Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 4.5 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ /
MBh, 1, 2, 71.1 kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu /
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 207, 6.2 nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati //
MBh, 3, 81, 92.1 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 54.1 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati /
MBh, 3, 82, 55.1 tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 82, 57.1 yas tyajennaimiṣe prāṇān upavāsaparāyaṇaḥ /
MBh, 3, 82, 57.3 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama //
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 93, 1.3 krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ //
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 9, 37, 15.1 naimiṣe munayo rājan samāgamya samāsate /
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 343, 2.2 naimiṣe gomatītīre tatra nāgāhvayaṃ puram //
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 26, 32.1 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ /
MBh, 13, 105, 45.2 puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm //
MBh, 13, 106, 37.1 sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe /
MBh, 13, 151, 18.1 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca /