Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 20, 24.0 ariṣṭanemim pṛtanājam āśum ity eṣa vā ariṣṭanemiḥ pṛtanājid āśuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 5, 3.3 pari viśvāni kāvyā nemiś cakram ivābhuvat //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.4 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu /
Pañcaviṃśabrāhmaṇa
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 27.0 tad yathā rathasyāreṣu nemir arpitaḥ //
Ṛgveda
ṚV, 1, 89, 6.2 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //
ṚV, 2, 5, 3.2 pari viśvāni kāvyā nemiś cakram ivābhavat //
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
Kūrmapurāṇa
KūPur, 2, 41, 8.2 tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
Matsyapurāṇa
MPur, 22, 14.2 nemistu haricakrasya śīrṇā yatrābhavatpurā //
Skandapurāṇa
SkPur, 4, 39.1 tasya vai vrajataḥ kṣipraṃ yatra nemir aśīryata /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //