Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.1 naimiṣe puṇyanilaye nānāṛṣiniṣevite /
SkPur (Rkh), Revākhaṇḍa, 20, 29.2 tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param //
SkPur (Rkh), Revākhaṇḍa, 31, 10.2 tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 60, 3.2 kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 90, 91.2 śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 97, 77.2 gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 139, 10.2 tatratatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 146, 50.2 gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 146, 110.2 tripuṣkare gayāyāṃ ca prabhāse naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 158, 17.2 tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 198, 64.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
SkPur (Rkh), Revākhaṇḍa, 220, 54.1 gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā /