Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 4.5 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ /
MBh, 1, 2, 71.1 kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu /
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 207, 6.2 nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati //
MBh, 3, 81, 92.1 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 54.1 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati /
MBh, 3, 82, 55.1 tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 82, 57.1 yas tyajennaimiṣe prāṇān upavāsaparāyaṇaḥ /
MBh, 3, 82, 57.3 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama //
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 93, 1.3 krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ //
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 9, 37, 15.1 naimiṣe munayo rājan samāgamya samāsate /
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 343, 2.2 naimiṣe gomatītīre tatra nāgāhvayaṃ puram //
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 26, 32.1 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ /
MBh, 13, 105, 45.2 puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm //
MBh, 13, 106, 37.1 sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe /
MBh, 13, 151, 18.1 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca /
Rāmāyaṇa
Rām, Utt, 82, 14.1 yajñavāṭaśca sumahān gomatyā naimiṣe vane /
Rām, Utt, 83, 2.2 tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam //
Rām, Utt, 83, 4.1 naimiṣe vasatastasya sarva eva narādhipāḥ /
Agnipurāṇa
AgniPur, 1, 2.1 naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 240.2 naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn //
Kūrmapurāṇa
KūPur, 1, 29, 45.1 prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
KūPur, 2, 20, 34.1 kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
KūPur, 2, 41, 1.2 idaṃ trailokyavikhyātaṃ tīrthaṃ naimiṣam uttamam /
KūPur, 2, 41, 8.3 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
KūPur, 2, 41, 9.2 sthānaṃ bhagavataḥ śaṃbhor etan naimiṣam uttamam //
Liṅgapurāṇa
LiPur, 1, 1, 4.2 śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ //
LiPur, 1, 1, 8.1 jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām /
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 92, 46.2 naimiṣe ca kurukṣetre gaṅgādvāre ca puṣkare //
LiPur, 1, 92, 129.1 drumakṣetraṃ kurukṣetraṃ naimiṣaṃ tīrthasaṃyutam /
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
MPur, 13, 26.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
MPur, 22, 12.2 tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam //
MPur, 22, 15.1 tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam /
MPur, 72, 2.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim /
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 110, 1.3 naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram //
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
Viṣṇupurāṇa
ViPur, 3, 14, 18.1 gaṅgāṃ śatadrūmathavā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā /
Viṣṇusmṛti
ViSmṛ, 85, 31.1 satataṃ naimiṣāraṇye //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.1 naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ /
BhāgPur, 3, 20, 7.1 evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1251.2 nadīmutpalinīṃ gatvā naimiṣāraṇyamāyayau //
BhāMañj, 10, 38.1 viveśa naimiṣaṃ rāmo yatra prācī sarasvatī /
BhāMañj, 10, 38.2 munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām //
BhāMañj, 13, 1205.1 padmo nāma mahānnāgo naimiṣe gomatītaṭe /
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
BhāMañj, 19, 3.1 śaunakena punaḥ pṛṣṭo naimiṣe laumaharṣaṇiḥ /
Garuḍapurāṇa
GarPur, 1, 1, 3.2 viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgatam //
GarPur, 1, 3, 1.3 vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe //
GarPur, 1, 66, 6.1 śālagrāmo dvārakā ca naimiṣaṃ puṣkaraṃ gayā /
GarPur, 1, 81, 7.1 śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param /
GarPur, 1, 127, 10.1 na cāpi naimiṣaṃ kṣetraṃ kurukṣetraṃ prabhāsakam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.1 gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni /
Skandapurāṇa
SkPur, 1, 8.2 brahmasattre purā sādho naimiṣāraṇyavāsinām //
SkPur, 2, 5.2 naimiṣasyodbhavaścaiva sattrasya ca samāpanam //
SkPur, 4, 39.2 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
SkPur, 5, 1.2 tan naimiṣaṃ samāsādya ṛṣayo dīptatejasaḥ /
Haribhaktivilāsa
HBhVil, 3, 298.2 gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.1 naimiṣe puṇyanilaye nānāṛṣiniṣevite /
SkPur (Rkh), Revākhaṇḍa, 20, 29.2 tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param //
SkPur (Rkh), Revākhaṇḍa, 31, 10.2 tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 60, 3.2 kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 90, 91.2 śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 97, 77.2 gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 139, 10.2 tatratatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 146, 50.2 gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 146, 110.2 tripuṣkare gayāyāṃ ca prabhāse naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 158, 17.2 tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 198, 64.1 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
SkPur (Rkh), Revākhaṇḍa, 220, 54.1 gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā /
Sātvatatantra
SātT, 9, 31.2 naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi //