Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Meghadūta
Nāṭyaśāstra
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Tantrasāra
Kokilasaṃdeśa

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
Jaiminīyabrāhmaṇa
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 11.0 nṛttagītavāditravac ca //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 11.0 anṛttadarśī //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
Mahābhārata
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 2, 8, 35.2 vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ //
MBh, 2, 10, 12.1 etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ /
MBh, 3, 45, 32.2 nṛttavāditragītānāṃ divyānāṃ pāram eyivān //
MBh, 3, 229, 8.1 tato gopāḥ pragātāraḥ kuśalā nṛttavādite /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 4, 2, 24.3 strībhāvasamudācāro nṛttagītakathāśrayaiḥ //
MBh, 6, 8, 16.2 candraśītalagātryaśca nṛttagītaviśāradāḥ //
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 312, 36.1 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ /
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 14, 37, 13.2 nṛttavāditragītāni prasaṅgā ye ca kecana /
Pāśupatasūtra
PāśupSūtra, 1, 8.0 hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet //
Rāmāyaṇa
Rām, Ki, 50, 17.1 mama priyasakhī hemā nṛttagītaviśāradā /
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
Divyāvadāna
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Kūrmapurāṇa
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
Meghadūta
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Nāṭyaśāstra
NāṭŚ, 1, 44.2 nṛttāṅgahārasampannā rasabhāvakriyātmikā //
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
Abhidhānacintāmaṇi
AbhCint, 2, 193.1 gītanṛttavādyatrayaṃ nāṭyaṃ tauryatrikaṃ ca tat /
Bhāratamañjarī
BhāMañj, 16, 39.1 maṇikaṅkaṇajhāṅkārinṛttagītaghanadhvaniḥ /
BhāMañj, 18, 27.1 apsaronṛttalalitān gāyan gandharvakiṃnarān /
Kathāsaritsāgara
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 4, 3, 84.1 ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
Tantrasāra
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
Kokilasaṃdeśa
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /