Occurrences

Ṛgveda

Ṛgveda
ṚV, 2, 5, 2.1 ā yasmin sapta raśmayas tatā yajñasya netari /
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 8, 69, 13.2 takvo netā tad id vapur upamā yo amucyata //
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
ṚV, 10, 8, 6.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /