Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Ānandakanda
Śivapurāṇa
Śyainikaśāstra
Rasasaṃketakalikā

Mahābhārata
MBh, 1, 140, 16.2 utphālya vipule netre tatastām idam abravīt //
MBh, 1, 189, 21.1 tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca /
MBh, 2, 15, 2.1 bhīmārjunāvubhau netre mano manye janārdanam /
MBh, 2, 63, 13.1 vṛkodarastad ālokya netre utphālya lohite /
MBh, 7, 158, 25.2 vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt //
MBh, 7, 166, 18.1 aśrupūrṇe tato netre apamṛjya punaḥ punaḥ /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 62, 37.2 prakṣālya vāriṇā netre ācamya ca yathāvidhi /
MBh, 9, 64, 23.1 vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan /
MBh, 12, 137, 17.1 ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā /
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 15, 44, 27.2 snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ //
Manusmṛti
ManuS, 4, 44.1 nāñjayantīṃ svake netre na cābhyaktām anāvṛtām /
Rāmāyaṇa
Rām, Ay, 12, 5.2 yācamāne svake netre uddhṛtyāvimanā dadau //
Rām, Yu, 36, 29.2 sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ //
Rām, Yu, 40, 14.1 jalaklinnena hastena tayor netre pramṛjya ca /
Rām, Yu, 63, 19.1 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite /
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 67.2 rasena limpet tālvāsyaṃ netre ca pariṣecayet //
AHS, Utt., 4, 14.2 mīlayantaṃ cirān netre surabhiṃ varadāyinam //
AHS, Utt., 26, 24.1 pādau vilambimuṣkasya prokṣya netre ca vāriṇā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 29.1 athānandāśrutimire netre saṃmṛjya gomukhaḥ /
BKŚS, 15, 70.1 unmīlya ca cirān netre bālanidrākaṣāyite /
BKŚS, 18, 270.1 atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī /
BKŚS, 18, 271.1 tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat /
BKŚS, 18, 619.1 tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī /
Daśakumāracarita
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
Divyāvadāna
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Kumārasaṃbhava
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.2 netre cāmīlayann eṣa priyāsparśaḥ pravartate //
Kūrmapurāṇa
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
Liṅgapurāṇa
LiPur, 1, 26, 26.1 spṛśedatharvavedānāṃ netre cāṅgirasāṃ tathā /
LiPur, 1, 29, 56.1 bhartrā nyamīlayannetre cacāla ca pativratā /
LiPur, 1, 64, 13.2 utthāpya śvaśuraṃ natvā netre saṃmṛjya vāriṇā //
LiPur, 1, 100, 16.2 bhagasya netre cotpāṭya karajāgreṇa līlayā //
LiPur, 1, 107, 11.2 saṃmārjya netre putrasya karābhyāṃ kamalāyate //
Matsyapurāṇa
MPur, 63, 8.1 netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ /
MPur, 64, 9.1 netre madanavāsinyai viśvadhāmne triśūlinaḥ /
Suśrutasaṃhitā
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 39.2 unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam //
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 3, 2, 6.2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan //
BhāgPur, 4, 5, 20.1 bhagasya netre bhagavān pātitasya ruṣā bhuvi /
BhāgPur, 11, 2, 35.2 dhāvan nimīlya vā netre na skhalen na pated iha //
Bhāratamañjarī
BhāMañj, 1, 476.2 saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat //
BhāMañj, 13, 559.2 tuṇḍena rājaputrasya kruddhā netre vyadārayat /
BhāMañj, 13, 1730.2 netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ //
Garuḍapurāṇa
GarPur, 1, 9, 11.1 guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā /
GarPur, 1, 150, 15.2 netre samākṣipanbaddhamūtravarcā viśīrṇavāk //
Kathāsaritsāgara
KSS, 6, 1, 127.2 iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 70.2 caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //
Ānandakanda
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 12, 59.1 chāyāchattre nivasyaitattābhyāṃ netre samañjayet /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
ŚivaPur, Dharmasaṃhitā, 4, 10.1 gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre /
Śyainikaśāstra
Śyainikaśāstra, 4, 6.2 ādau vimudrayennetre sīvanena vicakṣaṇaḥ //
Śyainikaśāstra, 4, 8.2 netre nirmudrya pānīye kṣālayet sukhaśītale //
Śyainikaśāstra, 4, 11.2 netre nimīlya tiṣṭhanti caikapādena vai yadā //
Rasasaṃketakalikā
RSK, 4, 20.1 yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /