Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 3.2 asnas te madhye kulyāyāḥ keśān khādanta āsate //
AVŚ, 11, 3, 13.1 ṛtaṃ hastāvanejanaṃ kulyopasecanam //
AVŚ, 18, 3, 72.2 tebhyo ghṛtasya kulyaitu śatadhārā vyundatī //
AVŚ, 18, 4, 57.2 tebhyo ghṛtasya kulyaitu madhudhārā vyundatī //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 3.2 tasyaiṣā kulyā yad vāk //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
Jaiminīyabrāhmaṇa
JB, 1, 42, 24.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 42, 24.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 44, 2.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 44, 2.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
Kauśikasūtra
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 8, 7, 8.0 tadabhitaś catasro diśyāḥ kulyāḥ //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.3 medasaḥ kulyā upasrutāḥ sravanti satyāḥ santu yajamānasya kāmāḥ svāhā /
Kāṭhakasaṃhitā
KS, 3, 6, 9.0 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 1.2 anarvā prehi yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇa /
Mānavagṛhyasūtra
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
Taittirīyasaṃhitā
TS, 1, 3, 8, 2.4 anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣena /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 12.3 ghṛtasya kulyā upa ṛtasya pathyā anu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 13, 8, 4, 2.3 te hainam amuṣmiṃl loke 'kṣite kulye upadhāvataḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
Ṛgveda
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
Arthaśāstra
ArthaŚ, 2, 3, 33.1 tribhāgādhikāyāmā bhāṇḍavāhinīḥ kulyāḥ kārayet //
Mahābhārata
MBh, 1, 48, 12.1 vasāmedovahāḥ kulyā nāgānāṃ sampravartitāḥ /
MBh, 1, 165, 9.4 niṣṭhānnāni ca sūpāṃśca dadhikulyāstathaiva ca /
MBh, 1, 225, 6.1 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ /
MBh, 3, 93, 19.1 ghṛtakulyāśca dadhnaśca nadyo bahuśatās tathā /
MBh, 3, 125, 12.2 saindhavāraṇyam āsādya kulyānāṃ kuru darśanam /
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 13, 26, 53.1 kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam /
MBh, 14, 87, 12.2 dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ //
MBh, 14, 91, 37.2 rasālākardamāḥ kulyā babhūvur bharatarṣabha //
MBh, 15, 20, 13.1 grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ /
Rāmāyaṇa
Rām, Bā, 52, 3.2 mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca //
Amarakośa
AKośa, 1, 293.1 śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 56.2 yayā sa puṣṭim āpnoti kedāra iva kulyayā //
Kūrmapurāṇa
KūPur, 1, 41, 10.3 sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ //
Liṅgapurāṇa
LiPur, 1, 59, 23.2 sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ //
Suśrutasaṃhitā
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 27.1 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ /
Bhāratamañjarī
BhāMañj, 1, 853.2 samullalāsa kīlālakulyā kallolamālinī //
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 7, 676.1 vidrute ca tathā sainye raktakulyāvarohini /
BhāMañj, 7, 717.2 āyātsollolakīlālakulyā kallolamālinī //
Garuḍapurāṇa
GarPur, 1, 65, 51.2 vāpīdevakulyābhās trikoṇābhāś ca dhārmike //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
Ānandakanda
ĀK, 1, 19, 90.2 samantāt salilāpūrṇakulyābhiḥ śītalīkṛte //
ĀK, 1, 19, 126.2 paritaḥ pravahatkulyātaraṅgānilaśītale //
Āryāsaptaśatī
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
Śyainikaśāstra
Śyainikaśāstra, 5, 20.1 saratkulyāmbuśītāyāṃ niviḍocchritabhūruhaiḥ /