Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasādhyāyaṭīkā
Smaradīpikā
Toḍalatantra
Gūḍhārthadīpikā
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Cik., 1, 4, 42.1 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca /
Mahābhārata
MBh, 1, 103, 13.2 babandha netre sve rājan pativrataparāyaṇā /
MBh, 3, 122, 13.2 akrudhyat sa tayā viddhe netre paramamanyumān /
MBh, 6, 65, 8.2 netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 13, 85, 5.2 oṃkāraścāvasannetre nigrahapragrahau tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 29, 63.1 samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham /
AHS, Utt., 9, 14.1 kuryān netre 'tilikhite mṛditaṃ dadhimastunā /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 14, 10.2 aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam //
AHS, Utt., 15, 1.3 vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā /
AHS, Utt., 16, 5.3 saṃcūrṇya vastrabaddhaṃ prakupitamātre 'vaguṇṭhanaṃ netre //
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 16, 34.1 tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 16, 39.2 saṃdhāvenāñjite netre vigatauṣadhavedane //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
Divyāvadāna
Divyāv, 8, 201.0 gṛhītvā netre añjayitvā śirasi baddhvā samālabhya āvartaḥ parvato 'dhiroḍhavyaḥ //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 222.0 netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato 'bhiroḍhavyaḥ //
Divyāv, 8, 238.0 tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam //
Laṅkāvatārasūtra
LAS, 2, 164.1 darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca /
Liṅgapurāṇa
LiPur, 1, 86, 135.1 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ /
LiPur, 1, 91, 30.2 ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
Suśrutasaṃhitā
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā /
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Cik., 36, 5.1 tiryakpraṇihite netre tathā pārśvāvapīḍite /
Su, Cik., 36, 6.1 atisthūle karkaśe ca netre 'strimati gharṣaṇāt /
Su, Cik., 36, 7.1 āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ /
Su, Utt., 1, 28.1 bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ /
Su, Utt., 18, 29.2 nekṣeta tarpite netre puṭapākakṛte tathā //
Su, Utt., 18, 52.1 netra eva sthite doṣe prāptamañjanamācaret /
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 13.2 netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ //
GarPur, 1, 35, 7.2 netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare //
GarPur, 1, 107, 36.1 karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet /
Kālikāpurāṇa
KālPur, 56, 38.2 netrabījatrayaṃ netre sadā tiṣṭhatu rakṣitum //
Mātṛkābhedatantra
MBhT, 6, 9.1 śakter lalāṭake netre vahnis tiṣṭhati sarvadā /
MBhT, 6, 9.2 vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ //
MBhT, 6, 11.1 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā /
MBhT, 6, 11.2 dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā //
Rasamañjarī
RMañj, 8, 10.2 tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 1.0 mṛgasya netre akṛṣṇarasenābhyete //
Smaradīpikā
Smaradīpikā, 1, 60.3 kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.2 śrotre caiva tathā netre nāsāyāṃ ca tato mukhe //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.2 karoti nihitaṃ netre naiva pīḍā manāgapi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 21.2 karṇe netre mukhe ghrāṇe hiraṇyaśakalaṃ nyaset //
Uḍḍāmareśvaratantra
UḍḍT, 11, 8.2 bhūrjapattre 'thavā vastre netre baddhaphalādike //