Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 4, 6, 8, 1.4 tan nayati yo netā bhavati /
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //