Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kathāsaritsāgara
Narmamālā
Dhanurveda
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Buddhacarita
BCar, 3, 10.1 kautūhalāt sphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam /
Mahābhārata
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 83, 24.2 netrair animiṣai rājann avaikṣanta prakopitāḥ //
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 51, 17.2 netrair animiṣair dīnāḥ pratyavekṣan parasparam //
MBh, 7, 73, 23.2 avaikṣantācalair netraiḥ parivārya ratharṣabhau //
MBh, 12, 319, 16.2 adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate //
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 126, 45.2 netraiḥ padmadalaprakhyair apaśyanta janārdanam //
MBh, 15, 7, 10.2 netrair āgatavikledaiḥ parivārya sthitābhavan //
Rāmāyaṇa
Rām, Ay, 53, 10.1 āyatair vimalair netrair aśruvegapariplutaiḥ /
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 24.1 atha visphāritair netrair utkarṇā dattakādayaḥ /
BKŚS, 24, 59.1 tataḥ pṛthulitair netraiḥ pulakāliṅgitatvacaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 47.2 netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ //
Kathāsaritsāgara
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
Narmamālā
KṣNarm, 3, 45.2 śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva //
Dhanurveda
DhanV, 1, 196.1 khadvayaṃ surarddhīndunetrair akṣauhiṇī matā /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //
Sātvatatantra
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //