Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Kālikāpurāṇa
Ānandakanda

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 16.2 sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ //
Suśrutasaṃhitā
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Kālikāpurāṇa
KālPur, 56, 19.1 netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ /
Ānandakanda
ĀK, 1, 12, 201.17 oṃ prakāśikāyai namaḥ netrayoḥ /