Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Rasaprakāśasudhākara
Śivapurāṇa

Mahābhārata
MBh, 1, 192, 7.41 vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca /
MBh, 5, 129, 12.2 nyamīlayanta netrāṇi rājānastrastacetasaḥ //
MBh, 8, 58, 27.2 roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale /
Rāmāyaṇa
Rām, Yu, 34, 10.2 rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ //
Divyāvadāna
Divyāv, 8, 215.0 apīdānīmanimiṣaṃ paśyato netrāṇi vyābādhayate mūrcchāṃ ca saṃjanayati //
Liṅgapurāṇa
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
Matsyapurāṇa
MPur, 95, 9.2 trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ //
Suśrutasaṃhitā
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Rasaprakāśasudhākara
RPSudh, 11, 131.1 netrāṇyāhṛtya matsyānāṃ paktvā dugdhena yāmakam /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //