Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 5, 1, 6, 7.3 yato jajña ugras tveṣanṛmṇo ru /
Aitareyabrāhmaṇa
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 14, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 69.0 so 'vet sarvaṃ vā indriyaṃ nṛmṇaṃ reto nirlupya haratīti //
MS, 1, 9, 1, 30.0 āsmāsu nṛmṇaṃ dhāt //
Taittirīyāraṇyaka
TĀ, 3, 1, 2.5 āsmāsu nṛmṇaṃ dhāt svāhā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
Ṛgveda
ṚV, 1, 43, 7.2 mahi śravas tuvinṛmṇam //
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 67, 3.1 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan //
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 15.2 tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam //
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 22, 9.1 asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi /
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 38, 4.2 asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase //
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 6, 25, 6.1 sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante /
ṚV, 6, 31, 5.1 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam /
ṚV, 6, 46, 3.2 sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe //
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 9, 2.2 nṛmṇaṃ tad dhattam aśvinā //
ṚV, 8, 24, 27.2 vadhar dāsasya tuvinṛmṇa nīnamaḥ //
ṚV, 8, 45, 21.1 stotram indrāya gāyata purunṛmṇāya satvane /
ṚV, 8, 70, 10.2 madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ //
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 9, 7, 4.1 pari yat kāvyā kavir nṛmṇā vasāno arṣati /
ṚV, 9, 15, 4.2 nṛmṇā dadhāna ojasā //
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 62, 23.1 abhi gavyāni vītaye nṛmṇā punāno arṣasi /
ṚV, 9, 69, 3.2 harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate //
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 10, 22, 3.1 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ /
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 102, 8.2 nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta //
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 46.2 praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //