Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Tantrasāra
Ānandakanda
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 24.2 haso nariṣṭā nṛttāni śarīram anuprāviśan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
Jaiminīyabrāhmaṇa
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 11.0 nṛttagītavāditravac ca //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 11.0 anṛttadarśī //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
Mahābhārata
MBh, 1, 204, 8.1 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 2, 8, 35.2 vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ //
MBh, 2, 10, 12.1 etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ /
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 3, 45, 6.2 nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi //
MBh, 3, 45, 32.2 nṛttavāditragītānāṃ divyānāṃ pāram eyivān //
MBh, 3, 89, 13.1 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca /
MBh, 3, 229, 8.1 tato gopāḥ pragātāraḥ kuśalā nṛttavādite /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 4, 2, 24.1 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā /
MBh, 4, 2, 24.3 strībhāvasamudācāro nṛttagītakathāśrayaiḥ //
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 10, 11.2 bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ kalāsu nṛtte ca tathaiva vādite /
MBh, 4, 12, 29.1 bībhatsur api gītena sunṛttena ca pāṇḍavaḥ /
MBh, 4, 35, 15.1 gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham /
MBh, 6, 8, 16.2 candraśītalagātryaśca nṛttagītaviśāradāḥ //
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 312, 36.1 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ /
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 13, 17, 114.1 mahāgīto mahānṛtto hyapsarogaṇasevitaḥ /
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 14, 37, 13.2 nṛttavāditragītāni prasaṅgā ye ca kecana /
MBh, 14, 90, 39.1 gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ /
Pāśupatasūtra
PāśupSūtra, 1, 8.0 hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet //
Rāmāyaṇa
Rām, Ki, 50, 17.1 mama priyasakhī hemā nṛttagītaviśāradā /
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 9, 4.2 nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā //
Rām, Su, 18, 10.2 gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili //
Rām, Utt, 20, 8.1 kvacid vāditranṛttāni sevyante muditair janaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
Divyāvadāna
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Kāmasūtra
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ vā gītaṃ vāditram /
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ vā gītaṃ vāditram /
Kūrmapurāṇa
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
Meghadūta
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Nāṭyaśāstra
NāṭŚ, 1, 44.2 nṛttāṅgahārasampannā rasabhāvakriyātmikā //
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 7.0 nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam //
PABh zu PāśupSūtra, 1, 8, 8.0 nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam //
Abhidhānacintāmaṇi
AbhCint, 2, 193.1 gītanṛttavādyatrayaṃ nāṭyaṃ tauryatrikaṃ ca tat /
AbhCint, 2, 194.2 naṭanaṃ nṛtyaṃ nṛttaṃ ca lāsyaṃ nāṭyaṃ ca tāṇḍavam //
Bhāratamañjarī
BhāMañj, 13, 1384.1 ciramapsarasāṃ nṛttairgītairgandharvayoṣitām /
BhāMañj, 16, 39.1 maṇikaṅkaṇajhāṅkārinṛttagītaghanadhvaniḥ /
BhāMañj, 18, 27.1 apsaronṛttalalitān gāyan gandharvakiṃnarān /
Kathāsaritsāgara
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 4, 3, 84.1 ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
Skandapurāṇa
SkPur, 25, 11.3 anṛtyanta mahābhāgā nṛttaṃ suramanoharam //
Tantrasāra
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
Ānandakanda
ĀK, 1, 2, 173.1 gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa /
ĀK, 1, 2, 184.2 darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam //
Kokilasaṃdeśa
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /