Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Daśakumāracarita
Garuḍapurāṇa
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
Atharvaprāyaścittāni
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 14, 1.1 eṣa u ha vāva devānāṃ nediṣṭham upacaryo yad agniḥ //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
Jaiminīyabrāhmaṇa
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
Kauśikasūtra
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
Kāṭhakasaṃhitā
KS, 7, 10, 37.0 eṣa te 'gnir nediṣṭham //
KS, 8, 10, 63.0 etau vai no devānāṃ nediṣṭham //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 42.0 nediṣṭhaṃ dakṣiṇāsīnā upamanthati //
MS, 2, 10, 2, 8.2 sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
Taittirīyabrāhmaṇa
TB, 2, 3, 11, 4.10 tvaṃ vai me nediṣṭhaṃ hūtaḥ pratyaśrauṣīḥ /
TB, 2, 3, 11, 4.14 nediṣṭho hṛdyatamaḥ /
TB, 2, 3, 11, 4.15 nediṣṭho brahmaṇo bhavati /
Taittirīyasaṃhitā
TS, 6, 3, 1, 3.8 teṣāṃ ye nediṣṭham paryaviśan te somapītham prāpnuvann āhavanīya āgnīdhrīyo hotrīyo mārjālīyaḥ /
Vaitānasūtra
VaitS, 7, 2, 16.1 na cet pratipadyeta nediṣṭhaṃ sapatnaṃ vijitya tena yajeta //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
Ṛgveda
ṚV, 1, 17, 3.2 tā vāṃ nediṣṭham īmahe //
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
ṚV, 6, 52, 6.1 indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā /
ṚV, 7, 15, 1.2 yo no nediṣṭham āpyam //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 73, 6.1 aśvinā yāmahūtamā nediṣṭhaṃ yāmy āpyam /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Garuḍapurāṇa
GarPur, 1, 87, 27.2 nariṣyantastathā pāṃsurnabho nediṣṭha eva ca //
Śyainikaśāstra
Śyainikaśāstra, 6, 23.2 moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ //