Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 2, 18.1 snānam arditanetrāsyakarṇarogātisāriṣu /
AHS, Sū., 3, 21.2 priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān //
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 11, 9.2 vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ //
AHS, Sū., 11, 11.2 asthy adhyasthy adhidantāṃś ca majjā netrāṅgagauravam //
AHS, Sū., 18, 41.2 gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam //
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 21, 21.1 dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet /
AHS, Sū., 22, 26.1 netrastambhe ca vastis tu prasuptyarditajāgare /
AHS, Sū., 23, 8.1 athāñjanaṃ śuddhatanor netramātrāśraye male /
AHS, Sū., 23, 21.2 upaghāto 'pi tenaiva tathā netrasya tejasaḥ //
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Sū., 26, 43.2 netrarugviṣavīsarpān śamayanti jalaukasaḥ //
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 27, 9.2 śironetravikāreṣu lalāṭyāṃ mokṣayet sirām //
AHS, Sū., 29, 63.1 samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham /
AHS, Śār., 2, 24.1 aratiḥ srastanetratvam āvīnām asamudbhavaḥ /
AHS, Śār., 3, 30.2 nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām //
AHS, Śār., 3, 40.2 srotāṃsi nāsike karṇau netre pāyvāsyamehanam //
AHS, Śār., 3, 88.1 netrāṇi caiṣāṃ kharadhūsarāṇi vṛttāny acārūṇi mṛtopamāni /
AHS, Śār., 3, 109.1 netre vyaktāsitasite subaddhaghanapakṣmaṇī /
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Śār., 5, 6.2 yasyātyarthaṃ cale netre stabdhāntargatanirgate //
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Nidānasthāna, 3, 35.1 snigdhaprasannavaktratvaṃ śrīmaddarśananetratā /
AHS, Nidānasthāna, 4, 24.2 pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ //
AHS, Nidānasthāna, 5, 43.2 sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā //
AHS, Nidānasthāna, 6, 19.2 deho haritahāridro raktanetrakapolatā //
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
AHS, Nidānasthāna, 7, 16.2 sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ //
AHS, Nidānasthāna, 7, 33.2 kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate //
AHS, Nidānasthāna, 10, 38.2 hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ //
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 16.2 hāridranetramūtratvaṅnakhavaktraśakṛttayā //
AHS, Nidānasthāna, 14, 35.2 nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 14, 42.1 sarve saṃcāriṇo netratvagvikārā viśeṣataḥ /
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Nidānasthāna, 15, 34.2 tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā //
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Utt., 2, 67.2 rasena limpet tālvāsyaṃ netre ca pariṣecayet //
AHS, Utt., 3, 14.2 mūrchaikanetraśophaśca naigameṣagrahākṛtiḥ //
AHS, Utt., 4, 14.2 mīlayantaṃ cirān netre surabhiṃ varadāyinam //
AHS, Utt., 7, 14.2 ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā //
AHS, Utt., 8, 2.1 sirābhirūrdhvaṃ prasṛtā netrāvayavam āśritāḥ /
AHS, Utt., 8, 4.1 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca /
AHS, Utt., 9, 13.1 striyāḥ kṣīre chagalyā vā mṛditaṃ netrasecanam /
AHS, Utt., 9, 14.1 kuryān netre 'tilikhite mṛditaṃ dadhimastunā /
AHS, Utt., 10, 2.1 tena netraṃ sarugrāgaśophaṃ syāt sa jalāsravaḥ /
AHS, Utt., 13, 1.4 netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam //
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 10.2 aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam //
AHS, Utt., 14, 13.1 savyaṃ dakṣiṇahastena netraṃ savyena cetarat /
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 14, 14.2 śalākāyāstato 'greṇa nirlikhen netramaṇḍalam //
AHS, Utt., 15, 1.3 vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā /
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye //
AHS, Utt., 15, 10.1 adhimanthe bhaven netraṃ syande tu kaphasaṃbhave /
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
AHS, Utt., 16, 5.3 saṃcūrṇya vastrabaddhaṃ prakupitamātre 'vaguṇṭhanaṃ netre //
AHS, Utt., 16, 6.2 taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam //
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
AHS, Utt., 16, 34.1 tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 16, 39.2 saṃdhāvenāñjite netre vigatauṣadhavedane //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 26, 16.1 asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat /
AHS, Utt., 26, 18.2 sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit //
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 26, 24.1 pādau vilambimuṣkasya prokṣya netre ca vāriṇā /
AHS, Utt., 26, 31.2 secayeccakratailena sūkṣmanetrārpitena tān //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /