir vardhate 'nudinaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 171, 12.2 nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam //
SkPur (Rkh), Revākhaṇḍa, 172, 49.2 prabhāte vimale sūrye snānādikavidhiṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 54.2 svargaṃ prayānti te sarve divyarūpadharā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 173, 13.2 tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa //
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 176, 3.1 tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 176, 32.1 devakhāteṣu yaḥ snātvā tarpayitvā pitṝnnṛpa /
SkPur (Rkh), Revākhaṇḍa, 178, 7.1 nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 181, 5.3 tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 182, 20.2 dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam //
SkPur (Rkh), Revākhaṇḍa, 182, 21.2 aṣṭādaśasahasreṣu bhṛgukopabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 182, 53.2 yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 182, 64.2 yāṃ karoti nṛpaśreṣṭha tām akṣayaphalāṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 4.2 bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā //
SkPur (Rkh), Revākhaṇḍa, 184, 23.1 ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 184, 29.2 tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 186, 11.1 tato gate mahādeve hyuruṇasyānujo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 186, 15.2 vinatānandajananas tatra tāṃ yoginīṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 186, 35.2 yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 187, 6.1 tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 187, 9.3 atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 188, 10.2 śṛṇuṣvāvahito bhūtvā tatpuṇyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 190, 26.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 190, 33.1 candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa /
SkPur (Rkh), Revākhaṇḍa, 192, 9.2 tāsāṃ sādhyā mahābhāgā putrānajanayan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 29.2 avādayat tathaivānyā manoharataraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 32.1 nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 40.1 tato gurutaraṃ yatnaṃ vasantamadanau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 192, 59.3 prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 193, 7.2 ityuktvā bhagavāndevastadā nārāyaṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 55.2 praṇemuḥ sādhvasāt pāṇḍuvadanā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 193, 67.1 iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 67.2 etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 194, 4.1 bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa /
SkPur (Rkh), Revākhaṇḍa, 194, 47.1 daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 13.1 devatīrthe bhṛgukṣetre sarvatīrthādhika nṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 26.2 susūkṣmair ahatair vastrair mahākauśeyakair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 197, 11.2 gandharvair apsarobhiśca sevyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 198, 3.1 sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 4.1 daurbhāgyaṃ durnimittaṃ ca hyabhiśāpo nṛpagrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 13.1 navaṣaṭ ca tathā tisrastatra tīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 200, 24.1 pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe yā bhavedāśvayuje nṛpa /
SkPur (Rkh), Revākhaṇḍa, 203, 3.1 kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa /
SkPur (Rkh), Revākhaṇḍa, 204, 12.1 piṇḍadānena caikena tilatoyena vā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 208, 2.2 manuṣyaśca nṛpaśreṣṭha dānaṃ dattvānṛṇo bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 8.1 īdṛgguṇā hi ye viprā bhavanti nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 9.1 indriyaṃ lolupā viprā ye bhavanti nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 209, 34.2 ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 209, 40.1 taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 110.2 sa dṛṣṭvā kārttikīṃ prāptāmekadā nṛpasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 115.2 bhāreśvareti vikhyātaṃ muktitīrthaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 209, 127.2 ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 209, 154.1 kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 209, 169.2 bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 210, 7.1 tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 47.2 anena tatra mantreṇa snātavyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 219, 3.1 sthāpitaśca mahādevastatra koṭīśvaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 219, 4.2 kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 2.2 naśyate devadevasya darśanādeva tannṛpa //
SkPur (Rkh), Revākhaṇḍa, 220, 12.1 āgacchantīṃ nṛpaśreṣṭha dṛṣṭvā revāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 18.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 220, 19.2 tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam //
SkPur (Rkh), Revākhaṇḍa, 220, 20.1 samprāptāṃ kārttikīṃ dṛṣṭvā gatvā tatra nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 220, 37.1 śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 37.2 evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 42.1 tasmāt sarvaprayatnena jñātvaivaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 44.1 evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 44.2 tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 221, 26.3 dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 222, 4.1 iti lajjānvito vipraḥ kāle na mahatā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 222, 16.1 pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 225, 4.1 pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 225, 9.2 evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 225, 17.2 vimānavaramārūḍhā divyamālānvitā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 226, 11.1 śarvāṇyā preritaḥ śarvaḥ purā dāruvane nṛpa /
SkPur (Rkh), Revākhaṇḍa, 226, 17.1 evamanye 'pi bahuśo devarṣinṛpasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 24.2 yadā tīrthaṃ samuddiśya prayāti puruṣo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 46.1 saṅgame devanadyāśca śūlabhede nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 58.2 uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 227, 60.1 yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 228, 3.1 uttameneha varṇena dravyalobhādinā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 229, 20.2 ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa //
Sātvatatantra
SātT, 2, 45.2 vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ //
SātT, 2, 56.2 jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā //
SātT, 2, 57.2 trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe //
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 103.1 dausvastir yajvanāṃ śreṣṭho nṛpavismayakārakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 10.1 ṛṣabhe 'śvena yajati purā yājñature nṛpe /