Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Śyainikaśāstra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 5, 2, 1, 11.2 sa no netāraṃ mahayāma indram //
Aitareyabrāhmaṇa
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 35.2 ya āhutim atyamanyanta devā apāṃ netāraḥ katame ta āsan //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
Kauśikasūtra
KauśS, 6, 2, 11.0 te 'vadan iti netṝṇāṃ padaṃ vṛścati //
Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 12.0 tasya bhuvo yajñasya rajasaś ca neteti vapāyai yājyā //
Kāṭhakasaṃhitā
KS, 12, 13, 60.0 netā niyuto devānāṃ viśaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 3.1 viśvo devasya netur marto vurīta sakhyam /
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
MS, 2, 7, 7, 1.7 viśvo devasya netur marto vurīta sakhyam /
MS, 2, 7, 15, 14.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.3 manomayaḥ prāṇaśarīranetā pratiṣṭhito 'nne hṛdayaṃ saṃnidhāya /
Mānavagṛhyasūtra
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
Taittirīyasaṃhitā
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 5, 1, 9, 7.1 viśve devasya netur iti anuṣṭubhottamayā juhoti //
TS, 6, 1, 2, 47.0 viśve devasya netur ity āha //
TS, 6, 4, 3, 24.0 maitrāvaruṇau vā apāṃ netārau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 8.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 11, 67.1 viśvo devasya netur marto vurīta sakhyam /
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 13.2 viśve devasya netur iti pūrṇāhutiṃ saptamīm //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 4, 6, 8, 1.4 tan nayati yo netā bhavati /
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 2, 5, 2.1 ā yasmin sapta raśmayas tatā yajñasya netari /
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 8, 69, 13.2 takvo netā tad id vapur upamā yo amucyata //
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
ṚV, 10, 8, 6.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
Buddhacarita
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
Lalitavistara
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
Mahābhārata
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 48, 6.3 uttaṅko hyabhavat tatra netā ca brāhmaṇottamaḥ /
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 1, 212, 1.58 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ /
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 5, 139, 23.2 netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ //
MBh, 5, 149, 7.1 saptānām api yo netā senānāṃ pravibhāgavit /
MBh, 5, 149, 39.2 netārastava senāyāḥ śūrā vikrāntayodhinaḥ /
MBh, 5, 153, 3.2 śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam //
MBh, 5, 154, 14.1 arjunasyāpi netā ca saṃyantā caiva vājinām /
MBh, 5, 165, 4.2 mantrī netā ca bandhuśca mānī cātyantam ucchritaḥ //
MBh, 5, 197, 2.1 cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam /
MBh, 6, 20, 20.2 tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca //
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 9, 6, 23.2 bhavānnetā ca goptā ca vidhatsva yad anantaram //
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 13, 122, 16.2 te hi svargasya netāro yajñavāhāḥ sanātanāḥ //
MBh, 13, 135, 16.1 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ /
MBh, 13, 135, 37.1 agraṇīr grāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ /
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 15, 45, 17.1 saṃjayo nṛpater netā sameṣu viṣameṣu ca /
Manusmṛti
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 25.2 prajās tatra na muhyanti netā cet sādhu paśyati //
ManuS, 12, 100.1 senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca /
Rāmāyaṇa
Rām, Su, 62, 32.1 jāmbavān yatra netā syād aṅgadaśca baleśvaraḥ /
Daśakumāracarita
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Harivaṃśa
HV, 30, 5.1 devamānuṣayor netā dyor bhuvaḥ prabhavo vibhuḥ /
HV, 30, 29.3 gatāgatābhyāṃ yo netā tatreha ca vidhīśvaraḥ //
Kirātārjunīya
Kir, 16, 42.2 netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //
Kūrmapurāṇa
KūPur, 2, 6, 28.2 vināyako dharmanetā so 'pi madvacanāt kila //
KūPur, 2, 41, 37.1 yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 17, 26.1 kartā netā ca hartā ca na mayāsti samo vibhuḥ /
LiPur, 1, 21, 80.2 boddhavyo bodhitā netā durdharṣo duṣprakampanaḥ //
Meghadūta
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 73.2 netā gamayitā sraṣṭā gakārārthas tathā mune //
Viṣṇusmṛti
ViSmṛ, 3, 95.2 prajās tatra vivardhante netā cet sādhu paśyati //
Śatakatraya
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 13.2 tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram /
Abhidhānacintāmaṇi
AbhCint, 1, 4.1 svāt pāladhanabhugnetṛpatimatvarthakādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 37.1 cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ /
BhāgPur, 4, 22, 45.1 saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 28.1 nimbo niyamano netā picumandaḥ sutiktakaḥ /
Garuḍapurāṇa
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 89, 53.1 manvādīnāṃ ca netāraḥ sūryācandramasostathā /
Hitopadeśa
Hitop, 4, 22.15 gacchanty unmārgayātasya netāraḥ khalu vācyatām //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 128.1 nimbo niyamano netāriṣṭaḥ syāt pāribhadrakaḥ /
Rājanighaṇṭu
RājNigh, Śat., 150.2 sūrasādhanako netā siddhakaś cārthasiddhakaḥ //
RājNigh, Prabh, 7.2 kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ //
Skandapurāṇa
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
Tantrāloka
TĀ, 8, 21.1 netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
Śyainikaśāstra
Śyainikaśāstra, 6, 19.1 madhye śyenadharo netā pārśvayordvau ca sainikau /
Śyainikaśāstra, 6, 20.1 netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ /