Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 38, 11.2 tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai /
MBh, 1, 186, 3.9 yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā //
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
Rāmāyaṇa
Rām, Bā, 17, 26.2 prāptam āvedayāmāsur nṛpāyekṣvākave tadā //
Rām, Bā, 66, 26.1 muniguptau ca kākutsthau kathayantu nṛpāya vai /
Rām, Ay, 9, 45.1 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi /
Rām, Ay, 30, 24.2 sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 50.1 tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ /
Liṅgapurāṇa
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
Kathāsaritsāgara
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 32.1 suptaṃ dvāḥsthamukhāc chrutvā dadau śāpaṃ nṛpāya saḥ /